4
pajjatta-kamala-gandho mahu-taṇṇāosaranta-ṇava-kumua-rao
bhamira-bhamaroaïvvo sañcaraï sa-dāṇa-sībharo vaṇa-vāo
kaṇṭaïa-ṇūmiaṅgī thoa-tthoosaranta-muddha-sahāvā
raï-ara-cumbijjantaṃ ṇa ṇiattei ṇaliṇī muhaṃ miva kamalaṃ
parigholanta-kkhaliaṃ sattacchaa-kusuma-dhavala-reṇukkhaïaṃ
uppusaï dāṇa-vaṅkaṃ muhutta-gaa-kaṇṇa-cāmaraṃ bhamara-ulaṃ
juggaaṃ
ia pahasia-kumua-sare bhaḍi-muha-paṅkaa-viruddha-candāloe
jāe phuranta-tāre lacchi-saaṃgāha-ṇava-paose sarae
jhijjaï jhīṇā vi taṇū aṭṭhia-bāhaṃ puṇo paruṇṇaṃ va muhaṃ
rāmassa aīsante āsā-bandhe vva cira-gae haṇumante
ṇavari a jahā-samatthia-ṇivvattia-kajja-ṇivvalanta-cchāaṃ
pecchaï mārua-taṇaaṃ maṇorahaṃ cea cintia-suhovaṇaaṃ
paḍhamaṃ cia māruiṇā harisa-bharijjanta-loaṇeṇa muheṇa
jaṇaa-taṇaā-paüttī pacchā vāāi ṇiravasesaṃ siṭṭhā
diṭṭha tti ṇa saddahiaṃ jhīṇa tti sabāha-mantharaṃ ṇīsasiaṃ
soaï tumaṃ tti ruṇṇaṃ pahuṇā jiaï tti māruī uvaūḍho
cintā-haa-ppahaṃ miva taṃ ca kare khea-ṇīsahaṃ va ṇisaṇṇaṃ
veṇī-bandhaṇa-maïlaṃ soa-kilintaṃ va se paṇāmei maṇiṃ
so kara-alañjali-gao bāha-tthavaa-pahaosihanta-maūho
ṇaaṇehi dāsarahiṇā diṭṭho pīo ṇu pucchio ṇu paüttiṃ
soaï a ṇaṃ rahuvaī viralaṅguli-galia-kiraṇa-dhārā-vaaraṃ
vaaṇe vimalujjoaṃ dara rottūṇa salilañjaliṃ va ṇimento