14
khiṇṇaṃ cāvammi karaṃ cira-ālukkaṇṭhiaṃ amarisammi maṇaṃ
mā dā deu rahuvaī bāṇāhimuhiṃ ca bāha-garuiṃ diṭṭhiṃ
ovaggaü tumha jaso dahavaaṇa-paāva-patthiva-pariggahiaṃ
vilulia-samudda-rasaṇaṃ ṇaha-bhavaṇanteuraṃ disā-vahu-ṇivahaṃ
jaṃ sāhasaṃ ṇa koraï taṃ daamāṇeṇa jīviaṃ kira daïaṃ
jo apaḍimukka-sukaā so vi gaṇijjaï jaammi jīanta-muo
kiṃ va ṇa āṇaha eaṃ kajjaṃ paripelavaṃ pi jaha pariṇāme
dei paraṃ saṃmohaṃ kusumaṃ visa-pāavassa va malijjantaṃ
vihaḍantaṃ pi samatthā vavasāaṃ purisa-duggamaṃ ṇenti vahaṃ
bhuvaṇantara-vikkhambhaṃ diasaaro vihaḍiekka-cakkaṃ va rahaṃ
kaa-kajje tāla-same aïrā pecchaha bhue aṇuttāla-same
ṇihuo rāasa-hāo paḍivakkhassa a aveu rāa-sahāo
saṅkhohia-maaraharo saṃbhantuvvatta-diṭṭha-rakkhasa-loo
velā-aḍa-mujjhante aha ṇe hasaï hiaeṇa mārua-taṇao
avvocchiṇṇa-pasario ahiaṃ uddhāi phuria-sūra-cchāo
ucchāho subhaḍāṇaṃ visama-kkhalio mahā-ṇaīṇa va sotto
māṇeṇa pariṭṭhaviā kula-parivāḍi-ghaḍiā aṇoṇaa-uvvā
cinteuṃ pi ṇa tīraï ohuppantī pareṇa ṇiaa-cchāā
parivaḍḍhantucchāho vialia-raṇa-maccharehi appatta-guṇo
aasa-kkantosario kaḍḍhijjaï dukkaraṃ bhaḍattaṇa-saddo
āhia-samarāamaṇā vasaṇammi a ūsave a sama-rāa-maṇā
avasāaa-visamatthā dhīra ccia honti saṃsae vi samatthā