3
ahiṇava-ṇiddhāloā uddesāsāra-dīsamāṇa-jala-lavā
ṇimmāa-majjaṇa-suhā dara-vasuāa-cchaviṃ vahanti va diahā
suha-saṃmāṇia-ṇiddo virahāluṅkhia-samudda-diṇṇukkaṇṭho
asuvanto vi vivuddho paḍhama-viuddha-siri-sevio mahumahaṇo
sohaï visuddha-kiraṇo gaaṇa-samuddammi raaṇi-velā-laggo
tārā-muttā-vaaro phuḍa-vihaḍia-meha-sippi-saṃpuḍa-mukko
sattacchaāṇa gandho laggaï khalaï hiae kalambāmoo
kalahaṃsāṇa kala-rao ṭhāi ṇa saṃṭhāi pariṇaaṃ sihi-viruaṃ
pīṇa-paohara-laggaṃ disāṇa pavasanta-jalaa-samaa-viiṇṇaṃ
sohagga-paḍhama-iṇhaṃ pavvāaï sarasa-ṇaha-vaaṃ inda-dhaṇuṃ
pajjatta-salila-dhoe dūrālokkanta-ṇimmale gaaṇa-ale
accāsaṇṇaṃ va ṭhiaṃ vimukka-para-bhāa-pāaḍaṃ sasi-bimbaṃ
cira-āla-paḍiṇiattaṃ disāsu gholanta-kumua-raa-vellaviaṃ
bhamaï aladdhāsāaṃ kamalāara-daṃsaṇūsuaṃ haṃsa-ulaṃ
candāava-dhavalāo phuranta-diasa-raaṇantaria-sohāo
somme saraassa ure mottāvali-vibbhamaṃ vahanti ṇisāo
bhamara-rua-diṇṇa-saṇṇaṃ ghaṇa-roha-vimukka-diṇaara-arāliddhaṃ
pharisa-suhāantaṃ miva paḍivujjhaï jala-ṇihitta-ṇālaṃ ṇaliṇam
vammaha-dhaṇu-ṇigghoso kamala-vaṇa-kkhalia-lacchi-ṇeura-saddo
suvvaï kalahaṃsa-rao mahuari-vāhitta-ṇaliṇi-paḍisaṃlāo
khuḍiuppaïa-muṇālaṃ daṭṭhūṇa piaṃ va siḍhila-valaaṃ ṇaliṇiṃ
mahuari-mahurullāvaṃ mahumaa-ambaṃ muhaṃ va gheppaï kamalaṃ