na tāvad ādyaḥ pakṣaḥ, sādhyaviparyaye buddhimadabhāve kāryatvasāmānyasya sādhanasya bādhakapramāṇābhāvāt. nanu bādhakapramāṇābhāvo 'siddhaḥ. tathā hīdaṃ kāryatvaṃ yathā buddhimatā vyāptam iṣyate tathā deśakālasvabhāvaniyatatvenāpi, kadācikakāraṇasannidhimattayāpi, sāmagrīkāryatvenāpi vyāptam upalabdham | sa ca deśādiniyamaḥ kādācitkakāraṇasanndhiḥ sāmagrī vā buddhimatpūrvikā siddhā | yadi punar acetanāni cetanānadhiṣṭhatāni kāryaṃ kuryuḥ tato yatra kvacanāvasthitāni janayeyur iti na deśakālasvabhāvaniyataprasavaṃ kāryam upalabhyeta |

hetusamavadhānajanmatayā na kāryaṃ pratyekaṃ kāraṇair janyata iti cet | samavadhānam eva tu kāraṇānāṃ kutaḥ | kādācitkaparipākādadṛṣṭaviśeṣād iti cet | nanv ayam acetanaḥ kathaṃ yathāvat kāraṇāni sannidhāpayet | no khalu kvacid avasthitāni daṇḍādīni vinā kumbhakāraprayatnam adṛṣṭaviśeṣavaśād eva parasparaṃ sannidhīyante | sannihitāni vā kāryāya prabhavantīti buddhimatā deśakālasvabhāvaniyamasya kādācitkakāraṇasannidheḥ sāmagryāś ca vyāptisiddhiḥ | buddhimadabhāve caiṣāṃ vyāpakānāṃ nivṛttau nivartamānaṃ kāryatvaṃ buddhimatpūrvakatvena vyāpyata iti pratibandhasiddhaye vyāpakā
nupalambhatrayam upanyastam | tathā na kāryaṃ buddhimatparityāgād ahetukam eva bhavatīti sambhāvyam, deśakālasvabhavaniyamābhāvaprasaṅgāt | nāpi buddhimato 'nyasmād eva bhavatīti śaṅkanīyam, sakṛd apy utpādābhāvaprasaṅgāt | na cānyasmād asmād api bhavatīti sambhāvyam, aniyatahetutve 'hetutvaprasaṅgāt | tathā buddhimantam antareṇāce
tanena karaṇe sarvadā kriyāyā avirāmaprasaṅgaś cety api viparyayabādhakam atiprasaṅgacatuṣṭayaṃ vyāptiprasādhakam iti | kāryatvasya hetupūrvakatvam iva buddhimatpūrvakatvam apy avāryam iti cet |

atrocyate | sidhyaty evedaṃ manorājyaṃ yadi deśakālasvabhāvaniyamasya kādācitkakāraṇasannidheḥ samagryāś ca buddhimatpūrvakatvena vyāptiḥ sidhyati | kevalam etad eva durāpam | buddhimadabhāve 'pi hi svahetubalasamutpannasannidheḥ pratiniyatadeśakālaśaktinācetanenāpi sāmagrīlakṣaṇakāraṇaviśeṣeṇa kriyamāṇāni deśakālasvabhāvaniyamakādcitkakāraṇasannidhisāmagrīkāryatvāni yujyanta iti sandigdhāsiddhā vyāpakānupalabdhayaḥ ||

buddhimadabhāve samavadhānam eva kuta iti cet | tad api cetanānadhiṣṭhitayathoktācetanasāmagrīviśeṣād eva | so 'pi tādṛśād ity anādyacetanasāmagrīparamparāto 'pi deśādiniyamasambhāvanāyāṃ nāvaśyaṃ buddhimadapekṣā | ghaṭāder deśakālasvabhāvaniyamaḥ kādācitkakāraṇasannidhiś ca, sāmagrī ca buddhimatpūrvikā dṛṣṭā ity aparopi deśakālasvabhāvaniyamādis tathaiveti cet | yady evaṃ ghaṭādikam api kāryaṃ bahuśo buddhimatpūrvakam upalabdham iti sarvam eva kāryaṃ tathāstu, kim anena vyāpakānupalambhopanyāsadurvyasanena | ghaṭāder bahuśo buddhimatpūrvakatvadarśane 'pi na sarvatra kāryamātrasya tathābhāvaniścayaś cet | deśādiniyamādīnām apīdaṃ samānam iti katham atrāpi śaṅkāvyudāsaḥ ||

astu tadā pratyakṣam eva sarvatra vyāptigrāhakam iti cet | na tarhi viparyayabādhakapramāṇabalād vyāptigrahanirvāhaḥ | pratyakṣaṃ ca tatrāśaktam iti dvitīyavikalpāvasare nivedayiṣyate | tathāsiddhe kāryakāraṇabhāve dhūmasyāhetukotpattāv anyasmād evotpattāv anyasmād apy utpattau sambhāvyamānāyāṃ deśādiniyamābhāvasakṛdutpādābhāvāhetutvaprasaṅgāḥ saṅgacchante | prastute tu buddhimatkāryamātrayoḥ kāryakāraṇabhāvo nādyāpi siddhaḥ | sādhayituṃ vā śakyaḥ | na cācetanasya kartṛtve kriyāyā 42 avirāmaprasaṅgaḥ saṅgataḥ | na hy acetanam ity eva sarvadā sāmarthyayogi, tasyāpi svahetuparamparāpratibaddhasāmarthyatvād ity acetanakāraṇaviśeṣaparamparāsambhāvanāyāṃ nāvaśyaṃ buddhimadākṣepa iti svamatavyālopaviklavavikrośitamātram evedaṃ na punar atra nyāyagandho 'pi |

tad evaṃ vyāptisādhanārtham upanyastaṃ vyāpakānupalambhatrayaṃ sandigdhāsiddham atiprasaṅgatucaṣṭayaṃ ca buddhimatkāryamātrayor vyāptyasiddhāv asaṅgatam | ataḥ kāryatvaṃ sādhanaṃ sandigdhavipakṣavyāvṛttikatvād anaikāntikam ||

atra Vācaspatiḥ prāha: sandigdhavipakṣavyāvṛttikatvaṃ nāma hetudoṣa eva na bhavati | tat kathaṃ nirasyate | tathā hi ya eva vipakṣe dṛṣṭo hetuḥ sa eva prameyatvādivad abhimataṃ na sādhyet | yas tu mahatāpi prayatnena mṛgyamāṇo 'sapakṣe nopalakṣitaḥ sa kathaṃ sādhyaṃ na sādhayet |

avaśyaṃ śaṅkayā bhāvyaṃ niyāmakam apaśyatām |
iti tu dattāvakāśā laukikam aryādātikrameṇa saṃśayapiśācī labdhaprasarā na kvacin nāstīti nāyaṃ kvacit pravarte
ta | sarvasyaivārthasya kathañcic chaṅkāspadatvadarśanāt | anarthaśaṅkāyāś ca prekṣāvatāṃ nivṛttyaṅgatvāt | antataḥ snigdhānnapānopayoge 'pi maraṇadarśanāt | tasmāt prāmāṇikalokayātrām anupālayatā yathādarśanaṃ śaṅkanīyam, na tv adṛṣṭam api | viśeṣasmṛtyapekṣo hi saṃśayo nāsmṛter bhavati | na ca smṛtir ananubhūtacare bhavati |

tad uktaṃ mīmāṃsāvārttikakṛ24a tā adhyuṣṭasahasrikāyām:

nāśaṅkā niḥpramāṇiketi |
37

tathā tenaiva Bṛhaṭṭīkāyām:

utprekṣeta hi yo mohād ajātam api bādhakam |
sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet || iti | 38

tad etat pralāpamātram | na hi mahatāpi prayatnena vipakṣe mṛgyamāṇasya hetor adarśanamātreṇa vyatirekaḥ sidhyati | tathā hi vipakṣe hetur nopalabhyata ity anena tadupalambhakapramāṇanivṛttir ucyate |
pramāṇaṃ ca prameyasya kāryam, nākāraṇaṃ viṣaya iti nyāyāt | na ca kāryanivṛttau kāraṇanivṛttir upalabdhā, nirdhūmasyāpi vahner upalambhāt | yadi punaḥ pramāṇasattayā prameyasattā vyāptā syāt, tadā yuktam etat | kevalam iyam eva vyāptir asambhavinī, sarvasya sarvadarśitvaprasaṅgāt | tan nādarśanamātreṇa vyatirekasiddhiḥ | yathoktam:

sarvādṛṣṭiś ca sandigdhā svādṛṣṭir vyabhicāriṇī |
vindhyādrirandhradūrvāder adṛṣṭāv api sattvataḥ || iti 39
sakalavipakṣasyārvācīnaṃ praty adṛśyatvāt ||

yac coktam: saṃśayapiśācī labdhaprasarā na kvacin nāstīti na kvacit pravarteteti | tad asaṅgatam | arthasaṃśayasyāpi prekṣāvatāṃ pravṛttyaṅgatvāt pravṛttir avirodhiny eva | anarthasandehaḥ sarvatra kartuṃ śakyate | antataḥ snigdhānnapānopayoge 'pi maraṇadarśanād apravṛttir iti cet | durjñānam etat | tathā hy arthasandeho 'narthasandeho veti nāyaṃ ṣaṣṭhīsamāsaḥ | kin tv arthonmukhaḥ sandeho 'rthasandehaḥ, anarthonmukhaḥ sandeho 'narthasandeha iti śākapārthivādivanmadhyapadalopī samāsaḥ | evaṃ sati snigdhānnapānādāv arthasandeha eva, tajjātīyasya svapara
santāne dṛṣṭipuṣṭyādyarthasya koṭiśaḥ karaṇadarśanāt, maraṇāder anarthsya kvacit kadācid darśanāt | etadviparīto 'narthasandeho draṣṭavyaḥ | tasmāt pramāṇādivārthasaṃśayād api prekṣāvatāṃ tatra tatra pravṛttir durvāraiva ||

yad apīdaṃ lapitaṃ yathādarśanaṃ śaṅkanīyaṃ nādṛṣṭapūrvam api viśeṣasmṛtyapekṣo hi saṃśaya ityādi | tad asambaddhaṃ | sādhakabādhakapramāṇābhāvād eva paryudāsavṛttyā vastvantararūpāt sarvatra saṃśayotpatteḥ | kiṃ ca viśeṣasmṛtyapekṣa evāyaṃ saṃśayaḥ | tathā hi lakṣaṇayogitvāyogitvābhyām eva tajjātīyātajjātīye vaktavye | anyathā lakṣaṇapraṇayanam anarthakaṃ syāt | evaṃ ca sati tādātmyatadutpattilakṣaṇapratibandhaviyogitvena sādhāraṇena dharmeṇa prameyatvadhūmatvakārya24b tvādīnāṃ tvanmatena sajātīyatvāt prameyatvavyabhicāradarśanam eva śaṅkām upasthāpayatīti yathādarśanam evedam āśaṅkitam |

yaś ca Kumārilasya sākṣitvenopanyāsaḥ sa khalu

dadhibhāṇḍe viḍālaḥ sākṣīti
pravādaṃ nātipatatīti kim atra vaktavyam | tad evaṃ vipakṣe 'darśanamātreṇa hetor vyatirekāsiddheḥ sandigdhavipakṣavyāvṛttikatvaṃ nāma hetudūṣaṇaṃ durvāram eva | ata evā
syopanyāso 'doṣodbhāvanaṃ nāma nigrahasthānam iti yad anenāveditaṃ tad api sāvadyam | pratyutāsmin hetoḥ saddūṣaṇe parihartavye nāyaṃ hetudoṣo 'to na parihartavyo 'sya copanyāso 'doṣodbhāvanaṃ nāma nigrahasthānam iti bruvann ayam eva tapasvī svamatena niranuyojyānuyogalakṣaṇena nigrahasthānena nigṛhyata iti kṛpām arhati | tad evaṃ viparyayabādhakapramāṇābhāvād avyāpter asiddheḥ sandigdhavipakṣavyāvṛttikatvād anaikāntikaḥ kāryatvalakṣaṇo hetuḥ ||

  1. (ŚV II 60cd)
  2. (=TS 2871) tattvasangrahapanjika.xml#ts__2872.
  3. (=TS 122)