nanu bhūyodarśanādarśanābhyāṃ pratibandhaḥ pratīyata iti tṛtīya evāsamākaṃ pakṣaḥ | kevalaṃ sa pratibandho na tadutpattilakṣaṇo grahītavyaḥ | kin tu svābhāvikaḥ | sa eva darśanādarśanābhyāṃ pratīyate | tathā caitam evārthaṃ Vācaspatiḥ prāha:43 na sapakṣāsapakṣayor darśanādarśanābhyāṃ kāryatvasya gamakatvam api tu svābhāvikapratibandhabalād iti brūmaḥ | sa eva tu sapakṣāsapakṣayor darśanādarśanābhyāṃ vakṣyamāṇena krameṇa pratīyata iti tadupakṣepo 'pi yuktaḥ | tena yasyāsau svābhāvikaḥpratibandho niyataḥ siddhaḥ sa eva gamako gamyaś cetaraḥ sambandhīti yujyate | tathā hi dhūmādīnāṃ vahnyādibhiḥ saha sambandhaḥ svābhāviko na tu vahnyādīnāṃ dhūmādibhiḥ | te hi vinā dhūmādibhir upalambhyante | yadā tv ārdrendhanādisambandham anubhavanti tadā dhūmādibhiḥ sambadhyante | tasmād vahnyādīnām ārdredhanādyupādhikṛtaḥ sambandho na tu svābhāvikas tato na niyataḥ | svābhāvikas tu dhūmādīnāṃ vahnyādibhiḥ sambandhaḥ, tadupādher anupalabhyamānatvāt | kvacid vyabhicārasyādarśanāt | anupalabhyamānasyāpi kalpanānupapatteḥ | na cānupalabhyamāno darśanānarhatayā sādhakabādhakapramāṇābhāvena sandihyamāna upādhiḥ sambandhasya svābhāvikatvaṃ pratibadhnātīti yuktam | yathoktaṃ prāk seyaṃ saṃśayapiśācītyādi | tasmād upādhiṃ prayatnenānviṣyanto 'nupalabhyamānā nāstīty avagamya svābhāvikatvaṃ niścinumaḥ ||

syād etat | anyasyānyena sahakāraṇena cet svābhāvikaḥ sambandho bhavet, sarvaṃ sarveṇa sambadhyeta | tathā ca sarvaṃ sarvasmād gamyeta | athānyac ced anyasya kāryaṃ kasmāt sarvaṃ sarvasmān na bhavati, anyatvāviśeṣāt | tataś ca sa evātiprasaṅgaḥ | yady ucyeta svabhāvā na paryanuyojyāḥ | tasmād anyatvāviśeṣe 'pi kiñcid eva kāraṇaṃ kāryaṃ ca kiñcid iti | nanv eṣa svabhāvānanuyogo 'kāryakāraṇabhūtānām api svabhāvapratibandhe tulya eva | tasmād yat kiñcid etad api ||

kim asya sambandhasya vyāptigrāhakaṃ pramāṇam iti cet | ucyate

bhūyodarśanagamyā hi vyāptiḥ sāmānyadharmayoḥ | 44

iti prasiddham eva | asyāyam arthaḥ kāśikākāreṇa vyākhyātaḥ—prācīnānekadarśanajanitasaṃskārasahāye carame cetasi cakāsti dhūmasyāgniniyatasvabhāvatvam, ratnatattvam iva parīkṣakasya, śabdatattvam iva vyākaraṇasmṛtisaṃskṛtasya, brāhmaṇatvam iva mātāpitṛsambandhasmaraṇasacivasyetyādi | na hy etat sarvam āpātato na pratibhātam iti purastād api pratibhāsamānam anyathā bhavatīti ||

trilocanena punar ayam arthaḥ kathitah – bhūyodarśanena bhūyodarśanasahāyena manasā tajjātīyānāṃ sambandho gṛhīto bhavati | ato dhūmo 'gniṃ na vyabhicarati | tadvyabhicāre 'py upādhirahitaṃ sambandham atikrāmet | hetor vipakṣaśaṅkānivartakaṃ pramāṇam upalabdhilakṣaṇaprāptopādhivirahaniścayahetur anupalambhākhyaṃ pratyakṣam eva | tataḥ siddhaḥ svābhāvikaḥ sambandhaḥ | tathehāpīti svamataṃ vyavasthāpitam iti ||

Vācaspatināpīdam uktam – abhijātamaṇibhedatattvavad bhūyodarśanajanitasaṃskārasahāyam indriyam eva dhūmādīnāṃ vahnyādibhiḥ svābhāvikasambandhagrāhīti yuktam iti ||

atrocyate | 'bhede sati tadutpatter anyaḥ svābhāvikaḥ sambandhaḥ śabdāsphālanamātram evedam | na khalu nirūpyamāṇaḥ prāpyate | tathā hi svābhāvikas tu dhūmādīnāṃ vahnyādibhiḥ sambandhaḥ tadupādher anupalabhyamānatvāt | kvacid vyabhicārasyādarśanād iti tvayaivāsya lakṣaṇam uktam | etac cāsiddham | yataḥ, upādhiśabdena svato 'rthāntaram evāpekṣaṇīyam abhidhātavyam | na cārthāntaraṃ dṛśyatāniyatam, adṛśyasyāpi deśakālasvabhāvaviprakṛṣṭasya sambhavāt | tataś ca dhūmasyāpi hutāśena saha sambandhe syād upādhiḥ, na copalakṣyata iti katham adarśanān nāsty eva yataḥ svābhāvikasambandhasiddhiḥ ||

atha yady arthānataram apekṣaṇīyaṃ syāt | kathaṃ dhūma ity eva pāvakasattāniyama iti cet | nanv idam eva cintyate | tadutpatter asvīkāre sahasraśo darśane 'pi kiṃ sarvatra dhūme saty avaśyam agniḥ sambhavī na veti kadācid arthāntaram upādhim apekṣya dhūmo 'pi syān nāgnir iti kim atra niṣṭaṅkakāraṇam | tadupādher anupalabhyamānatvāt | kvacid vyabhicārasyādarśanād iti tu yad uktaṃ tat pratyuktam eva | adṛśyasyāpy upādheḥ sambhāvyamānatvāt | vyabhicārasya ca pratyayāntaravaikalyenāhatyādarśane 'pi niṣeddham aśakyatvāt | ata eva tayor bādhakābhāve 'pi sādhakabādhakapramāṇābhāvāt śaṅkā sambhavaty eva | na punas tavāmunā viklavavikrośitamātreṇa vyāvartate | na caitavatā prāmāṇikalokayātrātikramaḥ | prāmāṇikair eva sādhakabādhakapramāṇābhāve nyāyaprāptasya saṃśayasya vihitatvāt | na ca sarvatrāpravṛttiprasaṅgaḥ, pamāṇād arthasaṃśayāc ca pravṛtter upapatteḥ | na cānarthasandehaḥ sarvatra kartuṃ śakyate, kvacid arthonmukhatāyā eva darśanāt ||

yac cānyatvāviśeṣe 'pi kiñcid eva kāraṇaṃ kāryaṃ ca kiñcid iti svabhāvo yathā na paryanuyojyas tathaiṣa svabhāvānanuyogo 'kāryakāraṇabhūtā27a nām api svabhāva pratibandhe tulya eveti grāmyajanadhandhīkaraṇaṃ vandīkaraṇam atilāghavam āviskaroti vācaspateḥ | tathā hi vastutvāviśeṣe 'py agnir dahati nākāśam ity atra yathā nātiprasaṅgaḥ saṅgataḥ pramāṇasiddhatvād asyārthasya, tathā bhedāviśeṣe 'pi kiñcid eva kasyacit kāraṇaṃ kāryaṃ ca kiñcid ity atrāpi nātiprasaṅgāvatāraḥ | bhede sati tadanvayavyatirekānuvidhānalakṣaṇasya kāryakāraṇabhāvasya pramāṇasiddhatvād eva | na caivaṃ svābhāvikasambandhaśabdavācyo 'rthaḥ pramāṇasiddhaḥ kaścid asti, tallakṣaṇasyāsiddhatvād uktatvāt | na ca pratijñāsiddhe vastuny atiprasaṅgo nābhaidhātavyaḥ, sarveṣāṃ sarvatra tadrūpābhyupagamamātreṇa vijetṛtvaprasaṅgāt | yad āhālaṅkārakāraḥ:

yat kiñcid ātmābhimataṃ vidhāya niruttaras tatra kṛtaḥ pareṇa |
vastusvabhāvair iti vācyam itthaṃ tathottaraṃ syād vijayī samastaḥ ||

iti ||

kiṃ ca svābhāvikasambandha iti ko 'rthaḥ | kiṃ svato bhūtaḥ svahetuto bhūto 'hetuko veti trayaḥ pakṣāh | na tāvad ādyaḥ pakṣaḥ, svātmani kāritravirodhāt | dvitīyapakṣe tu tadutpattir eva sambandho mukhāntareṇa svīkṛta iti na kaścid vivādaḥ |ahetukatve tu deśakālasvabhāvaniyamābhāvaprasaṅgād ity asaṅgataḥ svābhāvikaḥ sambandhaḥ ||

etena yad uktam: na sapakṣāsapakṣayor darśanādarśanābhyāṃ kāryatvasya gamakatvam api tu svābhāvikasambandhabalād iti brūmaḥ, sa eva tu sapakṣāsapakṣayor darśanādarśanābhyāṃ vakṣyamāṇena krameṇa pratīyata iti, tadiṣṭakāmatāmātrāviṣkaraṇam iti mantavyam | svābhāvikasambandhasya hy upādhinirapekṣaniyatatvaṃ lakṣaṇam uktam | tasya coktanyāyenāsiddhau bhūyodarśanajanitasaṃskārasahāye carame cetasi manasi vā tathābhūtaṃ niyatatvaṃ parisphuratīti sahṛdayena vaktum aśakyatvāt |

yac ca śabdatattvam iva brāhmaṇatvam iveti dṛṣṭāntīkṛtaṃ tad dvayam apy asmān pratyasiddham iti dṛṣṭāntayitum anucitam | abhijātamaṇibhedatattvaṃ tu parisphuratīti yuktam | tasya hy upadeśaparamparāto māṇikyavattenāpi kaṣṭenendradhanurākārajyotirādikaṃ lakṣaṇaṃ niścitam | na caivaṃ svābhāvikasambandhalakṣaṇaṃ tvayā svakapolaracitam api pramāṇena niścitam | yenāsyāpi tādṛśī vyavasthā syād iti yat kiñcid etat ||

kiṃ ca bhavatu tāvad ayam anavadhāritarūpaḥ svābhāvikaḥ sambandhaḥ, tathāpi darśanādarśanābhyām asya grahaṇam atidurlabham | tathā hi yadi prācīnānekadarśanajanitasaṃskārasahāyena caramacetasā dhūmasyāgniniyatatvaṃ grāhyaṃ tadā sapakṣāsapakṣayoḥ koṭiśaḥ pravṛttadarśanādarśanajanitasaṃskārasahāyena caramacetasā pārthivatvasyāpi lohalekhyatvaniyatatvaṃ gṛhyata iti pārthivatvād api lohalekhyatvasiddhir astu | atha pārthivatvasya lohalekhyatvaniyatatvam eva nāsti vajre vyabhicāradarśanāt | tat kathaṃ pratyakṣeṇa niyatatvagrahaḥ | tarhi dhūmasya vahniniyatatvam eva nāsti, vyabhicārābhāvasya darśayitum aśakyatvāt | tat kathaṃ caramacittena niyamagraha ity apy tulyam |

vyabhicārādarśanād avyabhicāra iti cet | nanu vyabhicārādarśanād avyabhicāra iti ko 'rthaḥ | kiṃ vyabhicārādarśanād avyabhicāraḥ, vyabhicārābhāvād vā | prathame pakṣe vyabhicāro bhavatu mā vā vyabhicārādarśanād evāvyabhicāra iti niṣṇātaṃ pāṇḍityam | atha dvitīyaḥ pakṣaḥ | tadā vyabhicārābhāvaḥ kuto jñātaḥ | adarśanād iti cet | tat kim adarśanamātraṃ dṛśyādarśanaṃ vā | prathamam aśaktam | na hy adarśane 'pi vyabhicāro nāstīty abhidhātuṃ śakyate, cirakālanaṣṭabrāhmaṇīvyabhicāravat | āhatyādarśane 'py aticirakālavyavadhānena vyabhicāradarśanāt | dvitīyaṃ cāsambhavi, kvacit kadācit kenacid vyabhicāradarśanasāmagryāṃ satyāṃ vyabhicāradarśanāt | darśanasāmagrībhāve tu pratyayāntaravaikalyāt deśakālāntaravartitvād vā vyabhicārasya salakṣaṇaprāptatvābhāvāt | tasmāt saty api vyabhicāre tadupalambhasāmagryabhāvād vyabhicārānupalambhaḥ | prakārāntareṇa vā tadutpattilakṣaṇenāvyabhicāre vyabhicārānupalambha ity ubhayathāpi vyabhicāropalambhanivṛttir astu | tvayā tu yad avyabhicārapratipattinibandhanaṃ darśanādarśanam upavarṇitaṃ tatpārthivatvādau vyabhicārād dhūme 'pi nāvyabhicāranibandhanam iti dhūmo 'pi tvanmate nāśvāsabhājam iti prasaktam |

asmanmate tu pratyakṣānupalambhābhyām ekatra kāryakāraṇabhāvasiddhau na vyabhicāraśaṅkāsambhavaḥ | tadabhāve tu: hetumattāṃ vilaṅghayed 45 iti nyāyāt na saṃśayapiśācāvasaraḥ | tad evaṃ bhūyodarśanādarśanābhyām api na vyāptisiddhiḥ |

  1. The following collects material from ad NSū 1.1.5, pp. 135--136 (#nvtṭ-nsū_1-1.5).
  2. (ŚV, anumāna, 12)
  3. (PV I 34d)