22b tirekīty anenāpi prasiddhakartṛkaghaṭādiparihāraḥ | bhāvānubhāvīti vasturūpam | etena pradhvaṃsādiparihāraḥ | yad yadākhyātasādhanasambandhīti vyāptivacanaṃ yaddharmirūpam kathitasādhanayogīty arthaḥ |

trilocanas tu vyatirekiṇam imaṃ prayogam āha —

sarvaṃ kāryaṃ prabodhavaddhetukam |

utpattidharmakatvāt |

yan nityaṃ dṛṣṭam abodhavaddhetukaṃ tasyākāśādes tathotpattir nāstīti dṛṣṭam |

utpattidharmaka
ṃ ca pakṣīkṛtam asmadādivinirmitetarat |

tasmād bodhavaddhetukam iti |

punar dvyaṇukeśvarasiddhau trilocana eva prāha—

vivādāspadībhūtaṃ dvitvam ātmotpattau kasyacid ekaikaviṣayāṃ buddhim apekṣate |

dvitvasaṃkhyātvāt |

yad yad dvitvaṃ tat tathā | yathā dve dravye |

tathā cedaṃ dvyaṇukagataṃ dvitvam |

tasmāt tatheti |

yasya cātra buddhir apekṣyate sa bhagavān īśvaraḥ ||

tathā ca Vācaspatiḥ pramāṇayati—

vivādādhyāsitatanutarugirisāgarādayaḥ upādānādyabhijñakartṛkāḥ |

kāryatvāt |

yad yat kāryaṃ tat tad upādānādyabhijñakartṛkam | yathā prāsādādi |

tathā ca vivādādhyāsitās tanvādayaḥ |

tasmāt tatheti |

evaṃ sthitvā sthitvā pravṛttidharmakatvāt, sanniveśavattvāt, arthakriyākāritvād ityādayo hetavaḥ kathitapañcāvayavakrameṇa boddhavyā iti |

tad etad durmativispanditaṃ jagadandhīkaraṇaṃ na satām upekṣitum ucitam iti kiñcid ucyate | iha khalu buddhimatkāryamātrayoḥ sādhyasādhanayoḥ sarvopasaṃhāravatī vyāptis tāvad avaśyaṃ grahītavyā | anyathā gamyagamakabhāvāyogāt | sā ca gṛhyamāṇā kiṃ kāraṇakāryamātrayor iva viparyayabā
dhakapramāṇabalāt grāhyā | yad vā 'gnidhūmayor iva viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhābhyāṃ boddhavyā | uta svavyavasthayā sapakṣāsapakṣayor bhūyor darśanādarśanābhyāṃ pratyetavyā | āhosvit sapakṣāsapakṣayoḥ sakṛddarśanābhyāṃ jñātavyeti catvāro vikalpāḥ |

na tāvad ādyaḥ pakṣaḥ, sādhyaviparyaye buddhimadabhāve kāryatvasāmānyasya sādhanasya bādhakapramāṇābhāvāt. nanu bādhakapramāṇābhāvo 'siddhaḥ. tathā hīdaṃ kāryatvaṃ yathā buddhimatā vyāptam iṣyate tathā deśakālasvabhāvaniyatatvenāpi, kadācikakāraṇasannidhimattayāpi, sāmagrīkāryatvenāpi vyāptam upalabdham | sa ca deśādiniyamaḥ kādācitkakāraṇasanndhiḥ sāmagrī vā buddhimatpūrvikā siddhā | yadi punar acetanāni cetanānadhiṣṭhatāni kāryaṃ kuryuḥ tato yatra kvacanāvasthitāni janayeyur iti na deśakālasvabhāvaniyataprasavaṃ kāryam upalabhyeta |

hetusamavadhānajanmatayā na kāryaṃ pratyekaṃ kāraṇair janyata iti cet | samavadhānam eva tu kāraṇānāṃ kutaḥ | kādācitkaparipākādadṛṣṭaviśeṣād iti cet | nanv ayam acetanaḥ kathaṃ yathāvat kāraṇāni sannidhāpayet | no khalu kvacid avasthitāni daṇḍādīni vinā kumbhakāraprayatnam adṛṣṭaviśeṣavaśād eva parasparaṃ sannidhīyante | sannihitāni vā kāryāya prabhavantīti buddhimatā deśakālasvabhāvaniyamasya kādācitkakāraṇasannidheḥ sāmagryāś ca vyāptisiddhiḥ | buddhimadabhāve caiṣāṃ vyāpakānāṃ nivṛttau nivartamānaṃ kāryatvaṃ buddhimatpūrvakatvena vyāpyata iti pratibandhasiddhaye vyāpakā
nupalambhatrayam upanyastam | tathā na kāryaṃ buddhimatparityāgād ahetukam eva bhavatīti sambhāvyam, deśakālasvabhavaniyamābhāvaprasaṅgāt | nāpi buddhimato 'nyasmād eva bhavatīti śaṅkanīyam, sakṛd apy utpādābhāvaprasaṅgāt | na cānyasmād asmād api bhavatīti sambhāvyam, aniyatahetutve 'hetutvaprasaṅgāt | tathā buddhimantam antareṇāce
tanena karaṇe sarvadā kriyāyā avirāmaprasaṅgaś cety api viparyayabādhakam atiprasaṅgacatuṣṭayaṃ vyāptiprasādhakam iti | kāryatvasya hetupūrvakatvam iva buddhimatpūrvakatvam apy avāryam iti cet |

atrocyate | sidhyaty evedaṃ manorājyaṃ yadi deśakālasvabhāvaniyamasya kādācitkakāraṇasannidheḥ samagryāś ca buddhimatpūrvakatvena vyāptiḥ sidhyati | kevalam etad eva durāpam | buddhimadabhāve 'pi hi svahetubalasamutpannasannidheḥ pratiniyatadeśakālaśaktinācetanenāpi sāmagrīlakṣaṇakāraṇaviśeṣeṇa kriyamāṇāni deśakālasvabhāvaniyamakādcitkakāraṇasannidhisāmagrīkāryatvāni yujyanta iti sandigdhāsiddhā vyāpakānupalabdhayaḥ ||

buddhimadabhāve samavadhānam eva kuta iti cet | tad api cetanānadhiṣṭhitayathoktācetanasāmagrīviśeṣād eva | so 'pi tādṛśād ity anādyacetanasāmagrīparamparāto 'pi deśādiniyamasambhāvanāyāṃ nāvaśyaṃ buddhimadapekṣā | ghaṭāder deśakālasvabhāvaniyamaḥ kādācitkakāraṇasannidhiś ca, sāmagrī ca buddhimatpūrvikā dṛṣṭā ity aparopi deśakālasvabhāvaniyamādis tathaiveti cet | yady evaṃ ghaṭādikam api kāryaṃ bahuśo buddhimatpūrvakam upalabdham iti sarvam eva kāryaṃ tathāstu, kim anena vyāpakānupalambhopanyāsadurvyasanena | ghaṭāder bahuśo buddhimatpūrvakatvadarśane 'pi na sarvatra kāryamātrasya tathābhāvaniścayaś cet | deśādiniyamādīnām apīdaṃ samānam iti katham atrāpi śaṅkāvyudāsaḥ ||

astu tadā pratyakṣam eva sarvatra vyāptigrāhakam iti cet | na tarhi viparyayabādhakapramāṇabalād vyāptigrahanirvāhaḥ | pratyakṣaṃ ca tatrāśaktam iti dvitīyavikalpāvasare nivedayiṣyate | tathāsiddhe kāryakāraṇabhāve dhūmasyāhetukotpattāv anyasmād evotpattāv anyasmād apy utpattau sambhāvyamānāyāṃ deśādiniyamābhāvasakṛdutpādābhāvāhetutvaprasaṅgāḥ saṅgacchante | prastute tu buddhimatkāryamātrayoḥ kāryakāraṇabhāvo nādyāpi siddhaḥ | sādhayituṃ vā śakyaḥ | na cācetanasya kartṛtve kriyāyā 42 avirāmaprasaṅgaḥ saṅgataḥ | na hy acetanam ity eva sarvadā sāmarthyayogi, tasyāpi svahetuparamparāpratibaddhasāmarthyatvād ity acetanakāraṇaviśeṣaparamparāsambhāvanāyāṃ nāvaśyaṃ buddhimadākṣepa iti svamatavyālopaviklavavikrośitamātram evedaṃ na punar atra nyāyagandho 'pi |

tad evaṃ vyāptisādhanārtham upanyastaṃ vyāpakānupalambhatrayaṃ sandigdhāsiddham atiprasaṅgatucaṣṭayaṃ ca buddhimatkāryamātrayor vyāptyasiddhāv asaṅgatam | ataḥ kāryatvaṃ sādhanaṃ sandigdhavipakṣavyāvṛttikatvād anaikāntikam ||

atra Vācaspatiḥ prāha: sandigdhavipakṣavyāvṛttikatvaṃ nāma hetudoṣa eva na bhavati | tat kathaṃ nirasyate | tathā hi ya eva vipakṣe dṛṣṭo hetuḥ sa eva prameyatvādivad abhimataṃ na sādhyet | yas tu mahatāpi prayatnena mṛgyamāṇo 'sapakṣe nopalakṣitaḥ sa kathaṃ sādhyaṃ na sādhayet |

avaśyaṃ śaṅkayā bhāvyaṃ niyāmakam apaśyatām |
iti tu dattāvakāśā laukikam aryādātikrameṇa saṃśayapiśācī labdhaprasarā na kvacin nāstīti nāyaṃ kvacit pravarte
ta | sarvasyaivārthasya kathañcic chaṅkāspadatvadarśanāt | anarthaśaṅkāyāś ca prekṣāvatāṃ nivṛttyaṅgatvāt | antataḥ snigdhānnapānopayoge 'pi maraṇadarśanāt | tasmāt prāmāṇikalokayātrām anupālayatā yathādarśanaṃ śaṅkanīyam, na tv adṛṣṭam api | viśeṣasmṛtyapekṣo hi saṃśayo nāsmṛter bhavati | na ca smṛtir ananubhūtacare bhavati |

tad uktaṃ mīmāṃsāvārttikakṛ