17a natvād asya | pratyutāyam evāsyābhāvaṃ sādhayatīti pratipāditam | yad apīdaṃ kārikābṛhaṭtīkayor ekaṣaṣṭyā ślokaiḥ sarvajñasiddhaye bauddhasya sādhanam āśaṅkya dūṣitaṃ tad api ghṛṇākaram iti granthavistarabhayān na likhitam |

tathā hy etāni kila saugataiḥ sarvajñasādhanāya sādhanāny abhidhīyante | sarvajño 'stīti satyam, sarvajñoktatvāt, dharmābhyupadeśakatvāt, buddhaḥ sarvajña iti cirapravṛttadṛḍhasmṛteḥ, prathamataram aśeṣaśiṣyajanavargasyānekavidhacittacaittādiparijñānāt, sakalapadārtharāśitattvopadeśād iti ||

tasmāt sthitam etat nātīndriyadarśī sākṣād asti, api tu nityavacanadvāreṇaiva tasya darśanam iti | tad evaṃ sarvathā sarvajñasādhakapramāṇāsabhavād ayukto bauddhānāṃ sarvajñe sadvyavahāra iti ||

atrocyate | anumānād anyato 'siddhau siddhasādhanam | anumānād apīty asiddham, anumānasya pūrvam uktatvāt | tatpratibaddhaliṅgāniścayād ityādidūṣaṇaprabandho 'pi prativyūḍha ity upayuktasarvajñas tāvat trailokyālokaḥ siddhaḥ |

sarvasarvjñapakṣe 'pīdaṃ sādhanam |

yat pramāṇasaṃvādiniścitārthavacanaṃ tat sākṣāt paramparayā vā tadarthasākṣātkārijñānapūrvakam | yathā dahano dāhaka iti vacanam | pramāṇasaṃvādi niścitārthavacanaṃ cedam | kṣaṇikāḥ sarvajñasaṃskārā ity arthataḥ kāryahetuḥ | nāsyāsiddhiḥ, sarvabhāvakṣaṇabhaṅgaprasādhanād asya vacanasya satyārthatvāt | nāpi virodhaḥ, sapakṣe bhāvāt | na cānaikāntikaḥ, vacanamātrasya saṃśayaviparyāsapūrvakatve 'pi pramāṇaniścitārthavacanasya sākṣātpāramparyeṇa tadarthasākṣātkārijñānapūrvakatvāt | anyathā niyamena pramāṇasaṃvādāyogāt ||

ayaṃ ca bhāṣyakārīyaḥ sarvasarvajñaprasādhakaprayogaḥ paṇḍitajitāribhiḥ prapañcita iti tata eva pracayato 'avadhārya iti |

durvāraprativādivikramam anādṛtya pramāprauḍhitaḥ sarvajño jagadekacakṣurudagād eṣa prabhāvo 'tra ca |
sambuddhasthitimedinīkulagirer asmadguroḥ kin tv ayaṃ saṃkṣepo mama ratnakīrtikṛtinas tadvistaratrāsinaḥ ||
viśvam astu śubhād asmād yathecchaṃ ratimanmataḥ |
mañjuvajraś ca paryante tatpādaṃ satphalapradam ||
ahañ ca mañjuvajraḥ syāṃ mañjughoṣo 'tha mañjuvāk |
mañjuśrīr vādirāṇmamañjukumāro jinadhūrdharaḥ |

|| sarvjñasiddhiḥ samāptā ||#thakur75-30.18

Īśvarasādhanadūṣaṇam

35 oṃ namas tārāyai |

sūktaratnāśrayatvena jitaratnākarād idam |
guror vāgambudheḥ smartuṃ kiñcid ākṛṣya likhyate ||
rītiḥ sudhānidhir iyaṃ sattame madhyavartini |
vidveṣiṇi viṣajvālā kiñcij jñe tu na kiñcana ||

ihaite naiyāyikādayo vivādapadasya kṣitidharādeḥ svarūpopādānopakaraṇasaṃpradānaprayojanavibhāgapravīṇaṃ sarvajñatādiguṇaviśiṣṭaṃ puruṣaviśeṣam icchanti | yad āhuḥ

eko vibhuḥ sarvavidekabuddhisamāśrayaḥ śāśvata īśvarākhyaḥ |
pramāṇam iṣto jagato vidhātā svargāpavargārthibhir arthanīyaḥ ||

iti |

sa ca kathaṃ sidhyatīti paryanuyuktāḥ sādhanam idam ācakṣate |

vivādādhyāsitaṃ buddhimaddhetukam |

kāryatvāt |

yat kāryaṃ tadbuddhimadhetukam | yathā ghaṭaḥ |

kāryaṃ cedam |

tasmād buddhimadhetukam iti |

hetoḥ parokṣārthapratipādakatvam anubhūteṣu hetvābhāseṣu na śakyam āvedayitum | hetvābhāsāś ca pañca | yathoktam

savyabhicāraviruddhaprakaraṇasamasādhyasamātītakālā iti |

tatra na tāvad ayaṃ sādhyasamo hetuḥ | asiddho hi sādhyasamaḥ kathyate | sa ca saṃkṣepato vibhajyamāno dvidhā vyavatiṣṭhate | āśrayāsiddhatvād vāsiddho yathā surabhi gaganāravindamaravindatvād iti | saty api cāśraye pramāṇena sambandhāsiddher asiddho yathā anityaḥ śabdaḥ sāvayavatvād iti | na cābhyāṃ prakārābhyāṃ prastutasya hetor asiddhir asti | kṣmāruhādau dharmiṇi pramāṇasamadhigate kāryatvasya sādhanasya pramāṇpratītatvāt | cirotpannaparvatādau ca dharmiṇi kāryatvaṃ sāvayavatvena hetunā boddhavyam | tad yathā: vivādapadaṃ kāryam | sāvayavatvāt | yat sāvayavaṃ tat kāryam | yathā vastram | tathā cedam | tasmāt kāryam iti |

nanu sāvayavatvena hetunā dravyāṇām eva kāryatvaṃ sidhyati | na tu tatsamavetānāṃ guṇakarmādīnām | teṣām avayavasambandhābhāvād iti cet | satyam | teṣāṃ kāryaguṇāditvena hetvantareṇa kāryatvam adhigantavyam | tathā hi;

janmabhājo vivādādhyāsitanityetarasamavāyino guṇādayaḥ |

kāryaguṇā
ditvāt |

yo yaḥ kāryaguṇādiḥ sa sarvas tathā, yathā ghaṭādirūpādiḥ |

tathā caite |

tasmāj janmabhājaḥ | iti |

kāryañca na svakāraṇasamavāyaḥ, sāmānyaviśeṣo vā boddhavyaṃ, yenāsya pradhvaṃsāvyāpakatvād bhāgāsiddhatā syāt, kiṃ tu kāraṇādhīnasvarūpamātram | tac ca śabdādiṣv iva pradhvaṃsādāv api pratyakṣeṇādhigatam iti na tāvad ayam asiddho hetuḥ |

nāpi viruddhaḥ | tathā

  1. Mikogami_Ms 18b1