saṃprati sādhyātmā vicāryate | nanu vādinā sādhane samupanyaste taddūṣaṇopanyāsam apāsya sādhyasvarūpavikalpanaṃ nāma naiyāyikamate niranuyojyānuyogaḥ, saugatamate tv adoṣodbhāvanaṃ nigrahasthānam iti cet | tad etaj jālmajalpitam | tathā hi sādhyasvarūpe 'pariniṣṭhite tadanusāriṇī pakṣasapakṣavipakṣavyavasthā kutaḥ | tadasiddhau cāsiddhatādayo doṣāḥ pakṣadharmatādayaś ca guṇā na vyavasthitā ity uktam | nedānīṃ hetor doṣaguṇakatheti mūkena prativādinā sthātavyam | tasmād dhetudoṣopanyāsaiveyaṃ sādhyaniruktir ity ayam eva vādī svamate niranuyojyānuyogadūṣaṇena nigrahasthānena nigṛhyata iti kim atra nirbandhena |

yad etat kārya31a tvaṃ sādhanaṃ kim anena viśvasya buddhimanmātrapūrvakatvaṃ sādhyate | āhosvid ekatvavibhutvasarvajñatvanityatvādiguṇaviśiṣṭabuddhimatpūrvakatvam | prathamapakṣe siddhasādhanam | dvitīye tu vyāpter abhāvād anaikāntikatā |

nanu sāmānyena vyāptau pratītāyām api pakṣadharmatābalād viśeṣasiddhiḥ | yathāgneḥ parvatāyogavyavacchedādisiddhiḥ | anyathā sarvānumānocchedaḥ | anumānadve
ṣī hy evaṃ jalpati:

anumānabhaṅgapaṅke 'smin nimagnā vādidantinaḥ |
viśeṣe 'nugamābhāvaḥ sāmānye siddhasādhyatā ||

atrocyate | sidhyaty eva pakṣadharmatābalato viśeṣaḥ | na tu sarvaḥ | yena hi vinā pakṣasthaṃ sādhanaṃ nopapadyate sa viśeṣaḥ sidhyatu | yathā vahner eva parvatavartitvādiviśeṣo na pañcavarṇaśikhākalāpakamanīyaḥ | na ca girīṇāṃ tarūṇāṃ kāryatvaṃ kartur ekatvavibhutvasarvajñatvādikam antareṇa nopapadyate, taditareṣv api darśanāt | tasmāt

pakṣāyogavyavacchedabhedamātre na dūṣaṇam |
iṣṭasiddhyanvayābhāvād atirikte tu dūṣaṇam ||49

yady evaṃ svasvarūpopādānopakaraṇasaṃpradānaprayojanābhijña eva kartā sādhyate | svarūpam iha ca dvyaṇukaṃ kāryam | upādānam iha paramāṇujātica
tuṣṭayam | upakaraṇaṃ samastakṣetrajñasamavāyidharmādharmau | sampradanaṃ kṣetrajñāḥ, yānayaṃ bhagavān svakarmabhir abhipraiti | prayojanaṃ sukhaduḥkhopabhogaḥ kṣetrajñānām | evaṃbhūte buddhimati sādhye kutaḥ siddhasādhanam | na cāvyāptiḥ | kulāladṛṣṭānte upādānādyabhijñatvasya sambhavāt |

tathā ca vācaspatiḥ pramāṇyati: vivā
dādhyāsitās tanugirisāgarādayaḥ upādānādyabhijñakartṛkāḥ | kāryatvāt | yad yat kāryaṃ tat tad upādānādyabhijñakartṛkam | yathā prāsādādi | tathā ca vivādādhyāsitās tanvādayaḥ | tasmāt tatheti |

evam ataḥ sādhanād upādānādyabhijñakartṛmātraṃ prasādhya tasya sarvajñatvasādhanāya vācaspatir eva punar apīdam āha: bhavatu tā
vad upādānādyabhijñakartṛmātrasiddhiḥ | pāriśeṣyāt tu vyatirekidvitīyanāmno 'numānād viśeṣasiddhiḥ | tathā hi: tanubhuvanādyupādānādyabhijñaḥ kartā nānityāsarvaviṣayabuddhimān | tatkartus tadupādānādyanabhijñatvaprasaṅgāt | na hy evaṃvidhas tadupādānādyabhijño yathāsmadādiḥ | tadupādānādyabhijñaś cāyam | ta31b smāt tatheti |

no khalu paramāṇubhedān kṣetrajñasamavāyinaś ca karmāśayabhedān aparimeyān anyaḥ śakto jñātum ṛte tādṛgīśvarād iti |

atrocyate | yāvanti dvyaṇukāni bhinnadeśakālasvabhāvāni kāryāṇi santi teṣu sarveṣv eva kim eka eva buddhimān vyāpriyate | aneko vā | yad vā svasvaviṣayamātropādānādivedinaḥ parasparavyāpārānabhijñā bhinnadeśakāla
svabhāvāḥ pratidvyaṇukam anya eva buddhimanto vyāpriyante iti trayaḥ pakṣāḥ |

na tāvat prathamaḥ pakṣaḥ | deśakālasvabhāvabhinnānāṃ sarveṣāṃ dvyaṇukānāṃ kartur ekatvāsiddheḥ | yac caikatvasādhanāya kāryaliṅgāviśeṣād ityādy api sādhanam upanyastaṃ tad asaṅgatam | dhūmaliṅgāviśeṣe 'pi hy agner anekatvavat tatrāpi tacchaṅkāsambhavāt | sad iti liṅgāviśeṣād iti tu dṛṣṭānto 'smān pratyasiddha eva | tasmād yathā mayā nānātvasādhanāya pramāṇaṃ vaktavyaṃ tathā tvayāpy ekatvasādhanāya sādhanam abhidhānīyam |

atha manyate anekatvasādhanābhāvād ekatvasiddhir iti | yady evam ekatvasādhanābhāvad anekatvam eva kiṃ nāvagacchasi |

yad apy uktam: ekatve tu na pramāṇāntaram anveṣṭavyam ekasya kartur abhāve bahūnāṃ vyāhatamanasām ityādi | tad api cintyatām | bahubhiḥ karaṇe yugapat kāryānutpattir iti kiṃ bhinnadeśakālānāṃ kāryāṇām anutpattir vivakṣitā | ekasyaiva vā mahāvayavinaḥ kṣitighaṭādirūpasya | tatra ekasminn api kārye bahubhiḥ karaṇe utpattivirodhinaṃ na paśyāmaḥ | bahūnāṃ parasparaṃ vaimatyaniyamābhāvāt | parasparāvyāghātapuruṣatvayor dvividhasyāpi virodhasyāsambhavāt | puruṣatvaṃ hi apuruṣatvena viruddham | na tu parasparāvyāghātena |

ye tv anantadeśakālasvabhāvabhedabhinnāsteṣu sutarām evānekavyāpāraniṣedho 'sambhavīti dvitīyo 'pi pakṣo vyudastaḥ | na ca kartur ekatvena dṛṣṭā vyāptisiddhiḥ |
anekenāpi svatantreṇa svasvaprayojanārthinā grāmapraviṣṭahariṇādimāraṇaikakāryadarśanāt | tasyāpi pakṣīkaraṇe ekakartṛpūrvakābhimatasyāpi pakṣīkaraṇe ātmakartṛpūrvakatvam astu | tad evaṃ na sarvadvyaṇukānāṃ kartur ekatvasiddhiḥ | tathā coktam

ekakartur na siddhau tu sarvajñatvaṃ kim āśrayam |

ata eva dvitīyo 'pi pakṣaḥ kṣīṇaḥ | saveṣu dvyaṇukeṣv ekasyāpi kartur apravṛttau bahūnāṃ sutarām apravṛtteḥ |

tṛtīyas tu pakṣo yadi bhavet tadā svasvavyāpāraviṣayamātropādānādyabhijñatve 'pi naikaḥ kaścit sarvajñaḥ sidhyati | na ca jñānasattāmātreṇa katipayātīndriyadarśanavat sarvārthagrahaṇaṃ yena tadabhedāt prastutaparamāṇuvat sarvasyaivāviśeṣeṇa grahaṇāt sarvajñatā syāt | anumānato hi katipayātīndriyadarśane siddhe 'pīśvarasya tatkāraṇayogitvaṃ niścīyate | na tu jñāna
sāttāmātreṇa prakārāntareṇeti niścaya iti kutaḥ sarvajñatā |

nanv atīndriyaṃ paramāṇvādikaṃ jānato na kathaṃ sārvajñyam iti cet | tat kim idānīm asarvadarśitveṣv atīndriyadarśanamātreṇa sarvajñatāpratyayāśā | evam eveti cet | hanta yadi nāma nyāyavihastena tvayā īdṛśo hastasamāracitaḥ sarvajñaḥ paribhāvitas tathāpy anyeṣām apāradūradeśakālavartināṃ dvyaṇukādīnām upādānādiṣu januṣāndhaprakhyasya paramapuruṣārthāvedino vā lokaiḥ prāmāṇikaiś ca nāsya sārvajñyam anumanyate ||

asmākan tu nātīndriyadarśimātre pradveṣaḥ | evaṃ ca kartur ekatvāsiddhau vyatireky api hetur asamarthaḥ viśveṣām ekasya kartur asiddhau tadupādānādyabhijñabhāvasyāsiddhatvāt | yaś ca yanmātrakāraḥ sa tanmātropādānādyabhijño bhavan na sarvajñaḥ | anekāśrayeṇāpi upādānādyabhijñasāmānyasya caritārthatvāt | tad evam upādānādyabhijñapuruṣamātrasiddhāv api naikatvasarvajñatvādiviśiṣṭapuruṣaviśeṣasiddhiḥ | puruṣamātre ca siddhasādhanam uktam | buddhimanmātrapūrvakatām icchatām upādānādyabhijñabuddhimatpūrvakatve sā
dhye kathaṃ siddhasādhanam iti cet | na tadapekṣayā siddhasādhyatāyā janitatvāt kevalam asiddhoddhāre 'bhimate viśeṣe siddhe 'pi naiyāyikasyāpi nābhimatasiddhir iti brūmaḥ ||

saugatasya tāvad aniṣṭasiddhir iti cet, na, svābhimatasādhyasādhanenaiva hi parasyāniṣṭam api sādhanīyam | anyathā mātṛśokasmaraṇādināpi tadaniṣṭasiddhiḥ syād iti | asya saṅgrahaḥ

pareṣṭasiddhir napareṣṭabādhakaṃ prasādhane vedanayatnamātrayoḥ |
ananvayo 'bhīṣṭaviśeṣasādhane vipakṣasandehasahantu sādhanam ||
  1. (JNA 268,19)