13

taïo āsāsao

juggaaṃ
to te kaï-māaṅge rūḍha-visāa-maa-bhāviomīlante
ālāṇa-kkhambhesu va bāhūsu silā-ala-ṭṭhiesu ṇisaṇṇe
āhāsaï suggīo ṇiaa-ravāhi phuḍa-ṇinta-jasa-ṇigghosam
dhīrāhi sāra-garuaṃ dantujjoāhi ṇimmalatthaṃ vaaṇam
dharaṇi-dharaṇe bhua ccia mahaṇammi surāsurā khaammi samuddā
hantavvammi dahamuhe eṇhiṃ tumhe ttha mahumahassa sahāā
mā sāsaa-soḍīraṃ kaha vi ṇiattanta-samuha-saṃṭhavia-paaṃ
āaa-vitthakkantaṃ paṇaantaṃ va suaṇaṃ parumhāha jasaṃ
rakkhasa-vaha-duvvojjho kajjārambho samudda-laṅghaṇa-garuo
paḍhumaṃ cia rahuvaïṇā uvariṃ hiaa-tulio bharo vva vilaïo
tumha ccia esa bharo āṇā-metta-pphalo pahuttaṇa-saddo
aruṇo chāā-vahaṇo visaaṃ viasanti appaṇā kamala-sarā
tariuṃ ṇa hu ṇavara imaṃ velā-vaṇa-vaüla-kusuma-vāsia-surahiṃ
hattha-uḍehi samatthā tumhe pāuṃ pi phala-rasaṃ va samuddaṃ
cira-āla-kaṅkhiāṇaṃ dhuāvamāṇa-ṇialuṇṇamanta-suhāṇaṃ
eso ṇavara avasaro asarisa-samasīsa-bandhaṇa-vimokkhāṇaṃ
te viralā sappurisā je abhaṇantā ghaḍenti kajjālāve
thoa ccia te vi dumā je amuṇia-kusuma-ṇiggamā denti phalaṃ