24a tā adhyuṣṭasahasrikāyām:

nāśaṅkā niḥpramāṇiketi |
37

tathā tenaiva Bṛhaṭṭīkāyām:

utprekṣeta hi yo mohād ajātam api bādhakam |
sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet || iti | 38

tad etat pralāpamātram | na hi mahatāpi prayatnena vipakṣe mṛgyamāṇasya hetor adarśanamātreṇa vyatirekaḥ sidhyati | tathā hi vipakṣe hetur nopalabhyata ity anena tadupalambhakapramāṇanivṛttir ucyate |
pramāṇaṃ ca prameyasya kāryam, nākāraṇaṃ viṣaya iti nyāyāt | na ca kāryanivṛttau kāraṇanivṛttir upalabdhā, nirdhūmasyāpi vahner upalambhāt | yadi punaḥ pramāṇasattayā prameyasattā vyāptā syāt, tadā yuktam etat | kevalam iyam eva vyāptir asambhavinī, sarvasya sarvadarśitvaprasaṅgāt | tan nādarśanamātreṇa vyatirekasiddhiḥ | yathoktam:

sarvādṛṣṭiś ca sandigdhā svādṛṣṭir vyabhicāriṇī |
vindhyādrirandhradūrvāder adṛṣṭāv api sattvataḥ || iti 39
sakalavipakṣasyārvācīnaṃ praty adṛśyatvāt ||

yac coktam: saṃśayapiśācī labdhaprasarā na kvacin nāstīti na kvacit pravarteteti | tad asaṅgatam | arthasaṃśayasyāpi prekṣāvatāṃ pravṛttyaṅgatvāt pravṛttir avirodhiny eva | anarthasandehaḥ sarvatra kartuṃ śakyate | antataḥ snigdhānnapānopayoge 'pi maraṇadarśanād apravṛttir iti cet | durjñānam etat | tathā hy arthasandeho 'narthasandeho veti nāyaṃ ṣaṣṭhīsamāsaḥ | kin tv arthonmukhaḥ sandeho 'rthasandehaḥ, anarthonmukhaḥ sandeho 'narthasandeha iti śākapārthivādivanmadhyapadalopī samāsaḥ | evaṃ sati snigdhānnapānādāv arthasandeha eva, tajjātīyasya svapara
santāne dṛṣṭipuṣṭyādyarthasya koṭiśaḥ karaṇadarśanāt, maraṇāder anarthsya kvacit kadācid darśanāt | etadviparīto 'narthasandeho draṣṭavyaḥ | tasmāt pramāṇādivārthasaṃśayād api prekṣāvatāṃ tatra tatra pravṛttir durvāraiva ||

yad apīdaṃ lapitaṃ yathādarśanaṃ śaṅkanīyaṃ nādṛṣṭapūrvam api viśeṣasmṛtyapekṣo hi saṃśaya ityādi | tad asambaddhaṃ | sādhakabādhakapramāṇābhāvād eva paryudāsavṛttyā vastvantararūpāt sarvatra saṃśayotpatteḥ | kiṃ ca viśeṣasmṛtyapekṣa evāyaṃ saṃśayaḥ | tathā hi lakṣaṇayogitvāyogitvābhyām eva tajjātīyātajjātīye vaktavye | anyathā lakṣaṇapraṇayanam anarthakaṃ syāt | evaṃ ca sati tādātmyatadutpattilakṣaṇapratibandhaviyogitvena sādhāraṇena dharmeṇa prameyatvadhūmatvakārya

  1. (ŚV II 60cd)
  2. (=TS 2871) tattvasangrahapanjika.xml#ts__2872.
  3. (=TS 122)