idānīṃ sādhanasvarūpaṃ nirūpyate | yad etan merumandaramedinīghaṭapaṭādisādhāraṇaṃ kāryamātraṃ sādhanam upanyastam yāvad asya buddhimadanvayavyatirekānuvidhānam ekatra nāvadhāryate tāvad gamakatvam ayuktam | na ca tat svapne 'pi pratyetuṃ śakyam | tathā hi kumbhakāravyāpāre sati mṛtpiṇḍād ghaṭalakṣaṇaṃ kāryam upalabhyatāṃ nāma | na tu vyāpārāt pūrvaṃ ghaṭavatkāryamātrasya vyatirekaḥ pratyetuṃ śakyaḥ, kumbhakāravyatireke 'pi śoṣabhaṅgādilakṣaṇasya kāryasya mṛtpiṇḍe darśanāt | na ca yad vinā
bhūtaṃ yad upalabhyate tat tasya kāryam atiprasaṅgāt | tṛṇādivanmṛtpiṇḍasya śoṣabhaṅgādikāryamātram api pakṣīkṛtam iti cet | kriyatāṃ buddhimadvyatireke kāryamātravyatirekas tv ektrāpi pratipādyatāṃ yena vyāptisiddhau tṛṇādir iva śoṣabhaṅgāder api buddhimadanumānaṃ syāt | ākāśādivaidharmyadṛṣṭāntas tu pūrva pratihataḥ, buddhimatpūrvakatvasyeva kāraṇmātrapūrvakatvasyāpi tatra sambhavāt kiṃprayuktaḥ kāryatvābhāva ity aparijñānāt ||

etena yad uktam - na vyabhicāropalambhāt prātisvikaviśeṣaparityāgena ghaṭādīnām abhūtvābhavanād anyarūpaṃ viśeṣam upalakṣayāmo yanniṣṭhaṃ puruṣapūrvakatvaṃ vyavasthāpayāma iti tad api prativyūḍham | kumbhakārādyabhāve 'pi mṛtpiṇḍādau śoṣabhaṅgādikāryadarśanād abhūtvā 29a bhāvalakṣaṇasya kāryamātrasya vyatirekāsiddher vyāpter abhāvāt ||

nanu yadi kāryatvamātrasya na buddhimatā pratyakṣato vyāptigrahaḥ vyatirekābhāvāt, tvayāpi tarhi kathaṃ kṛtakatvasyānityatvena vyāptir avadhārayta iti cet | anapekṣālakṣaṇaviparyayabādhakapramāṇabalād iti brūmaḥ | tac cātadrūpaparāvṛttasyaiva kṛtakatvasya vipakṣād vyatirekaṃ sādhayati | na ca tvayā viparyayabādhakapramāṇam abhidhātuṃ śakyata iti prāg eva pratipāditam | sandigdhavipakṣavyāvṛttikatvād anaikāntikam idaṃ kāryatvamātram ||

etena yad etat naiyāyikānām ākṣepaparihāraviḍambanam | iha khalu dve kāryatve | kāryamātram | viśiṣṭaṃ ca | tatrādyasya pratibandhāsiddher anaikāntikatvam | viśiṣṭasya bhūdharādiṣv asambhavād asiddhatvam iti | tad asaṅgatam | kāryatvamātrasyaiva pratibandhopapādanāt ||

yac coktaṃ viśiṣṭaṃ kāryatvam iti | kīdṛśaṃ punas tad iti vaktavyam | atha yat kāryaṃ puruṣānvayavyatirekānuvidhāyitayā tatpūrvakam upalabdham | yaddṛṣṭer akriyādarśino 'pi kṛtabuddhir utpadyate tat kāryaṃ sakalaprāsādādyanugataṃ bhūdharādivyāvṛttaṃ viśiṣṭam ity abhidhīyate | tad asundaram | vikalpānupapatteḥ ||

tathā cāha śaṅkaraḥ—kṛtabuddhiḥ kiṃ sādhyabuddhiḥ kiṃ vā sādhanabuddhiḥ | sādhyabuddhir api yadi gṛhītavyāptikasya, sā bhavaty eva | athāgṛhītavyāptikasya, kim anyatrāpi sā bhavantī dṛṣṭā | atha sādhanabuddhiḥ | tarhi svopagamavirodhaḥ, sarvasya bhāvasya kṛtakatvopagamād iti ||

vācaspatiḥ punar atrāha - idam atra nipuṇataram nirū
payatu bhavān kiṃ buddhimadanvayavyatirekānuvidhānaṃ viśeṣaḥ | āhosvit tad darśanaṃ yat parvatādiṣu nastīty abhidhīyate | yadi pūrvakaḥ kalpaḥ, sa buddhimaddhetukatvaṃ tanubhuvanādīnām ātiṣṭhamānair abhyupeyata eva | na hi kāraṇaṃ kāryānanuvihitabhāvābhāvam anyo vaktyahrīkāt | atha taddarśanam iti caramaḥ kalpaḥ | na tarhi akriyā
darśinaḥ kṛtabuddhisambhavaḥ | ya eva hi ghaṭo 'nena buddhimadanvayavyatirekānuvidhāyī dṛṣṭaḥ, sa eva kāryo na tu vipaṇivartī | tajjātīyasya tadanvayavytirekānuvidhānadarśanād adṛṣṭānvayavyatirekānuvidhānam api tajjātīyaṃ tatheti cet | hantotpattimadghaṭādi buddhimadanvayavyatirekānuvidhāyīti anyad api tanubhuvanādikaṃ tathā bhavan na daṇḍena parāṇudya29b te | ghaṭajātīyam utpattimadbuddhimatpūrvakam iti cet | nanu prāsādādi taddhetukaṃ na bhavet | aghaṭajātīyatvāt | atha yajjātīyam anvayavyatirekānuvidhāyi dṛṣṭam,tajjātīyam evādṛṣṭānvayavyatirekam api taddhetukam | tat kiṃ kāryajātīyaṃ prāsādādi buddhimaddhetukaṃ na dṛṣṭam yenotpattimattanubhuvanādi tathā na syāt | na khalu tajjātīyatve kaścid viśeṣa iti ||

vittokas tv āha—bhava
tu vā kaścid anirūpitarūpo viśeṣaḥ | kiṃ punar anena viśeṣaṃ pratipādayatābhipretam | kiṃ kāryatvasāmānyasyāsiddhatvam | atha kāryaviśeṣasya | atha kāryamātrasya buddhimatkartṛvyabhicāraḥ | atha sādhyadṛṣṭāntayor vaidharmyamātram | kiṃ cātaḥ | yadi tāvat kāryasāmānyasyāsiddhatvam | tan nāsti | viśvambharādiṣv api kāraṇavyāpārajanyatvasyo
bhayasiddhatvāt | atha kāryaviśeṣasya kumbhādivartinaḥ pakṣe 'siddhir abhidhīyate | tadā na kācid atra kṣatir viśeṣasya hetutvenānupādānāt | yadi kāryasāmānyasya kartṛvyabhicāraḥ pratipādayitum iṣṭaḥ | sa na śakyo vipakṣe 'darśanāt | tṛṇādeś ca pakṣīkṛtatvāt | śaṅkāmātrasya sarvathā'niṣiddhatvāt | sandigdhavyatirekitvaṃ naiyā
yikānāṃ niranuyojyānuyogo bauddhānām adoṣodbhāvanaṃ nigrahasthānam iti tu pratipāditam | tathāpi bādhakapramāṇāny abhiditāny eva |

tasmān na pratibandhāsiddheḥ sarvatra vyabhicārāśaṅkā | atha sādhyadṛṣṭāntayor vaidharmyodbhāvanam | tan na | tasya sarvatra sulabhatvāt | yadi sādhyadṛṣṭāntayor vaidharmyamātrāt sādhyāsiddhiḥ nivṛttedānīm anu
mānavārtāpi nikuñjamahānasayor api dhūmavattve 'pi kathañcid vaidharmyopapatter iti sakalaṃ yat kiñcid etad iti |

tad ayam atra saṃkṣepārthaḥ | yat tāvat kāryatvamātraṃ tadevoktena krameṇa pratibandhasiddher bhūdharādiṣu dṛṣṭaṃ puruṣam anumāpayatīty asmākam abhimatasādhyasiddhir upapannaiveti | kim asmākam adhikacintayety aṅgīkṛtyāpy u
ktaṃ viśiṣṭakāryatvam | tad eva tu nāstīti punar vistareṇa pratipāditam iti tad api sarvam anavadheyam eva | tathā hi kāryatvamātrasya tāvad uktena krameṇa vyāpter asiddhatvād anaikāntikatvam anirvāyam | yac ca viśiṣṭakāryatvaṃ vikalpya dūṣitaṃ tasyāsmābhir anabhyupagatatvāt taddūṣaṇāya prabandhaḥ prayāsaikaphalaḥ | na hi kāryatvaṃ dvividham abhimatam | ekaṃ sarvakāryānugatam, aparaṃ parvatādivyāvṛttaṃ ghaṭapaṭaprāsādādyanuyāyīti | kiṃ tu kāryam anekajātīyakam | tatra yadi nāma paṭasya prāsādādibhiḥ saha vastutvasaṃsthānaviśeṣayogitvakāryatvādibhir dharmaiḥ sajātīyatvam asti tathāpi na tān dharmān buddhimatpūrvakānadhigacchati vyāvahārikaṃ pratyakṣaṃ, kāryatvādīnāṃ buddhimadvyatirekānuvidhānābhāvāt | tat kathaṃ prāsādaparvatādiṣu kāryatvādidarśanād buddhimadanumānam astu | kiṃ tu yasyaiva ghaṭajātīyakāryacakrasya vyatirekasiddhis tasya buddhimadvyāptatvaṃ pratyakṣataḥ sidhyatīty uktam | tena deśakālāntare ghaṭajātīyād eva buddhimadanumānam | yadā tu prāsādajātīyakam api buddhimaddhetukam ekatra pṛthag avadhāryate tadā tajjātīyād api buddhimatsiddhiḥ | evaṃ tattajjātīyasarāvodañcanaśakaṭapaṭakeyūraprabhṛtteḥ kāryacakrād buddhimatpūrvakatvena pṛthak pṛthag avadhāritād buddhimadanumānam anavadyam |

amum evārtham abhisandhāyācāryapādair abhihitam:

siddhaṃ yādṛg adhiṣṭhātṛbhāvābhāvānuvṛttimat |
sanniveśādi tad yuktaṃ tasmād yad anumīyate || 48

iti | evaṃ ghaṭapaṭaparvatadīnāṃ kāryatvavastutvādibhir dharmaiḥ sajātīyatve 'py avāntaraṃ ghaṭapaṭaparvatatvādijātibhedam ādāya lokasya vyāptigrāhakaṃ pratyakṣaṃ pravartata iti darśayituṃ saṃvyavahārapragalbhapuruṣabuddhyapekṣayā yaddarśanād akriyādarśino 'pi kṛtabuddhir bhavatīty uktam | na tu śāstraparavaśabuddhipuruṣāpekṣayā | tathā hi śāstrasaṃskārarahitasya vyavahārapragalbhasya puruṣasya devakulajātīyakaṃ puruṣapūrvakatayāvadhāritavato nagarād vanaṃ praviṣṭasya parvatadevakulayor darśane tayor dvayor apy akriyādarśino 'pi devakule kṛtabuddhir bhavati na parvate | tad anayor devakulaparvatayoḥ kāryatvādinā ekajātitve 'pi kṛtabuddhibhāvābhāvau na tayoḥ parvatadevakulatvalakṣaṇāvāntarajātibhedam anavasthāpya sthātuṃ prabhavataḥ | jātibhede ca siddhe devakulajātīye vyāpter grahaṇāt na parvatajātīyasya, na ca prāsādajātīyasya vyāptisiddhir iti na tato buddhimadanumānam | yadā tu prāsādasyāpi pṛthag vyāptigrahaḥ tadā tajjātīyād api buddhimadanumānam astu | na kṣitidharādijātīyasya svapne 'pi vyāptigrahaḥ | krīḍāparvatāder nāmamātrā30b bhede 'pi parvatādibhir ekāntato bhinnasvarūpatvāt | yac ca pṛṣṭaṃ keyaṃ kṛtabuddhir ityādi | tatra kāmaṃ sādhyabuddhir eveti brūmaḥ | yac cātroktaṃ sādhyabuddhir api yadi gṛhītavyāptikasya sā bhavaty eva | athāgṛhītavyāptikasya kim anyatrāpi sā bhavatī dṛṣṭeti ||

atrocyate | gṛhītavyāptikasyānumānaṃ bhavati, agṛhītavyāptikasya na bhavatīty atrāsmākaṃ na kācid vipratipattiḥ | kevalaṃ gṛ
hītavyāptiko 'smin viṣaye na sambhavatīti brūmaḥ | uktakrameṇa vyatirekāsiddher vyāvahārikapratyakṣeṇa kāryatvasya vyāptatvāniścayāt | tasmād avāntarajātibhedaprasiddhyarthaṃ vyāvahārikapuruṣāpekṣayaivāsyā buddher bhāvābhāvāv uktau | jātibhede ca prayojanaṃ pūrvam eva pratipāditam |

yad apy atra nipuṇamanyena vācaspattinā kathi
taṃ tat kiṃ kāryajātīyaṃ prāsādādi buddhimaddhetukaṃ na dṛṣṭaṃ yenotpattimattanubhuvanādi tathā na syāt, na khalu tajjātīyakatve kascidviśeṣa iti | tad asaṅgatam | tathā hi bhavatu prāsādaparvatādīnāṃ kāryatvādinā sajātīyatvam | tat tu na vyāvahārikapratyakṣeṇa buddhimadvyāptaṃ pratyetuṃ śakyam, vyāptigrahaṇasamaye dṛṣṭānte buddhimadabhāva
prayuktasya kāryamātravyatirekasya darśayitum aśakyatvāt |

tad ayaṃ saṃkṣepārthaḥ | kāryatvamātrasyāvyatirekād avyāptasyāgamakatvam | avāntaraṃ tu ghaṭaprāsādādisādhāraṇaṃ kāryatvamātram asmābhir api na svīkṛtam eva | yathā tu ghaṭatvapaṭatvādiprātisvikānekajātipuraskāreṇa prasiddhānumānavyavasthā sā cānavadyam ava
sthāpiteti |

  1. (PV II 11)