16
sappurisa-pāaḍa-vahaṃ paḍhamaṃ jaṃ rāhaveṇa amhāsu-kaaṃ
hojja va ṇa hojja va samaṃ amhehi kaaṃ pi kiṃ uṇa akīrantaṃ
rāhava-patthijjanto uddho dīsihaï kecciraṃ va dahamuho
dūranta-pecchiavvo sihara-paḍanta-viaḍāsaṇi vva vaṇa-dumo
bālāavaṃ va entaṃ dhua-ambālāa-vaṃsu-ṇivaha-cchāaṃ
kaï-seṇṇaṃ raaṇiarā tama-raa-ṇiara vva pecchiuṃ pi aoggā
garuammi vi paḍivakkhe honti bhaḍā ahia-vāria-ppaḍiūlā
paḍigaa gandhāiddhā uddhaṅkusa-ruddha-manthaa vva gaïndā
visamammi vi avisaṇṇo dhārei dhuraṃ dhuraṃdharo ccia ṇavaraṃ
kiṃ diṇaarovarāe diṇassa hoi avalambaṇaṃ sasi-bimbaṃ
mukka-salilā jalaharā ahiṇava-diṇṇa-pphalā a pāava-ṇivahā
lahuā vi honti garuā samara-muhoharia-maṇḍalaggā a bhuā
dappaṃ ṇa sahanti bhuā paharaṇa-kajja-sulahā dharenti mahiharā
vitthiṇṇo gaaṇa-vaho ṇijjaï kīsa garuattaṇaṃ paḍivakkho
dhīraṃ parirakkhantā garuaṃ pi bharaṃ dharenti ṇavara suurisā
ṭhāṇaṃ cia amuantā ṇīsesaṃ tihuaṇaṃ khaventi ravi-arā
kāara-paḍimukka-dhuraṃ jiṇanti patthāṇa-laṅghiagga-kkhandhā
paḍhamaṃ tā ṇiaa-balaṃ pacchā paharehi suurisā paḍivakkhaṃ
aṇṇenti maṅgalāiṃ alliaï sirī jaso pavaḍḍhaï purao
paḍivaṇṇa-raṇucchāhe paḍivakkhuddharaṇa-patthiammi suurise
vaccantā aïbhūmiṃ kaḍḍhia-suhaḍāsi-vatta-vanthāvaḍiā
ṇavara ṇa calanti bīaṃ lua-vakkhā mahihara vva verāvandhā