31b smāt tatheti |

no khalu paramāṇubhedān kṣetrajñasamavāyinaś ca karmāśayabhedān aparimeyān anyaḥ śakto jñātum ṛte tādṛgīśvarād iti |

atrocyate | yāvanti dvyaṇukāni bhinnadeśakālasvabhāvāni kāryāṇi santi teṣu sarveṣv eva kim eka eva buddhimān vyāpriyate | aneko vā | yad vā svasvaviṣayamātropādānādivedinaḥ parasparavyāpārānabhijñā bhinnadeśakāla
svabhāvāḥ pratidvyaṇukam anya eva buddhimanto vyāpriyante iti trayaḥ pakṣāḥ |

na tāvat prathamaḥ pakṣaḥ | deśakālasvabhāvabhinnānāṃ sarveṣāṃ dvyaṇukānāṃ kartur ekatvāsiddheḥ | yac caikatvasādhanāya kāryaliṅgāviśeṣād ityādy api sādhanam upanyastaṃ tad asaṅgatam | dhūmaliṅgāviśeṣe 'pi hy agner anekatvavat tatrāpi tacchaṅkāsambhavāt | sad iti liṅgāviśeṣād iti tu dṛṣṭānto 'smān pratyasiddha eva | tasmād yathā mayā nānātvasādhanāya pramāṇaṃ vaktavyaṃ tathā tvayāpy ekatvasādhanāya sādhanam abhidhānīyam |

atha manyate anekatvasādhanābhāvād ekatvasiddhir iti | yady evam ekatvasādhanābhāvad anekatvam eva kiṃ nāvagacchasi |

yad apy uktam: ekatve tu na pramāṇāntaram anveṣṭavyam ekasya kartur abhāve bahūnāṃ vyāhatamanasām ityādi | tad api cintyatām | bahubhiḥ karaṇe yugapat kāryānutpattir iti kiṃ bhinnadeśakālānāṃ kāryāṇām anutpattir vivakṣitā | ekasyaiva vā mahāvayavinaḥ kṣitighaṭādirūpasya | tatra ekasminn api kārye bahubhiḥ karaṇe utpattivirodhinaṃ na paśyāmaḥ | bahūnāṃ parasparaṃ vaimatyaniyamābhāvāt | parasparāvyāghātapuruṣatvayor dvividhasyāpi virodhasyāsambhavāt | puruṣatvaṃ hi apuruṣatvena viruddham | na tu parasparāvyāghātena |

ye tv anantadeśakālasvabhāvabhedabhinnāsteṣu sutarām evānekavyāpāraniṣedho 'sambhavīti dvitīyo 'pi pakṣo vyudastaḥ | na ca kartur ekatvena dṛṣṭā vyāptisiddhiḥ |
anekenāpi svatantreṇa svasvaprayojanārthinā grāmapraviṣṭahariṇādimāraṇaikakāryadarśanāt | tasyāpi pakṣīkaraṇe ekakartṛpūrvakābhimatasyāpi pakṣīkaraṇe ātmakartṛpūrvakatvam astu | tad evaṃ na sarvadvyaṇukānāṃ kartur ekatvasiddhiḥ | tathā coktam

ekakartur na siddhau tu sarvajñatvaṃ kim āśrayam |

ata eva dvitīyo 'pi pakṣaḥ kṣīṇaḥ | saveṣu dvyaṇukeṣv ekasyāpi kartur apravṛttau bahūnāṃ sutarām apravṛtteḥ |

tṛtīyas tu pakṣo yadi bhavet tadā svasvavyāpāraviṣayamātropādānādyabhijñatve 'pi naikaḥ kaścit sarvajñaḥ sidhyati | na ca jñānasattāmātreṇa katipayātīndriyadarśanavat sarvārthagrahaṇaṃ yena tadabhedāt prastutaparamāṇuvat sarvasyaivāviśeṣeṇa grahaṇāt sarvajñatā syāt | anumānato hi katipayātīndriyadarśane siddhe 'pīśvarasya tatkāraṇayogitvaṃ niścīyate | na tu jñāna
sāttāmātreṇa prakārāntareṇeti niścaya iti kutaḥ sarvajñatā |

nanv atīndriyaṃ paramāṇvādikaṃ jānato na kathaṃ sārvajñyam iti cet | tat kim idānīm asarvadarśitveṣv atīndriyadarśanamātreṇa sarvajñatāpratyayāśā | evam eveti cet | hanta yadi nāma nyāyavihastena tvayā īdṛśo hastasamāracitaḥ sarvajñaḥ paribhāvitas tathāpy anyeṣām apāradūradeśakālavartināṃ dvyaṇukādīnām upādānādiṣu januṣāndhaprakhyasya paramapuruṣārthāvedino vā lokaiḥ prāmāṇikaiś ca nāsya sārvajñyam anumanyate ||

asmākan tu nātīndriyadarśimātre pradveṣaḥ | evaṃ ca kartur ekatvāsiddhau vyatireky api hetur asamarthaḥ viśveṣām ekasya kartur asiddhau tadupādānādyabhijñabhāvasyāsiddhatvāt | yaś ca yanmātrakāraḥ sa tanmātropādānādyabhijño bhavan na sarvajñaḥ | anekāśrayeṇāpi upādānādyabhijñasāmānyasya caritārthatvāt | tad evam upādānādyabhijñapuruṣamātrasiddhāv api naikatvasarvajñatvādiviśiṣṭapuruṣaviśeṣasiddhiḥ | puruṣamātre ca siddhasādhanam uktam | buddhimanmātrapūrvakatām icchatām upādānādyabhijñabuddhimatpūrvakatve sā
dhye kathaṃ siddhasādhanam iti cet | na tadapekṣayā siddhasādhyatāyā janitatvāt kevalam asiddhoddhāre 'bhimate viśeṣe siddhe 'pi naiyāyikasyāpi nābhimatasiddhir iti brūmaḥ ||

saugatasya tāvad aniṣṭasiddhir iti cet, na, svābhimatasādhyasādhanenaiva hi parasyāniṣṭam api sādhanīyam | anyathā mātṛśokasmaraṇādināpi tadaniṣṭasiddhiḥ syād iti | asya saṅgrahaḥ

pareṣṭasiddhir napareṣṭabādhakaṃ prasādhane vedanayatnamātrayoḥ |
ananvayo 'bhīṣṭaviśeṣasādhane vipakṣasandehasahantu sādhanam ||

sādhyacintādhikāras tṛtīyaḥ ||

evam anye 'pi hetavo yathāyogam abhyūhya dūṣaṇīyāḥ | tad evaṃ tāvad īśvarasya sadvyavahāro niṣiddhaḥ | asadvyavahārārthan tu tallakṣaṇavilakṣaṇakṣaṇabhaṅgasādhakaṃ sattādisādhanam eva draṣṭavyam iti ||

ity abodhajanakartṛvikalpa vyāpi mohatimirapratirodhi |
ratnakīrtir acanāmalaramya jyotir astu ciramapratirodhi ||

Apohasiddhiḥ

|| namas tārāyai || apohaḥ śabdārtho nirucyate | nanu ko 'yam apoho nāma | kim idam anyasmād apohyate | asmād vānyad apohyate | asmin vānyad apohyata iti vyutpattyā vijātivyāvṛttaṃ bāhyam eva vivakṣitam | buddhyākāro vā | yadi vā apohanam apoha ity anyavyāvṛttimātram iti trayaḥ pakṣāḥ | na tāvad ādimau pakṣau apohanāmnā vidher eva vivakṣitatvāt | antimo 'py asaṅgataḥ, pratītibādhitatvāt | tathā hi parvatoddeśe vahnir astīti śābdī pratītir vidhirūpam evollikhantī lakṣyate | nānagnir na bhavatīti nitrṛttimātram āmukhayantī | yac ca pratyakṣabādhitaṃ na tatra sādhanāntarāvakāśa ity atiprasiddham ||

atha yady api nivṛttim ahaṃ pratyemīti na vikalpaḥ tathāpi nivṛttapadārthollekha eva nivṛttyullekhaḥ | na hy anantrbhāvitaviśeṣaṇapratītir viśiṣṭapratītiḥ | tato yathā sāmānyam ahaṃ pratyemīti vikalpābhāve 'pi sādhāraṇākāraparisphuraṇād vikalpabuddhiḥ sāmānyabuddhiḥ pareṣām, tathā nivṛttapratyayākṣiptā nivṛttibuddhir apohapratītivyavahāramātanotīti cet |

nanu sādhāraṇākāraparisphuraṇe vidhirūpatayā yadi sāmānyabodhavyavasthā, tat kim āyātam asphuradabhāvākāre cetasi nivṛttipratītivyavasthāyāḥ | tato nivṛttim ahaṃ pratyemīty evam ākārābhāve 'pi nivṛttyākārasphuraṇaṃ yadi syāt ko nāma nivṛttipratītisthitim apalapet | anyathā asati pratibhāse tatpratītivyavahṛtir iti gavākāre 'pi cetasi turagabodha ity astu ||

atha viśeṣaṇtayā antarbhūtā nivṛttipratītir ity uktam | tathāpi yady agavāpoḍha itīdṛśākāro vikalpas tadā viśeṣaṇatayā tadanupraveśo bhavatu kiṃ tu gaur iti pratītiḥ | tadā ca sato 'pi nivṛttilakṣaṇasya viśeṣaṇasya tatrānutkalanāt kathaṃ tatpratītivyavasthā |

athaivaṃ matiḥ: yad vidhirūpaṃ sphurati tasya parāpoho 'py astīti tatpratītir ucyate | tadāpi sambandhamātram apohasya | vidhir eva sākṣān nirbhāsī | api caivam adhyakṣasyāpy apohaviṣayatvam anivāryam viśeṣato vikalpād ekavyāvṛttollekhino 'khilānyavyāvṛttam īkṣamāṇasya | tasmād vidhyākārāvagrahād adhyakṣavad vikalpasyāpi vidhiviṣayatvam eva nānyāpohaviṣayatvam iti katham apohaḥ śabdārtho ghuṣyate |

atrābhidhīyate | nāsmābhir apohaśabdena vidhir eva kevalo 'bhipretaḥ | nāpy anyavyāvṛttimātram | kin tv anyāpohaviśiṣṭo vidhiḥ śabdānām arthaḥ | tataś ca na pratyekapakṣopanipātidoṣāvakāśaḥ || yat tu goḥ pratītau na tadātmāparātmeti sāmarthyād apohaḥ paścān niścīyata iti vidhivādināṃ matam, anyāpohapratītau vā sāmarthyād anyāpoḍho 'vadhāryate iti pratiṣedhavādināṃ matam | tad asundaram | prāthamikasyāpi pratipattikramādarśanāt | na hi vidhiṃ pratipadya kaścid arthāpattitaḥ paścād apoham avagacchati | apohaṃ vā pratipadyānyāpoḍham | tasmād goḥ pratipattir ity anyāpoḍhapratipattir ucyate | yady api cānyāpoḍhaśabdānullekha uktas tathāpi nāpratipattir eva viśeṣaṇabhūtasyāpohasya | agavāpoḍha eva gośabdasya niveśitatvāt | yathā nīlotpale niveśitād indīvaraśabdān nīlotpalapratītau tatkāla eva nīlimasphuraṇam anivāryaṃ tathā gośabdād apy agavāpoḍhe niveśitād gopratītau tulyakālam eva viśeṣaṇtvād ago 'pohasphuraṇam anivāryam | yathā pratyakṣasya prasajyarūpābhāvāgrahaṇam abhāvavikalpotpādanaśaktir eva tathā vidhivikalpānām api tadanurūpānuṣṭhānadānaśaktir evābhāvagrahaṇam abhidhīyate | paryudāsarūpābhāvagrahaṇaṃ tu niyatasvarūpasaṃvedanam ubhayor aviśiṣṭam | anyathā yadi śabdād arthapratipattikāle kalito na parāpohaḥ katham anyaparihāreṇa pravṛttiḥ | tato gāṃ badhāneti codito 'śvādīn api badhnīyāt || yad apy avocad Vācaspatiḥ jātimatyo vyaktayo vikalpānāṃ śabdānāṃ ca gocaraḥ | tāsāṃ ca tadvatīnāṃ rūpam atajjātīyaparāvṛttim ity atas tadavagater na gāṃ badhāneti codito 'śvādīn badhnāti | tad apy anenaiva nirastam | yato jāter adhikāyāḥ prakṣepe 'pi vyaktīnāṃ rūpam atajjātīyaparāvṛttam eva cet, tadā tenaiva rūpeṇa śabdavikalpayor viṣayībhavantīnāṃ katham atadvyāvṛttiparihāraḥ || atha na vijātīyavyāvṛttaṃ vyaktirūpaṃ tathāpratītaṃ vā tadā jātiprasāda eṣa iti katham arthato 'pi tadavagatir ity uktaprāyam | atha jātibalād evānyato 'vyāvṛttam | bhavatu jātibalāt svahetuparamparābalād vānyavyāvṛttam | ubhayathāpi vyāvṛttapratipattau vyāvṛttipratipattir asty eva | na cāgavāpoḍhe gośabdasaṅketavidhāv anyonyāśrayadoṣaḥ | sāmānye tadvati vā saṃkete 'pi taddoṣāv akāśāt | na hi sāmānyaṃ nāma sāmānyamātram abhipretam, turage 'pi gośabdasaṃketaprasaṅgāt | kiṃ tu gotvam | tāvatā ca sa eva doṣaḥ | gavādiparijñāne gotvasāmānyāparijñānāt | gotvasāmānyāparijñāne gośabdavācyāparijñānāt | tasmād ekapiṇḍadarśanapūrvako yaḥ sarvavyaktisādhāraṇa iva bahiradhyasto vikalpabuddhyākāraḥ tatrāyaṃ gaur iti saṃketakaraṇe netaretarāśrayadoṣaḥ | abhimate ca gośabdapravṛttāv agośabdena śeṣasyāpy abhidhānam ucitam | na cānyāpoḍhānyāpohayor virodho viśeṣyaviśeṣaṇabhāvakṣatir vā, parasparavyavacchedābhāvāt | sāmānādhikaraṇyasadbhāvāt | bhūtalaghaṭābhāvavat | svābhāvena hi virodho na parābhāvenety ābālaprasiddham | eṣa panthāḥ śrudhnam upatiṣṭhata ity atrāpy apoho gamyata eva | aprakṛtapathāntarāpekṣayā eṣa eva śrudhnapratyanīkāniṣṭasthānāpekṣayā śrudhnam eva | araṇyamārgavad vicchedābhāvād upatiṣṭhata eva | sārthadūtādivyavacchedena panthā eveti pratipadaṃ vyavacchedasya sulabhatvāt | tasmād apohadharmaṇo vidhirūpasya śabdād avagatiḥ puṇḍarīkaśabdād iva śvetim aviśiṣṭasya padmasya || yady evaṃ vidhir eva śabdārtho vaktum ucitaḥ, katham apoho gīyata iti cet | uktamatrāpohaśabdenānyāpohaviśiṣṭo vidhir ucyate | tatra vidhau pratīyamāne viśeṣaṇatayā tulyakālam anyāpohapratītir iti | na caivaṃ pratyakṣasyāpy apohaviṣayatvavyavasthā kartum ucitā | tasya śābdapratyayasyeva vastuviṣayatve vivādābhāvāt | vidhiśabdena ca yathādhyavasāyam atadrūpaparāvṛtto bāhyo 'rtho 'bhimataḥ, yathāpratibhāsaṃ buddhyākāraś ca | tatra bāhyo 'rtho 'dhyavasāyād eva śabdavācyo vyavasthāpyate | na svalakṣaṇaparisphūrtyā | pratyakṣavad deśakālāvasthāniyatapravyaktasvalakṣaṇāsphuraṇāt | yac chāstram

śabdenāvyāpṛtākṣasya buddhāv apratibhāsanāt | arthasya dṛṣṭāv iva 50

iti | indriyaśabdasvabhāvopāyabhedād ekasyaivārthasya pratibhāsabheda iti cet | atrāpy uktam:

jāto nāmāśrayo 'nyānyaḥ cetasāṃ tasya vastutaḥ | ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tat || 51 na hi spaṣṭāspaṣṭe dve rūpe parasparaviruddhe ekasya vastunaḥ staḥ | yata ekenendriyabuddhau pratibhāsetānyena vikalpe | tathā sati vastuna eva bhedaprāpteḥ | na hi svarūpabhedād aparo vastubhedaḥ | na ca pratibhāsabhedād aparaḥ svarūpabhedaḥ | anyathā trailokyam ekam eva vastu syāt || dūrāsannadeśavartinoḥ puruṣayor ekatra śākhini spaṣṭāspaṣṭapratibhāsabhede 'pi na śākhibheda iti cet | na brūmaḥ pratibhāsabhedo bhinnavastuniyataḥ, kiṃ tv ekaviṣayatvābhāvaniyata iti | tato yatrārthakriyābhedādisacivaḥ pratibhāsabhedas tatra vastubhedaḥ, ghaṭavat | anyatra punarniyamenaikaviṣayatāṃ pariharatīty ekapratibhāso bhrāntaḥ || etena yad āha Vācaspatiḥ: na ca śabdapratyakṣayor vastugocaratve pratyayābhedaḥ kāraṇabhedena pārokṣyāpārokṣyabhedopapatter iti, tannopayogi | parokṣapratyayasya vastugocaratvāsamarthatāt | parokṣatāśrayas tu kāraṇabheda indriyagocaragrahaṇaviraheṇaiva kṛtārthaḥ | tan na | śābde pratyaye svalakṣaṇaṃ parisphurati | kiṃ ca svalakṣaṇātmani vastuni vācye sarvātmanā pratipatteḥ vidhiniṣedhayor ayogaḥ | tasya hi sadbhāve 'stīti vyartham, nāstīty asamartham | asadbhāve tu nāstīti vyartham, astīty asamartham | asti cāstyādipadaprayogaḥ | tasmāt śābdapratibhāsasya bāhyārthabhāvābhāvasādhāraṇyaṃ na tadviṣayatāṃ kṣamate || yac ca Vācaspatinā jātimadvyaktivācyatāṃ svavācaiva prastutyāntaram eva na ca śabdārthasya jāter bhāvābhāvasādhāraṇyaṃ nopapadyate | sā hi svarūpato nityāpi deśakālaviprakīrṇānekavyaktyāśrayatayā bhāvābhāvasādhāraṇībhavanty astināstisambandhayogyā | vartamānavyaktisambandhitā hi jāter astitā | atītānāgatavyaktisambandhitā ca nāstiteti sandigdhavyatirekitvād anaikāntikaṃ bhāvābhāvasādhāraṇyam, anyathāsiddhaṃ veti vikalpitam | tad aprastutam | tāvatā tāvan na prakṛtakṣatiḥ | jātau bharaṃ nyasyatā svalakṣaṇavācyatvasya svayaṃ svīkārāt | kiṃ ca sarvatra padārthaya svalakṣaṇasvarūpeṇaivāstitvādikaṃ cintyate | jātes tu vartamānādivyaktisambadhī 'stitvādikam iti tu bālapratāraṇam | evaṃ jātimadvyaktivacane 'pi doṣaḥ | vyakteś cet pratītisiddhiḥ jātir adhikā pratīyatāṃ mā vā, na tu vyaktipratītidoṣānmuktiḥ | etena yad ucyate Kaumārilaiḥ sabhāgatvād eva vastuno na sādhāraṇyadoṣaḥ | vṛkṣatvaṃ hy anirdhāritabhāvābhāvaṃ śabdād avagamyate | tayor anyatareṇa śabdāntarāvagatena sambadhyata iti | tad apy asaṅgatam | sāmānyasya nityasya pratipattāv anirdhāritabhāvābhāvatvāyogāt | yac cedam - na ca pratyakṣasyeva śabdānām arthapratyāyanaprakāro yena taddṛṣṭa ivāstyādiśabdāpekṣā na syāt, vicitraśaktitvāt pramāṇānām iti | tad apy aindriyakaśābdapratibhāsayor ekasvarūpagrāhitve bhinnāvabhāsadūṣaṇena dūṣitam | vicitraśaktitvaṃ ca pramāṇānāṃ sākṣātkārādhyavasāyābhyām api caritārtham | tato yadi pratyakṣārthapratipādanaṃ śābdena tadvad evāvabhāsaḥ syāt | abhavaṃś ca na tadviṣayakhyāpanaṃ kṣamate || nanu vṛkṣaśabdena vṛkṣatvāṃśo codite sattvādyaṃśaniścayanārtham astyādipadaprayoga iti cet | niraṃśatvena pratyakṣasamadhigatasya svalakṣaṇasya ko 'vakāśaḥ padāntareṇa | dharmāntaravidhiniṣedhayoḥ pramāṇāntareṇa vā | pratyakṣe 'pi pramāṇāntarāpekṣā dṛṣṭeti cet | bhavatu tasyāniścayātmakatvād anabhyastasvarūpaviṣaye | vikalpas tu svayaṃ niścayātmako yatra grāhī tatra kim apareṇa | asti ca śabdaliṅgāntarāpekṣā | tato na vastusvarūpagrahaḥ || nanu bhinnā jātyādayo dharmāḥ parasparaṃ dharmiṇaś ceti jātilakṣaṇaikadharmadvāreṇa pratīte 'pi śākhini dharmāntaravattayā na pratītir iti kiṃ na bhinnābhidhānādhīno dharmāntarasya nīlacaloccais taratvāder avabodhaḥ | tad etad asaṅgatam | akhaṇḍātmanaḥ svalakṣaṇasya pratyakṣe 'pi pratibhāsāt | dṛśyasya dharmadharmibhedasya pratyakṣapratikṣitpatatvāt | anyathā sarvaṃ sarvatra syād ity atiprasaṅgaḥ | kālpanikabhedāśrayas tu dharmadharmivyavahāra iti prasādhitaṃ śāstre 52 |

bhavatu vā pāramārthiko 'pi dharmadharmibhedaḥ | tathāpy anayoḥ samavāyāder dūṣitatvād upakāralakṣaṇaiva pratyāsattir eṣitavyā | evaṃ ca yathendriyapratyāsattyā pratyakṣeṇa dharmipratipattau sakalataddharmapratipattis tathā śabdaliṅgābhyām api vācyavācakādisambandhapratibaddhābhyāṃ dharmipratipatau niravaśeṣataddharmapratipattir bhavet | pratyāsattimātrasyāviśeṣāt ||

yac ca Vācaspatiḥ, na caikopādhinā sattvena viśiṣṭe tasmin gṛhīte upādhyantaraviśiṣṭas tadgrahaḥ | svabhāvo hi dravyasyopādhibhir viśiṣyate | na tūpādhayo vā viśeṣyatvaṃ vā tasya svabhāva iti | tad api plavata eva | na hy abhedād upādhyantaragrahaṇam āsañjitam | bhedaṃ punas kṛtyaivopakārakagrahaṇe upakāryagrahaṇaprasañjanāt | na cāgnidhūmayoḥ kāryakāraṇabhāva iva svabhāvata eva dharmadharmiṇoḥ pratipattiniyamakalpanam ucitam | tayor api pramāṇāsiddhatvāt | pramāṇsiddhe ca svabhāvopavarṇanam iti nyāyaḥ || yac cātra Nyāyabhūṣaṇena sūryādigrahaṇe tadupakāryāśeṣavasturāśigrahaṇaprasañjanam uktam, tadabhiprāyānavagāhanaphalam | tathā hi tvanmate dharmadharmiṇor bhedaḥ, upakāralakṣaṇaiva ca pratyāsattis tadopakārakagrahaṇe samānadeśasyaiva dharmarūpasyaiva copakāryasya grahaṇam āsañjitam | tat kathaṃ sūryopakāryasya bhinnadeśasya dravyāntarasya vā dṛṣṭavyabhicārasya grahaṇaprasaṅgaḥ saṅgataḥ | tasmād ekadharmadvāreṇāpi vastusvarūpapratipattau sarvātmapratīteḥ kva śabdāntareṇa vidhiniṣedhāvakāśaḥ | asti ca | tasmān na svalakṣaṇsya śabdavikalpaliṅgapratibhāsitvam iti sthitam || nāpi sāmānyaṃ śābdapratyayapratibhāsi | saritaḥ pāre gāvaś carantīti gavādiśabdāt sāsnāśṛṅgalāṅgūlādayo 'kṣarākāraparikaritāḥ sajātīyabhedāparāmarśanāt sampiṇḍitaprāyāḥ pratibhāsante | na ca tad eva sāmānyam |

varṇākṛtyakṣarākāraśūnyaṃ gotvaṃ hi kathyate | 53

tad eva ca sāsnāśṛṅgādimātram akhilavyaktāv atyantavilakṣaṇam api svalakṣaṇenaikīkriyamāṇaṃ sāmānyam ity ucyate tādṛśasya bāhyasyāprāpter bhrāntir evāsau keśapratibhāsavat | tasmād vāsanāvaśād buddher eva tadātmanā vivarto 'yam astu | asad eva vā tadrūpaṃ khyātu | vyaktaya eva vā svajātīyabhedatiraskāreṇānyathā bhāsantām anubhavavyavadhānāt smṛtipramoṣo vābhidhīyatām | sarvathā nirviṣayaḥ khalv ayaṃ sāmānyapratyayaḥ | kva sāmānyavārtā |

yat punaḥ sāmānyābhāve sāmānyapratyayasyākasmikatvam uktaṃ tad ayuktam | yataḥ pūrvapiṇḍadarśanasmaraṇasahakāriṇātiricyamānaviśeṣapratyayajanikā sāmagrī nirviṣayaṃ sāmānyavikalpam utpādayati | tad evaṃ na śābde pratyaye jātiḥ pratibhāti | nāpi pratyakṣe | na cānumānato 'pi siddhiḥ | adṛśyatve pratibaddhaliṅgād adarśanāt | nāpīndriyavad asyāḥ siddhiḥ jñānakāryataḥ kādācitkasyaiva nimittāntarasya siddheḥ | yadā piṇḍāntare antarāle vā gobuddher abhāvaṃ darśayet tadā śāvaleyādisakalagopiṇḍānām evābhāvād abhāvo gobuddher upapadyamānaḥ katham arthāntaram ākṣipet | atha gotvād eva gopiṇḍaḥ | anyathā turago 'pi gopiṇḍaḥ syāt | yady evaṃ gopiṇḍād eva gotvam anyathā turagatvam api gotvaṃ syāt | tasmāt kāraṇaparamparāta eva gopiṇḍo gotvaṃ tu bhavatu mā vā | nanu sāmānyapratyayajananasāmarthyaṃ yady ekasmāt piṇḍād abhinnaṃ tadā vijātīyavyāvṛttaṃ piṇḍāntaram asamartham | atha bhinnam, tadā tad eva sāmānyam, nāmni paraṃ vivāda iti cet | abhinnaiva sā śaktiḥ prativastu | yathā tv ekaḥ śaktasvabhāvo bhāvas tathānyo 'pi bhavan kīdṛśaṃ doṣam āvahati | yathā bhavatāṃ jātir ekāpi samānadhvaniprasavahetuḥ, anyāpi svarūpeṇaiva jātyantaranirapekṣā, tathāsmākaṃ vyaktir api jātinirapekṣā svarūpeṇaiva bhinnā hetuḥ || yat tu trilocanaḥ: aśvatvagotvādīnāṃ sāmānyaviśeṣāṇāṃ svāśraye samavāyaḥ sāmānyaṃ sāmānyam ity abhidhānapratyayor nimittam iti | yady evaṃ vyaktiṣv apy ayam eva tathābhidhānapratyayahetus tu, kiṃ sāmānyasvīkārapramādena | na ca samavāyaḥ sambhavī |

iheti buddheḥ samavāyasiddhir iheti dhīś ca dvayadarśanena | na ca kvacit tadviṣaye tv apekṣā svakalpanāmātramato 'bhyupāyaḥ || etena seyaṃ pratyayānuvṛttir anuvṛttavastvanuyāyinī katham atyantabhedinīṣu vyaktiṣu vyāvṛttaviṣayapratyayabhāvānupātinīṣu bhavitum arhatīty ūhāpravartanam asya pratyākhyātam | jātiṣv eva parasparavyāvṛttatayā vyaktīyamānāsv anuvṛttapratyayena vyabhicārāt | yat punar anena viparyaye bādhakam uktam, abhidhānapratyayānuvṛttiḥ kutaścin nivṛttya kvacid eva bhavantī nimittavatī, na cānyannimittam ityādi | tan na samyak | anuvṛttam anyatreṇāpy abhidhānapratyayānuvṛtter atadrūpaparāvṛttasvarūpaviśeṣād avaśyaṃ svīkārasya sādhitatvāt | tasmāt

tulye bhede yayā jātiḥ pratyāsattyā prasarpati |
kvacin nānyatra saivāstu śabdajñānanibandhanam ||
54

yat punar atra Nyāyabhūṣaṇoktam: na hy evaṃ bhavati, yayā pratyāsattyā daṇḍasūtrādikaṃ prasarpati kvacin nānyatra saiva pratyāsattiḥ puruṣasphaṭikādiṣu daṇḍisūtritvādivyavahāranibandhanam astu, kiṃ daṇḍasūtrādineti | tad asaṅgatam | daṇḍasūtrayor hi puruṣasphaṭikapratyāsannyoḥ dṛṣṭayoḥ daṇḍisūtritvapratyayahetutvaṃ nāpalapyate | sāmānyaṃ tu svapne 'pi na dṛṣṭam | tad yadīdaṃ parikalpanīyaṃ tadā varaṃ pratyāsattir eva sāmānyapratyayahetuḥ parikalpyatām, kiṃ gurvyā parikalpanayety abhiprāyāparijñānāt |

athedaṃ jātiprasādhakam anumānam abhidhīyate | yad viśiṣṭajñānaṃ tadviśeṣaṇagrahaṇanāntarīyakam | yathā daṇḍijñānam | viśiṣṭajñānaṃ cedaṃ gaurayam ity arthataḥ kāryahetuḥ | viśeṣaṇānubhavakāryaṃ hi dṛṣṭānte viśiṣṭabuddhiḥ siddheti | atrānuyogaḥ | viśiṣṭabuddher bhinnaviśeṣaṇagrahaṇanāntarīyakatvaṃ vā sādhyaṃ viśeṣaṇamātrānubhavanāntarīyakatvaṃ vā |

prathamapakṣe pakṣasya pratyakṣabādhā sādhanāvadhānam anavakāśayati, vastugrāhiṇaḥ pratyakṣasyobhayapratibhāsābhāvāt | viśiṣṭabuddhitvaṃ ca sāmānyahetur anaikāntikaḥ, bhinnaviśeṣaṇagrahaṇam antareṇāpi darśanāt | yathā svarūpavān ghaṭaḥ, gotvaṃ sāmānyam iti vā |

dvitīyapakṣe tu siddhasādhanam | svarūpavān ghaṭa ityādivat gotvajātimān piṇḍa iti parikalpitaṃ bhedam upādāya viśeṣaṇaviśeṣyabhāvasyeṣṭatvād agovyāvṛttānubhavabhāvitvād gaurayam iti vyavahārasya | tad evaṃ na sāmānyasiddhiḥ | bādhakaṃ ca sāmānyaguṇakarmādyupādhicakrasya kevalavyaktigrāhakaṃ paṭupratyakṣaṃ dṛśyānulambho vā prasiddhaḥ |

tad evaṃ vidhir eva śabdārthaḥ | sa ca bāhyo 'rtho buddhyākāraś ca vivakṣitaḥ | tatra na buddhyākārasya tattvataḥ saṃvṛtyā vā vidhiniṣedhau, svasaṃvedanapratyakṣagamyatvāt | anadhyavasāyāc ca | nāpi tattvato bāhyasyāpi vidhiniṣedhau, tasya śābde pratyaye 'pratibhāsanāt | ata eva sarvadharmāṇāṃ tattvato 'nabhilāpyatvaṃ pratibhāsādhyavasāyābhāvāt | tasmād bāhyasyaiva sāṃvṛttau vidhiniṣedhau | anyathā saṃvyavahārahāniprasaṅgāt | tad evaṃ

nākārasya na bāhyasya tattvato vidhisādhanam |
bahir eva hi saṃvṛtyā samvṛtyāpi tu nākṛteḥ ||
55

etena yad Dharmottaraḥ āropitasya bāhyatvasya vidhiniṣedhāv ity alaukikam anāgamamatārkikīyaṃ kathayati, tad apy apahastitam | nanv adhyavasāye yady adhyavaseyaṃ vastu na sphurati tadā tad adhyavasitam iti ko 'rthaḥ | apratibhāse 'pi pravṛttiviṣayīkṛtam iti yo 'rthaḥ | apratibhāsāviśeṣe viṣayāntaraparihāreṇa kathaṃ niyataviṣayā pravṛttir iti cet | ucyate | yady api viśvam agṛhītaṃ tathāpi vikalpasya niyatasāmagrīprasūtatvena niyatākāratayā, niyataśaktitvāt niyataiva jalādau pravṛttiḥ | dhūmasya parokṣāgnijñānajananavat | niyataviṣayā hi bhāvāḥ pramāṇapariniṣṭhitasvabhāvā na śaktisāṃkaryaparyanuyogabhājaḥ | tasmāt tadadhyavasāyitvam ākāraviśeṣayogāt tatpravṛttijanakatvam | na ca sādṛśyād āropeṇa pravṛttiṃ brūmaḥ, yenākāre bāhyasya bāhye vākārasyāropadvāreṇa dūṣaṇāvakāśaḥ | kiṃ tarhi svavāsanāvipākavaśād upajāyamānaiva buddhir apaśyanty api bāhyaṃ bāhye pravṛttim ātanotīti viplutaiva | tad evam anyābhāvaviśiṣṭo vijātivyāvṛtto 'rtho vidhiḥ | sa eva cāpohaśabdavācyaḥ śabdānām arthaḥ pravṛttinivṛttiviṣayaś ceti sthitam | atra prayogaḥ | yad vācakaṃ tat sarvam adhyavasitātadrūpaparāvṛttavastumātragocaram | yatheha kūpe jalam iti vacanam | vācakaṃ cedaṃ gavādiśabdarūpam iti svabhāvahetuḥ | nāyam asiddhaḥ | pūrvoktena nyāyena pāramārthikavācyavācakabhāvasyābhāve 'pi adhyavasāyakṛtasyaiva sarvavyavahāribhir avaśyaṃ svīkarttavyatvāt |anyathā sarvavyavahārocchedaprasaṅgāt | nāpi viruddhaḥ | sapakṣe bhāvāt | na cānaikāntikaḥ | tathā hi śabdānām adhyavasitavijātivyāvṛttavastumātraviṣayatvam anicchadbhiḥ paraiḥ paramārthato

vācyaṃ svalakṣaṇam upādhir upādhiyogaḥ sopādhir astu yadi vā kṛtir astu buddhaḥ |

gatyantarābhāvāt | aviṣayatve ca vācakatvāyogāt | tatra

ādyantayor na samayaḥ phalaśaktihāner madhye 'py upādhivirahāt tritayena yuktaḥ || tad evaṃ vācyāntarasyābhāvāt viṣayavattvalakṣaṇasya vyāpakasya nivṛttau vipakṣato nivarttamānaṃ vācakatvam adhyavasitabāhyaviṣayatvena vyāpyata iti vyāptisiddhiḥ |

mahāpaṇḍitaratnakīrtipādaviracitam apohaprakaraṇaṃ samāptam ||

Kṣaṇabhaṅgasiddhiḥ Anvayātmikā

namas tārāyai ||

ākṣiptavyatirekā yā vyāptir anvayarūpiṇī |
sādharmyavati dṛṣṭānte sattvahetor ihocyate ||

yat sat tat kṣaṇikam, yathā ghaṭaḥ, santaś cāmī vivādāspadībhūtāḥ padārthā iti |

hetoḥ parokṣārtha pratipādakatvaṃ hetvābhāsatvaśaṅkānirākaraṇam antareṇa na śakyate pratipādayitum | hetvābhāsāś ca asiddhaviruddhānaikāntikabhedena trividhāḥ |

tatra na tāvad ayam asiddho hetuḥ |

yadi nāma darśane darśane nānāprakāraṃ sattvalakṣaṇam uktam āste, arthakriyākāritvaṃ, sattāsamavāyaḥ, svarūpasattvam, utpādavyayadhrauvyayogitvaṃ, pramāṇaviṣayatvaṃ, sad upalambhaka pramāṇagocaratvaṃ, vyapadeśaviṣayatvam ityādi, tathāpi kim anenāprastutenedānīm eva niṣṭaṅkitena | yad eva hi pramāṇato nirūpyamāṇaṃ padārthānāṃ sattvam upapannaṃ bhaviṣyati tad eva vayam api svīkariṣyāmaḥ |

kevalaṃ tad etad arthakriyākāritvaṃ sarvajanaprasiddham āste

tat khalv atra sattvaśabdenābhisandhāya sādhanatvenopāttam | tac ca

yathāyogaṃ pratyakṣānumānapramāṇaprasiddhasadbhāveṣu bhāveṣu

pakṣīkṛteṣu pratyakṣādinā pramāṇena pratītam iti na

svarūpeṇāśrayadvāreṇa vāsiddhi sambhāvanāpi ||

nāpi viruddhatā, sapakṣīkṛte ghaṭe sadbhāvāt |

nanu katham asya sapakṣatvam, pakṣavad atrāpi kṣaṇabhaṅgāsiddheḥ | na hy asya pratyakṣataḥ kṣaṇabhaṅgasiddhiḥ, tathātvenāniścayāt | nāpi sattvānumānataḥ, punarnidarśanāntarāpekṣāyām anavasthāprasaṅgāt | na cānyad anumānam asti | sambhave vā tenaiva pakṣe 'pi kṣaṇabhaṅgasiddher alaṃ sattvānumāneneti cet |

ucyate | anumānāntaram eva prasaṅgaprasaṅgaviparyayātmakaṃ ghaṭe kṣaṇabhaṅgaprasādhakaṃ pramāṇāntaram asti |

tathā hi ghaṭo vartamānakṣaṇe tāvad ekām arthakriyāṃ karoti | atītānāgatakṣaṇayor api kiṃ tām evārthakriyāṃ kuryāt, anyāṃ vā, na vā kām api kriyām iti trayaḥ pakṣāḥ |

nātra prathamaḥ pakṣo yuktaḥ, kṛtasya karaṇāyogāt |

atha dvitīyo 'bhyupagamyate, tad idam atra vicāryatām | yadā ghaṭo vartamānakṣaṇabhāvi kāryaṃ karoti tadā kim atītānāgatakṣaṇabhāviny api kārye śakto 'śakto vā |

yadi śaktas tadā vartamānakṣaṇabhāvikāryavad atītānāgatakṣaṇabhāvy api kāryaṃ tadaiva kuryāt | tatrāpi śaktatvāt | śaktasya ca kṣepāyogāt, anyathā varttamānakṣaṇabhāvino 'pi kāryasyākaraṇaprasaṅgāt pūrvāparakālayor api śaktatvenāviśeṣāt | samarthasya ca sahakāryapekṣāyā ayogāt |

athāśaktaḥ, tadaikatra kārye śaktāśaktatvaviruddhadharmādhyāsāt kṣaṇavidhvaṅso ghaṭasya durvāraprasaraḥ syāt |

nāpi tṛtīyaḥ pakṣaḥ saṅgacchate , śaktasvabhāvānuvṛtter eva | yadā hi śaktasya padārthasya vilambo 'py asahyas tadā dūrotsāritam akaraṇam | anyathā vārtamānikasyāpi kāryasyākaraṇaṃ syād ity uktam |

tasmād yad yadā yajjananavyavahārapātraṃ tat tadā tat kuryāt | akurvac ca na jananavyavahārabhājanam | tad evam ekatra kārye samarthetarasvabhāvatayā pratikṣaṇaṃ bhedād ghaṭasya sapakṣatvam akṣatam |

atra prayogaḥ | yad yadā yajjananavyavahārayogyaṃ tat tadā taj janayaty eva | yathā 'ntyā kāraṇasāmagrī svakāryam | atītānāgatakṣaṇabhāvikāryajananavyavahārayogyaś cāyaṃ ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle 'pīti svabhāvahetuprasaṅgaḥ |

asya ca dvitīyādikṣaṇabhāvikāryakaraṇavyavahāragocaratvasya prasaṅgasādhanasya vārtamānikakāryakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmiṇi parābhyupagamamātrataḥ siddhatvād asiddhis tāvad asambhavinī |

nāpi viruddhatā, sapakṣe 'ntya kāraṇasāmagryāṃ sadbhāvasambhavāt|

nanv ayaṃ sādhāraṇānaikāntiko hetuḥ | sākṣādajanake 'pi kuśūlādyavasthitabījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya darśanād iti cet |

na | dvividho hi samarthavyavahāraḥ pāramārthika aupacārikaś ca | tatra yat pāramārthikaṃ jananaprayuktaṃ jananavyavahāragocaratvaṃ tad iha sādhanatvenopāttam | tasya ca kuśūlādyavasthitabījādau kāraṇakāraṇatvād aupacārikajananavyavahāraviṣayabhūte sambhavābhāvāt kutaḥ sādhāraṇānaikāntikatā |

na cāsya sandigdhavyatirekitā, viparyaye bādhakapramāṇasadbhāvat |

tathā hīdaṃ jananavyavahāragocaratvaṃ niyataviṣayatvena vyāptam iti sarvajanānubhavaprasiddham | na cedaṃ nirnimittam, deśakālasvabhāvaniyamābhāvaprasaṅgāt | na ca jananād anyan nimittam upalabhyate, tadanvayavyatirekānuvidhānadarśanāt | yadi ca jananam antareṇāpi jananavyavahāragocaratvaṃ syāt tadā sarvasya sarvatra jananavyavahāra ity aniyamaḥ syāt | niyataś cāyaṃ pratītaḥ | tato jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivartamānaṃ jananavyavahāragocaratvaṃ janana eva viśrāmyatīti vyāptisiddher anavadyo hetuḥ |

na caiṣa ghaṭo varttamānakāryakaraṇakṣaṇe sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryaṃ janayati | tato na jananavyavahārayogyaḥ, sarvaḥ prasaṅgaḥ prasaṅgaviparyayaniṣṭha iti nyāyāt |

atrāpi prayogaḥ | yad yadā yan na karoti na tat tadā tatra samarthavyavahārayogyam | yathā śālyaṅkuram akurvan kodravaḥ śālyaṅkure | na karoti caiṣa ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryam iti vyāpakānupalabdhir bhinatti samarthakṣaṇād asamarthakṣaṇam |

atrāpy asiddhir nāsti, vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt |

nāpi virodhaḥ, sapakṣe bhāvāt |

na cānaikāntikatā, pūrvoktena nyāyena samarthavyavahāragocaratvajanakatvayor vidhibhūtayoḥ sarvopasaṃhāravatyā vyāpteḥ prasādhanāt ||

yat punar atroktam yad yadā yan na karoti na tat tadā tatra samartham ity atra kaḥ karotyarthaḥ | kiṃ kāraṇatvam | uta kāryotpādānuguṇasahakārisākalyam | ahosvit kāryāvyabhicāraḥ | kāryasambandho veti | tatra kāraṇatvam eva karotyarthaḥ | tataḥ pakṣāntarabhāvino doṣā anabhyupagamapratihatāḥ |

na cātra pakṣe kāraṇatvasāmarthyayoḥ paryāyatvena vyāpakānupalambhasya sādhyāviśiṣṭatvam abhidhātum ucitam, samarthavyavahāragocaratvābhāvasya sādhyatvāt | kāraṇatvasamarthavyavahāragocaratvayoś ca vṛkṣaśiṃśapayor iva vyāvṛttibhedo 'stīty anavasara evaivaṃvidhasya kṣudrapralāpasya |

tad evaṃ prasaṅgaprasaṅgaviparyayahetudvayabalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ siddhaḥ | tat kathaṃ sattvād anyad anumānam dṛṣṭānte kṣaṇabhaṅgasādhakaṃ nāstīty ucyate | na caivaṃ sattvahetor vaiyarthyam, dṛṣṭāntamātra eva prasaṅgaprasaṅgaviparyayābhyāṃ kṣaṇabhaṅgaprasādhanāt ||

nanv ābhyām eva pakṣe 'pi kṣaṇabhaṅgasiddhir astv iti cet |

astu, ko doṣaḥ | yo hi pratipattā prativastu yad yadā yajjananavyavahārayojyaṃ tat tadā taj janayatītyādikam upanyasitum analasas tasya tata eva kṣaṇabhaṅgasiddhiḥ | yas tu prativastu tannyāyopanyāsaprayāsabhīruḥ sa khalv ekatra dharmiṇi yad yadā yajjananavyavahārayogyaṃ tat tadā taj janayatītyādinyāyena sattvamātram asthairyavyāptam avadhārya sattvād evānyatra kṣaṇikatvam avagacchayatīi, katham apramatto vaiyarthyam asyācakṣīta |

tad evam ekakāryakāriṇo ghaṭasya dvitīyādikṣaṇabhāvikāryāpekṣayā samarthetarasvabhāvaviruddhadharmādhyāsād bheda eveti kṣaṇabhaṅgitayā sapakṣatām āvahati ghaṭe sattvahetur upalabhyamāno na viruddhaḥ |

na cāyam anaikāntikaḥ, atraiva sādharmyavati dṛṣṭānte sarvopasaṃhāravatyā vyāpteḥ prasādhanāt |

nanu viparyayabādhakapramāṇabalād vyāptisiddhiḥ | tasya copanyāsavārtāpi nāsti | tat kathaṃ vyāptiḥ prasādhiteti cet |

tad etat taralabuddhivilasitam | tathā hi uktam etad vartamānakṣaṇabhāvikāryakaraṇakāle 'tītānāgatakṣaṇabhāvikārye 'pi ghaṭasya śaktisambhave tadānīm eva tatkaraṇam , akaraṇe ca śaktāśaktasvabhāvatayā pratikṣaṇaṃ bheda iti kṣaṇikatvena vyāptaiva sā arthakriyāśaktiḥ ||

nanv evam anvayamātram astu | vipakṣāt punar ekāntena vyāvṛttir iti kuto labhyata iti cet |

vyāptisiddher eva |

vyatirekasandehe vyāptisiddhir eva katham iti cet |

na | dvividhā hi vyāptisiddhiḥ | anvayarūpā ca kartṛdharmaḥ sādhanadharmavati dharmiṇi sādhyadharmasyāvaśyambhāvo yaḥ, vyatirekarūpā ca karmadharmaḥ sādhyābhāve sādhanasyāvaśyamabhāvo yaḥ | enayoś caikatarapratītir niyamena dvītyapratītim ākṣipati, anyathaikasyā evāsiddheḥ |

tasmād yathā viparyaye bādhakapramāṇabalāt niyamavati vyatireke siddhe 'nvayaviṣayaḥ saṃśayaḥ pūrvaṃ sthito 'pi paścāt parigalati tato 'nvayaprasādhārthaṃ na pṛthak sādhanam ucyate tathā prasaṅgatadviparyayahetudvayabalato niyamavaty anvaye siddhe vyatirekaviṣaye pūrvaṃ sthito 'pi sandehaḥ paścāt parigalaty eva | na ca vyatirekaprasādhakam anyat pramāṇaṃ vaktavyam | tataś ca sādhyābhāve sādhanasyaikāntiko vyatirekaḥ, sādhane sati

sādhyasyāvaśyam anvayo veti na kaścid arthabhedaḥ |

tad evaṃ viparyayabādhakapramāṇam antareṇāpi prasaṅgaprasaṅgaviparyayahetudvayabalād anvayarūpavyāptisiddhau sattvahetor anaikāntikatvasyābhāvād ataḥ sādhanāt kṣaṇabhaṅgasiddhir anavadyeti ||

nanu ca sādhanam idam asiddham | na hi kāraṇabuddhyā kāryaṃ gṛhyate, tasya bhāvitvāt | na ca kāryabuddhyā 39b kāraṇam, tasyātītatvāt | na ca vartamānagrāhiṇā jñānenātītānāgatayor grahaṇaṃ atiprasaṅgāt |

na ca pūrvāparayoḥ kālayor ekaḥ pratisandhātā asti, kṣaṇabhaṅgabhaṅgaprasaṅgāt | kāraṇābhāve tu kāryābhāvapratītiḥ svasaṃvedanavādino manorathasyāpy aviṣayaḥ |

nanu ca pūrvottarakālayoḥ saṃvittī, tābhyāṃ vāsanā, tayā ca hetuphalāvasāyī vikalpa iti cet tad ayuktam | sa hi vikalpo gṛhītā
nusandhāyako 'tadrūpasamāropako vā |

na prathamaḥ pakṣaḥ | ekasya pratisandhātur abhāve pūrvāparagrahaṇayor ayogāt, vikalpavāsanāyā evābhāvāt |

nāpi dvitīyaḥ | marīcikāyām api jalavijñānasya prāmāṇyaprasaṅgāt |

tad evam anvayavyatirekayor apratipatter arthakriyālakṣaṇaṃ sattvam asiddham iti ||

kiṃ ca prakārāntarād apīdaṃ sādhanam a
siddham | tathā hi bījādīnāṃ sāmarthyaṃ bījādijñānāt tatkāryād aṅkurāder vā niścetavyam |

kāryatvaṃ ca vastutvasiddhau sidhyati | vastutvaṃ ca kāryāntarāt | kāryāntarasyāpi kāryatvaṃ vastutvasiddhau | tadvastutvaṃ ca tadaparakāryāntarād ity anavasthā |

athānavasthābhayāt paryante kāryāntaraṃ nāpekṣate tadā tenaiva pūrveṣām asattvaprasaṅgān naikasyāpy arthakri
yāsāmarthyaṃ sidhyati |

nanu kāryatvasattvayor bhinnavyāvṛttikatvāt sattvāsiddhāv api kāryatvasiddhau kā kṣatir iti cet |

tad asaṅgatam | saty api kāryatvasattvayor vyāvṛttibhede sattvāsiddhāu kutaḥ kāryatvasiddhiḥ | kāryatvaṃ hy abhūtvābhāvitvaṃ | bhavanaṃ ca sattā | sattā ca saugatānāṃ sāmarthyam eva | tataś ca sāmarthyasandehe bhavatīty eva vaktum aśakyam | ka
tham abhūtvābhāvitvaṃ kāryatvaṃ setsyati |

apekṣitaparavyāpāratvaṃ kāryatvam ity api nāsato dharmaḥ | sattvaṃ ca sāmarthyam | tac ca sandigdham iti kutaḥ kāryatvasiddhiḥ | tadasiddhau pūrvasya sāmarthyaṃ na sidhyatīti sandigdhāsiddho hetuḥ ||

tathā viruddho 'py ayam | tathā hi kṣaṇikatve sati na tāvad ajātasyānanvayaniruddhasya vā kāryārambhakatvaṃ sambhavati |
na ca niṣpannasya tāvān kṣaṇo 'sti yam upādāya kasmaicit kāryāya vyāpāryeta | ataḥ kṣaṇikapakṣa evārthakriyānupapatter viruddhatā |

athavā vikalpena yad upanīyate tat sarvam avastu | tataś ca vastvātmake kṣaṇikatve sādhye 'vastūpasthāpayann anumānavikalpo viruddhaḥ |

yadvā sarvasyaiva hetoḥ kṣaṇikatve sādhye viruddhatvaṃ | deśakālāntarānanugame sādhyasādhanabhāvābhāvāt | anugame ca nānākālam ekam akṣaṇikaṃ kṣaṇikatvena virudhyata iti ||

anaikāntiko 'py ayam, sattvasthairyayor virodhābhāvād iti |

atrocyate | yat tāvad uktaṃ sāmarthyaṃ na pratīyata iti, tat kiṃ sarvathaiva na pratīyate kṣaṇabhaṅgapakṣe vā |

prathamapakṣe sakalakārakajñāpakahetucakrocchedān mukhaspandanamātrasyāpy akaraṇaprasaṅgaḥ | anyathā yenaiva vacanena sāmarthyaṃ nāstīti pratipādyate tasyaiva tatpratipādanasāmarthyam avyāhatam āyātam | tasmāt paramapuruṣārthasamīhayā vastutattvanirūpaṇapravṛttasya śaktisvīkārapūrvakaiva pravṛttiḥ | tadasvīkāre tu na kaścit kvacit pravarteteti nirīhaṃ jagaj jāyeta |

atha dvitīyaḥ pakṣaḥ, tadāsti tāvat sāmarthyapratītiḥ | sā ca kṣaṇikatve yadi nopapadyate tadā viruddhaṃ vaktum ucitam | asiddham iti tu nyāyabhūṣaṇīyaḥ prāyo vilāpaḥ |

na ca saty api kṣaṇikatve sāmarthyapratītivyāghātaḥ | tathā hi kāraṇagrāhijñānopādeyabhūtena kāryagrāhiṇā jñānena tadarpitasaṃskāragarbheṇa asya bhāve asya bhāva ity anvayaniścayo janyate | tathā kāraṇāpekṣayā bhūtalakaivalyagrāhijñānopādeyabhūtena kāryāpekṣayā bhūtalakaivalyagrāhiṇā jñānena tadarpitasaṃskāragarbheṇa asyābhāve asyābhāva iti vyatirekaniścayo janyate |

yad āhur guravaḥ

ekāvasāyasamanantarajātam anyavijñānam anvayavimarśam upādadhāti |
evaṃ tadekavirahānubhavodbhavānyavyāvṛttidhīḥ prathayati vyatirekabuddhim ||

evaṃ sati gṛhītānusandhāyaka evāyaṃ vikalpaḥ | upādānopādeyabhūtakramipratyakṣadvayagṛhītānusandhānāt |

yad āhālaṅkāraḥ

yadi nāmaikam adhyakṣaṃ na pūrvāparavittimat |
adhyakṣadvayasadbhāve prākparāvedanaṃ katham ||56

iti ||

nāpi dvitīyo 'siddhaprabhedaḥ | sāmarthyaṃ hi sattvam iti saugatānāṃ sthitir eṣā | na caitatprasādhanārtham asmākam idānīm eva prārambhaḥ | kiṃ tu yatra pramāṇapratīte bījādau vastubhūte dharmiṇi pramāṇapratītaṃ sāmarthyaṃ tatra kṣaṇabhaṅgaprasādhanāya | tataś cāṅkurādīnāṃ kāryādarśanād āhatya sāmarthyasandehe 'pi paṭupratyakṣaprasiddham sanmātratvam avadhāryam eva | anyathā na kvacid api vastumātrasyāpi pratipattiḥ syāt | tasmāc chāstrīyasattvalakṣaṇasandehe 'pi paṭupratyakṣabalāvalambitavastubhāve 'ṅkurādau kāryatvam upalabhyamānaṃ bījādeḥ sāmarthyam upasthāpayatīti nāsiddhidoṣāvakāśaḥ ||

nāpi kṣaṇikatve sāmarthyakṣatiḥ, yato viruddhatā syāt, kṣaṇikatvaniyataprāgbhāvitvalakṣaṇakāraṇatvayor virodhābhāvāt, kṣaṇamātrasthāyiny api sāmarthyasambhavād iti nādimo virodhaḥ | nāpi dvitīyo virodhaprabhedaḥ | avastuno vastuno vā svākārasya grāhyatve 'pi adhyavaseyavastvapekṣayaiva sarvatra prāmāṇyapratipādanāt vastusvabhāvasyaiva kṣaṇikatvasya siddhir iti kva virodhaḥ |

yac ca gṛhyate yac cādhyavasīyate te dve 'py anyanivṛttī na vastunī svalakṣaṇāvagāhitve 'bhilāpasaṃsargānupapatter iti cet |57 na | adhyavasāyasvarūpāparijñānāt | agṛhīte 'pi vastuni mānasādimānasyādipravṛttikārakatvaṃ vikalpasyādhyavasāyitvam | apratibhāse 'pi pravṛttiviṣayīkṛtatvam adhyavaseyatvam | etac cādhyavaseyatvaṃ svalakṣaṇasyaiva yujyate, nānyasya, arthakriyārthitvād arthipravṛtteḥ | evaṃ cādhyavasāye svalakṣaṇasyāsphuraṇam eva | na ca tasyāsphuraṇe 'pi sarvatrāviśeṣeṇa pravṛttyākṣepaprasaṅgaḥ, pratiniyatasāmagrīprasūtāt pratiniyatasvākārāt pratiniyataśaktiyogāt, pratiniyata evātadrūpaparāvṛtte 'pratīte 'pi pravṛttisāmarthyadarśanāt | yathā sarvasyāsattve 'pi bījād aṅkurasyaivotpattiḥ, dṛṣṭasya niyatahetuphalabhāvasya pratikṣeptum aśakyatvāt | paraṃ bāhyenārthena sati pratibandhe prāmāṇyam | anyathā tv aprāmāṇyam iti viśeṣaḥ ||

tathā tṛtīyo 'pi pakṣaḥ prayāsaphalaḥ | nānākālasyaikasya vastuno vastuto 'sambhave 'pi sarvadeśakālavartinor atadrūpaparāvṛttayor eva sādhyasādhanayoḥ pratyakṣeṇa vyāptigrahaṇāt | dvividho hi pratyakṣasya viṣayaḥ, grāhyo 'dhyavaseyaś ca | sakalātadrūpaparāvṛttaṃ vastumātraṃ sākṣād asphuraṇāt pratyakṣasya grāhyo viṣayo mā bhūt | tadekadeśagrahaṇe tu tanmātrayor vyāptiniścāyakavikalpajananād adhyavaseyo viṣayo bhavaty eva | kṣaṇagrahaṇe santānaniścayavat, rūpamātragrahaṇe rūparasagandhasparśātmakaghaṭaniścayavac ca | anyathā sarvānumānocchedaprasaṅgāt ||

tathā hi vyāptigrahaḥ sāmānyayoḥ, viśeṣayoḥ, sāmānyaviśiṣṭaviśeṣayoḥ viśeṣaviśiṣṭasāmānyayor veti vikalpāḥ |

nādyo vikalpaḥ, sāmānyasya bādhyatvāt | abādhyatve 'py adṛśyatvāt | dṛśyatve 'pi puruṣārthānupayogitayā tasyānumeyatvāyogāt | nāpy anumitāt sāmānyād viśeṣānumānam | sāmānyasarvaviśeṣayor vakṣyamāṇanyāyena pratibandhapratipatter ayogāt |

nāpi dvitīyaḥ | viśeṣasyānanugāmitvāt |

antime tu vikalpadvaye sāmānyādhāratayā dṛṣṭa eva viśeṣaḥ sāmānyasya viśeṣyo viśeṣaṇaṃ vā kartavyaḥ | adṛṣṭa eva vā deśakālāntaravartī | yadvā dṛṣṭādṛṣṭātmako atadrūpaparāvṛttaḥ sarvo viśeṣaḥ |

na prathamaḥ pakṣo 'nanugāmitvāt | nāpi dvitīyaḥ, adṛṣṭatvāt | na ca tṛtīyaḥ, prastutaikaviśeṣadarśane 'pi deśakālāntaravartināṃ viśeṣāṇām adarśanāt |

atha teṣāṃ sarveṣām eva viśeṣāṇāṃ sadṛśatvāt sadṛśasāmagrīprasūtatvāt sadṛśakāryakāritvād iti pratyāsattyā ekaviśeṣagrāhakaṃ pratyakṣam atadrūpaparāvṛttamātre niścayaṃ janayad atadrūpaparāvṛttaviśeṣamātrasya vyavasthāpakam | yathaikasāmagrīpratibaddharūpamātragrāhakaṃ pratyakṣaṃ ghaṭe niścayaṃ janayad ghaṭagrāhakaṃ vyavasthāpyate | anyathā ghaṭo 'pi ghaṭasantāno 'pi pratyakṣato na sidhyet, sarvātmanā grahaṇābhāvāt | tadekadeśagrahaṇaṃ tv atadrūpaparāvṛtte 'py aviśiṣṭam | yady evam anenaiva krameṇa sarvasya viśeṣasya viśeṣaṇaviśeṣyabhāvavad vyāptipratipattir apy astu | tat kimarthaṃ nānākālam ekam akṣaṇikam abhyupagantavyaṃ, yena kṣaṇikatvasādhanasya viruddhatvaṃ syād iti na kaścid virodhaprabhedaprasaṅgaḥ ||

na cāyam anaikāntiko 'pi hetuḥ, pūrvoktakrameṇa sādharmyadṛṣṭānte prasaṅgaviparyayahetubhyām anvayarūpavyāpteḥ prasādhanāt | nanu yadi prasaṅgaviparyayahetudvayabalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ sidhyet tadā sattvasya niyamena kṣaṇikatvena vyāptisiddher anaikāntikatvaṃ na syād iti yuktam | kevalam idam evāsambhavi | tathā hi śakto 'pi ghaṭaḥ krami sahakāryapekṣayā kramikāryaṃ kariṣyati |

na caitad vaktavyam, samartho 'rthaḥ svarūpeṇa karoti, svarūpaṃ ca sarvadāstīty anupakāriṇi sahakāriṇy apekṣā na yujyata iti | saty api svarūpeṇa kārakatve sāmarthyābhāvāt kathaṃ karotu | sahakārisākalyaṃ hi sāmarthyam, tadvaikalyaṃ cāsāmarthyam | na ca tayor āvirbhāvatirobhāvābhyāṃ tadvataḥ kācit kṣatiḥ, tasya tābhyām anyatvāt | tasmād arthaḥ samartho 'pi syāt, na ca karotīti sandigdhavyatirekaḥ prasaṅgahetuḥ ||

atrocyate | bhavatu tāvat sahakārisākalyam eva sāmarthyam | tathāpi so 'pi tāvad bhāvaḥ svarūpeṇa kārakaḥ | tasya ca yādṛśaś caramakṣaṇe 'kṣepakriyādharmā svabhāvas tādṛśa eva cet | prathamakṣaṇe tadā tadāpi prasahya kurvāṇo brahmaṇāpy anivāryaḥ | na ca so 'py akṣepakriyādharmā svabhāvaḥ sākalye sati jāto bhāvād bhinna evābhidhātuṃ śakyaḥ, bhāvasyākartṛtvaprasaṅgāt | evaṃ yāvad yāvad dharmāntaraparikalpas tāvat tāvad udāsīno bhāvaḥ | tasmād yadrūpam ādāya svarūpeṇāpi janayatīty ucyate tasya prāg api bhāve katham ajaniḥ kadācit | akṣepakriyāpratyanīkasvabhāvasya vā prācyasya paścād anuvṛttau kathaṃ kadācid api kāryasambhavaḥ ||

nanu yadi sa evaikaḥ kartā syād yuktam etat | kiṃtu sāmagrī janikā | tataḥ sahakāryantaravirahavelāyāṃ balīyaso 'pi na kāryaprasava iti kim atra viruddham | na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti , sahakārisahitād eva tataḥ kāryotpattidarśanāt | tasmād vyāptivat kāryakāraṇabhāvo 'py ekatrānyayogavyavacchedenānyatrāyogavyavacchedenāvaboddhavyaḥ, tathaiva laukikaparīkṣakāṇāṃ saṃpratipatter iti ||

atrocyate | yadā militāḥ santaḥ kāryaṃ kurvate tadaikārthakaraṇalakṣaṇaṃ sahakāritvam eṣām astu | ko niṣeddhā | militair eva tu tatkāryaṃ kartavyam iti kuto labhyate | pūrvāparayor ekasvabhāvatvād bhāvasya sarvadā jananājananayor anyataraniyama prasaṅgasya durvāratvāt | tasmāt sāmagrī janikā, naikaṃ janakam iti sthiravādināṃ manorathasyāpy aviṣayaḥ |

dṛśyate tāvad evam iti cet | dṛśyatām | kiṃ tu pūrvasthitād eva sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattir anyasmād eva vā viśiṣṭād bhāvād utpannād iti vivādapadam | tatra prāg api sambhave sarvadaiva kāryotpattir na vā kadācid apīti virodham asamādhāya cakṣuṣī nimīlya tata eva kāryotpattidarśanād iti sādhyānuvādamātrapravṛttaḥ kṛpām arhatīti |

na ca pratyabhijñā balād ekatvasiddhiḥ | tatpauruṣasya lūnapunarjātakeśanakhādāv apy upalambhato nirdalanāt | lakṣaṇabhedasya ca darśayitum aśakyatvāt | sthirasiddhi dūṣaṇe cāsmābhiḥ prapañcato nirastatvāt | tasmāt sākṣāt kāryakāraṇabhāvāpekṣayobhayatrāpy anyayogavyavacchedaḥ | vyāptau tu sākṣāt paramparayā kāraṇamātrāpekṣayā kāraṇe vyāpake 'yogavyavacchedaḥ | kārye vyāpye 'nyayogavyavacchedaḥ | tathā tad atatsvabhāve vyāpake 'yogavyavacchedaḥ | tatsvabhāve ca vyāpye 'nyayogavyavacchedaḥ | vikalpārūḍharūpāpekṣayā vyāptau dvividham avadhāraṇam |

nanu yadi pūrvāparakālayor ekasvabhāvo bhāvaḥ sarvadā janakatvenājanakatvena vā vyāpta upalabdhaḥ syāt, tadāyaṃ prasaṅgaḥ saṅgacchate | na ca kṣaṇabhaṅgavādinā pūrvāparakālayor ekaḥ kaścid upalabdha iti cet | tad etad atigrāmyam | tathā hi pūrvāparakālayor ekasvabhāvatve satīty asyāyam arthaḥ, parakālabhāvī janako yaḥ svabhāvo bhāvasya sa eva yadi pūrvakālabhāvī, pūrvakālabhāvī vā yo 'janakaḥ svabhāvaḥ sa eva yadi parakālabhāvī, tadopalabdham eva jananam ajananaṃ vā syāt | tathā ca sati siddhayor eva svabhāvayor ekatvārope siddham eva jananam ajananaṃ vāsajyata iti |

nanu kāryam eva sahakāriṇam apekṣate , na tu kāryotpattihetuḥ | yasmād dvividhaṃ sāmarthyaṃ nijam āgantukaṃ ca sahakāryantaram | tato 'kṣaṇikasyāpi kramavatsahakārinānātvād api kramavatkāryanānātvopapatter aśakyaṃ bhāvānāṃ pratikṣaṇam anyatvam upapādayitum iti cet | ucyate | bhavatu tāvan nijāgantukabhedena dvividhaṃ sāmarthyam | tathāpi tat prātisvikaṃ vastusvalakṣaṇam arthakriyādharmakam avaśyam abhyupagantavyam | tat kiṃ prāg api paścād eva veti vikalpya yad dūṣaṇam udīritaṃ tatra kim uktam aneneti na pratīmaḥ | yat tu kāryeṇaiva sahakāriṇo 'pekṣyanta ity upaskṛtaṃ tad api nirupayogam. yadi hi kāryam eva svajanmani svatantraṃ syād yuktam etat | kevalam evaṃ sati sahakārisākalyasāmarthyakalpanam aphalam | svātantryād eva hi kāryaṃ kādācitkaṃ bhaviṣyati | tathā ca sati santo hetavaḥ sarvathā 'samarthāḥ | asat tu kāryaṃ svatantram iti viśuddhā buddhiḥ |

atha kāryasyaivāyam aparādho yad idaṃ samarthe kāraṇe saty api kadācin nopapadyata iti cet | na tat tarhi tatkāryaṃ, svātantryāt | yad bhāṣyam,

sarvāvasthāsamāne 'pi kāraṇe yady akāryatā |
svatantraṃ kāryam evaṃ syān na tatkāryaṃ tathā sati || 58

atha na tadbhāve bhavatīti tatkāryam ucyate, kiṃtu tadabhāve na bhavaty eveti vyatirekaprādhānyād iti cet |

na | yadi hi svayaṃ bhavan bhāvayed eva hetuḥ svakāryam , tadā tadabhāvaprayukto 'syābhāva iti pratītiḥ syāt | no cet, yathā kāraṇe saty api kāryaṃ svātantryān na bhavati, tathā tadabhāve 'pi svātantryād eva na bhūtam iti śaṅkā kena nivāryeta |

yad Bhāṣyam

tadbhāve 'pi na bhāvaś ced abhāve 'bhāvitā kutaḥ |
tadabhāvaprayukto 'sya so 'bhāva iti tat kutaḥ || 59

tasmād yathaiva tadabhāve niyamena na bhavati tathaiva tadbhāve niyamena bhaved eva | abhavac ca na tatkāraṇatām ātmanaḥ kṣamate |

yac coktaṃ prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ, ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryād iti, tad idaṃ mātā me bandhyetyādivat svavacanavirodhād ayuktam | yo hi uttarakāryajananasvabhāvaḥ sa katham ādau kāryaṃ kuryāt | na tarhi tatkāryakaraṇasvabhāvaḥ | na hi nīlotpādanasvabhāvaḥ pītādikam api karotīti |

artocyate | sthirasvabhāvatve hi bhāvasyottarakālam evedaṃ kāryaṃ na pūrvakālam iti kuta etat | tadabhāvāc ca kāraṇam apy uttarakāryakaraṇasvabhāvam ity api kutaḥ |

kiṃ kurmaḥ | uttarakālam eva tasya janmeti cet | astu, sthiratve tad anupapadyamānam, asthiratām ādiśatu |

sthiratve 'py eṣa eva svabhāvas tasya yad uttarakṣaṇa eva karotīti cet | hatedānīṃ pramāṇapratyāśā | dhūmād atrāgnir ity atrāpi svabhāva evāsya yad idānīm atra niragnir api dhūma iti vaktuṃ śakyatvāt | tasmāt pramāṇasiddhe svabhāvāvalambanam | na tu svabhāvāvalambanena pramāṇavyālopaḥ |

tasmād yadi kāraṇasyottarakāryakārakatvam abhyupagamya kāryasya prathamakṣaṇabhāvitvam āsajyate, syāt svavacanavirodhaḥ | yadā tu kāraṇasya sthiratve kāryasyottarakālatvam evāsaṅgatam ataḥ kāraṇasyāpy uttarakāryajanakatvaṃ vastuto 'sambhavi tadā prasaṅgasādhanam idam | jananavyavahāragocaratvaṃ hi jananena vyāptam iti prasādhitam | uttarakāryajananavyavahāragocaratvaṃ ca tvad abhyupagamāt prathamakāryakaraṇakāla eva ghaṭe dharmiṇi siddhaṃ | atas tanmātrānubandhina uttarābhimatasya kāryasya prathame kṣaṇe 'sambhavād eva prasaṅgaḥ kriyate |

na hi nīlakārake 'pi pītakārakatvārope pītasambhavaprasaṅgaḥ svavacanavirodho nāma |

tad evaṃ śaktaḥ sahakāryanapekṣitatvād jananena vyāptaḥ | ajanayaṃś ca śaktāśaktatvaviruddhadharmādhyāsād bhinna eva ||

nanu bhavatu prasaṅgaviparyayabalād ekakāryaṃ prati śaktāśaktatvalakṣaṇaviruddhadharmādhyāsaḥ | tathāpi na tato bhedaḥ sidhyati |

tathā hi bījam aṅkurādikaṃ kurvad yadi yenaiva svabhāvenāṅkuraṃ karoti tenaiva kṣityādikaṃ, tadā kṣityādīnām apy aṅkurasvābhāvyāpattiḥ | nānāsvabhāvatvena tu kārakatve svabhāvānām anyonyābhāvāvyabhicāritvād ekatra bhāvābhāvau parasparaviruddhau syātām ity ekam api bījaṃ bhidyeta |

evaṃ pradīpo 'pi tailakṣayavarti dāhādikam |

tathā pūrvarūpam apy uttararūparasagandhādikam anekaiḥ svabhāvaiḥ parikaritaṃ karoti |

teṣāṃ ca svabhāvānām anyonyābhāvāvyabhicārād viruddhānāṃ yoge pradīpādikaṃ bhidyeta | na ca bhidyate | tan na viruddhadharmādhyāso bhedakaḥ |

tathā bījasyāṅkuraṃ prati kārakatvaṃ gardabhādikaṃ praty akārakatvam iti kārakatvākārakatve 'pi viruddhau dharmau | na ca tadyoge 'pi bījabhedaḥ |

tad evaṃ ekatra bīje pradīpe rūpe ca vipakṣe paridṛśyamānaḥ śaktāśaktatvādir viruddhadharmādhyāso na ghaṭāder bhedaka iti |

atra brūmaḥ | bhavatu tāvad bījādīnām anekakāryakāritvād dharmabhūtānekasvabhāvabhedaḥ, tathāpi kaḥ prastāvo viruddhadharmādhyāsasya | svabhāvānāṃ hy anyonyābhāvāvyabhicāre bhedaḥ prāptāvasaro na virodhaḥ | virodhas tu yadvidhāne yanniṣedho yanniṣedhe ca yadvidhānaṃ tayor ekatra dharmiṇi parasparaparihārasthitatayā syāt | tad atraikaḥ svabhāvaḥ svābhāvena viruddho yukto bhāvābhāvavat | na tu svabhāvāntareṇa ghaṭatvavastutvavat |

evam aṅkurādikāritvaṃ tadakāritvena viruddhaṃ, na punar vastvantarakāritvena | pratyakṣavyāpāraś cātra yathā nānādharmair adhyāsitaṃ bhāvam abhinnaṃ vyavasthāpayati tathā tatkāryakāriṇaṃ kāryāntarākāriṇaṃ ca |

tad yadi pratiyogitvābhāvād anyonyābhāvāvyabhicāriṇāv api svabhāvāv aviruddhau tatkārakatvānyākārakatve vā viṣayabhedād aviruddhe tat kim āyātam, ekakāryaṃ prati śaktāśaktatvayoḥ parasparapratiyoginor viruddhayor dharmayoḥ | etayor api punar avirodhe virodho nāma dattajalāñ–jaliḥ ||

bhavatu tarhy ekakāryāpekṣayaiva sāmarthyāsāmarthyayor virodhaḥ | kevalaṃ yathā tad eva kāryaṃ prati kvacid deśe śaktir deśāntare cāśaktir iti deśabhedād aviruddhe śaktyaśaktī tathaikatraiva kārye kālabhedād apy aviruddhe | yathā pūrvaṃ niṣkriyaḥ sphaṭikaḥ sa eva paścāt sakriya iti cet |

ucyate | na hi vayaṃ paribhāṣāmātrād ekatra kārye deśabhedād aviruddhe śaktyaśaktī brūmaḥ, kiṃ tu virodhābhāvāt | taddeśakāryakāritvaṃ hi taddeśakāryākāritvena viruddham, na punar deśāntare tatkāryākāritvenānyakāryakāritvena vā ||

yady evaṃ tatkālakāryakāritvaṃ tatkālakāryākāritvena viruddham | na punaḥ kālāntare tatkāryākāritvenānyakāryakāritvena vā | tat kathaṃ kālabhede 'pi virodha iti cet |

ucyate | dvayor hi dharmayor ekatra dharmiṇy anavasthitiniyamaḥ parasparaparihārasthiti lakṣaṇo virodhaḥ | sa ca sākṣātparasparapratyanīkatayā bhāvābhāvavad vā bhavet, ekasya vā niyamena pramāṇāntareṇa bādhanān nityatvasattvavad vā bhaved iti na kaścid arthabhedaḥ | tad atraikadharmiṇi tatkālakāryakāritvādhāre kālāntare tatkāryākāritvasyā nyakāryakāritvasya vā niyamena pramāṇāntareṇa bādhanād virodhaḥ |

tathā hi yatraiva dharmiṇi tatkālakāryakāritvam upalabdhaṃ na tatraiva kālāntare tatkāryākāritvam anyakāryakāritvaṃ vā brahmaṇāpy upasaṃhartuṃ śakyate , yenānayor avirodhaḥ syāt | kṣaṇāntare

kathitaprasaṅgaviparyayahetubhyām avaśyambhāvena dharmibhedaprasādhanāt ||

na ca pratyabhijñānād ekatvasiddhiḥ, tatpauruṣasya nirmūlitatvāt | ata eva vajro 'pi pakṣakukṣau nikṣiptaḥ | katham asau sphaṭiko varākaḥ kālabhedenābhedaprasādhanāya dṛṣṭāntībhavitum arhati |

na caivaṃ samānakālakāryāṇāṃ deśabhede 'pi dharmibhedo yukto bhedaprasādhaka pramāṇābhāvāt indriyapratyakṣeṇa nirastavibhramāśaṅkenābhedaprasādhanāc ceti na kālabhede 'pi śaktyaśaktyor virodhaḥ svasamayamātrād apahastayituṃ śakyaḥ, samayapramāṇayor apravṛtter iti |

tasmāt sarvatra viruddhadharmādhyāsasiddhir eva bhedasiddhiḥ | vipratipannaṃ prati tu viruddhadharmādhyāsād bhedavyavahāraḥ sādhyate ||

nanu tathāpi sattvam idam anaikāntikam evāsādhāraṇatvāt sandigdhavyatirekitvād vā | yathā hīdaṃ kramākramanivṛttāv akṣaṇikān nivṛttaṃ, tathā sāpekṣatvānapekṣatvayor ekatvānekatvayor api vyāpakayor nivṛttau kṣaṇikād api |

tathā hi upasarpaṇapratyayena devadattakarapallavādinā sahacaro bījakṣaṇaḥ pūrvasmād eva puñjāt samartho jāto 'napekṣa ādyātiśayasya janaka iṣyate |

tatra ca samānakuśūlajanmasu bahuṣu bījasantāneṣu kasmāt kiñcid eva bījaṃ paramparayāṅkurotpādānuguṇam upajanayati bījakṣaṇaṃ, nānye bījakṣaṇā bhinnasantānāntaḥpātinaḥ | na hy upasarpaṇapratyayāt prāg eva teṣāṃ samānāsamānasantānavartināṃ bījakṣaṇānāṃ kaścit paramparātiśayaḥ |

athopasarpaṇapratyayāt prāṅ na tatsantānavartino 'pi janayanti, paramparayāpy aṅkurotpādānuguṇaṃ bījakṣaṇaṃ bījamātrajananāt teṣām | kasyacid eva bījakṣaṇasyopasarpaṇapratyayasahabhuva ādyātiśayotpādaḥ | hanta tarhi tadabhāve saty utpanno 'pi janayed eva |

tathā kevalānāṃ vyabhicārasambhavād ādyātiśayotpādakam aṅkuraṃ vā prati kṣityādīnāṃ parasparāpekṣāṇām evotpādakatvam akāmenāpi svīkartavyam |

ato na tāvad anapekṣā kṣaṇikasya sambhavinī | nāpy apekṣā yujyate, samasamayakṣaṇayoḥ savyetaragobiṣāṇayor ivopakāryopakārakabhāvāyogād iti nāsiddhaḥ prathamo vyāpakābhāvaḥ |

api cāntyo bījakṣaṇo 'napekṣo 'ṅkurādikaṃ kurvan yadi yenaiva rūpeṇāṅkuraṃ karoti tenaiva kṣityādikaṃ, tadā kṣityādīnām apy aṅkurasvābhāvyāpattir abhinnakāraṇatvād iti na tāvad ekatvasambhavaḥ ||

nanu rūpāntareṇa karoti | tathā hi bījasyāṅkuraṃ praty upādānatvam | kṣityādikaṃ tu prati sahakāritvam | yady evaṃ, sahakāritvopādānatve kim ekaṃ tattvaṃ nānā vā | ekaṃ cet, kathaṃ rūpāntareṇa janakam | nānātve tv anayor bījād bhedo 'bhedo vā | bhede kathaṃ bījasya janakatvaṃ tābhyām evāṅkurādīnām utpatteḥ | abhede vā kathaṃ bījasya na nānātvaṃ bhinnatādātmyāt, etayor vaikatvam ekatādātmyāt |

yady ucyeta kṣityādau janayitavye tadupādānaṃ pūrvam eva kṣityādi bījasya rūpāntaram iti | na tarhi bījaṃ tadanapekṣaṃ kṣityādīnāṃ janakam | tadanapekṣatve teṣām aṅkurād bhedānupapatteḥ | na cānupakārakāṇy apekṣanta iti tvayaivotkam | na ca kṣaṇasyopakāra sambhavo 'nyatra jananāt, tasyābhedyatvād ity anekatvam api nāstīti dvitīyo 'pi vyāpakābhāvo nāsiddhaḥ | tasmād asādhāraṇānaikāntikatvaṃ gandhavattvavad iti |

yadi manyetānupakārakā api bhavanti sahakāriṇo 'pekṣaṇīyāś ca kāryeṇānuvihitabhāvābhāvāc ca sahakāryakaraṇāc ca |

nanv anena krameṇākṣaṇiko 'pi bhāvo 'nupakārakān api sahakāriṇaḥ kramavataḥ kramavat kāryeṇānukṛtānvayavyatirekān apekṣiṣyate | kariṣyate ca kramavatsahakārivaśaḥ krameṇa kāryāṇīti vyāpakānupalabdher asiddheḥ sandigdhavyatirekam anaikāntikaṃ sattvaṃ kṣaṇikatvasiddhāv iti |

atra brūmaḥ | kīdṛśaṃ punar apekṣārtham ādāya kṣaṇike sāpekṣānapekṣatvanivṛttir ucyate | kiṃ sahakāriṇam apekṣata iti sahakāriṇāsyopakāraḥ karttavyaḥ | atha pūrvāvasthitasyaiva bījādeḥ sahakāriṇā saha sambhūyakaraṇam | yadvā pūrvāvasthitasyety anapekṣya militāvasthasya karaṇamātram apekṣārthaḥ | atra prathamapakṣasyāsambhavād anapekṣaiva kṣaṇikasya, katham ubhayavyāvṛttiḥ |

yady anapekṣaḥ kṣaṇikaḥ , kimity upasarpaṇapratyayābhāve 'pi na karoti | karoty eva yadi syāt | svayam asambhavī tu kathaṃ karotu | atha tad vā tādṛg vāsīd iti na kaścid viśeṣaḥ | tatas tādṛk svabhāvasambhave 'py akaraṇaṃ sahakāriṇi nirapekṣān na kṣamata iti cet |

asambaddham etat | varṇasaṃsthānasāmye 'py akartus tatsvabhāvatāyā virahāt | sa cādyātiśayajanakatvalakṣaṇaḥ svabhāvaviśeṣo na samānāsamānasantānavartiṣu bījakṣaṇeṣu sarveṣv eva sambhavī | kiṃ tu keṣucid eva karmakarakarapallavasahacareṣu |

nanv ekatra kṣetre niṣpattilavanādipūrvakam ānīyaikatra kuśūle kṣiptāni sarvāṇy eva bījāni sādhāraṇarūpāṇy eva pratīyante | tat kutastyo 'yam ekabījasambhavī viśeṣo 'nyeṣāṃ iti cet |

ucyate | kāraṇam khalu sarvatra kārye dvividham | dṛṣṭam adṛṣṭaṃ ceti | sarvāstikaprasiddham etat | tataḥ pratyakṣaparokṣasahakāripratyayasākalyam asarvavidā pratyakṣato na śakyaṃ pratipattum | tato bhaved api kāraṇasāmagrīśaktibhedāt tādṛśaḥ svabhāvabhedaḥ keṣāñcid eva bījakṣaṇānāṃ yena ta eva bījakṣaṇā ādyātiśayam aṅkuraṃ vā paramparayā janayeyuḥ | nānye ca bījakṣaṇāḥ |

nanu yeṣūpasarpaṇapratyayasahacareṣu svakāraṇaśaktibhedād ādyātiśaya janakatvalakṣaṇo viśeṣaḥ sambhāvyate sa tatrāvaśyam astīti kuto labhyam iti cet |

aṅkurotpādād anumitād ādyātiśayalakṣaṇāt kāryād iti brūmaḥ | kāraṇānupalabdhes tarhi tadabhāva eva bhaviṣyatīti cet | na | dṛśyādṛśyasamudāyasya kāraṇasyādarśane 'py abhāvāsiddheḥ kāraṇānupalabdheḥ sandigdhāsiddhatvāt |

tad ayam arthaḥ

pāṇisparśavataḥ kṣaṇasya na bhidā bhinnānyakālakṣaṇād bhedo veti matadvaye mitibalaṃ yasyāsty asau jitvaraḥ |

tatraikasya balaṃ nimittavirahaḥ kāryāṅgam anyasya vā sāmagrī tu na sarvathekṣaṇasahā kāryaṃ tu mānānugam ||

iti |

tad evaṃ nopakāro 'pekṣārtha ity anapekṣaiva kṣaṇikasya sahakāriṣu nobhayavyāvṛttiḥ ||

atha sambhūyakaraṇam apekṣārthaḥ, tadā yadi pūrvasthitasyeti viśeṣaṇāpekṣā tadā kṣaṇikasya naivaṃ kadācid ity anapekṣaivākṣīṇā |

atha pūrvasthitasyety anapekṣya militāvasthitasyaiva karaṇam apekṣārthas tadā sāpekṣataiva, nānapekṣā | tathā ca nobhayavyāvṛttir ity asiddhaḥ prathamo vyāpakānupalambhaḥ |

tathaikatvānekatvayor api vyāpakayoḥ kṣaṇikād vyāvṛttir asiddhā | tattadvyāvṛttibhedam āśrityopādānatvādi kālpanikasvabhāvabhede 'pi paramārthata ekenaiva svarūpeṇānekakāryaniṣpādanād ubhayavyāvṛtter abhāvāt |

yac ca bījasyaikenaiva svabhāvena kārakatve kṣityādīnām aṅkurasvābhāvyāpattir anyathā kāraṇābhede 'pi kāryabhede 'pi kāryasyāhetukatvaprasaṅgād ity uktam tad asaṅgatam | kāraṇaikatvasya kāryabhedasya ca paṭunendriyapratyakṣeṇa prasādhanāt | ekakāraṇajanyatvaikatvayor vyāpteḥ pratihatatvāt | prasaṅgasyānupadatvāt |

yac ca kāraṇābhede kāryābheda ity uktaṃ tatra sāmagrīsvarūpaṃ kāraṇam abhipretam | sāmagrīsajātīyatve na kāryavijātīyatety arthaḥ | na punaḥ sāmagrīmadhyagatenaikenānekaṃ kāryaṃ na kartavyaṃ nāma, ekasmād anekotpatteḥ pratyakṣasiddhatvāt | na caivaṃ pratyabhijñānāt kālabhede 'py abhedasiddhir ity uktaprāyam | na cendriyapratyakṣaṃ bhinnadeśaṃ sapratighaṃ dṛśyam arthadvayam ekam evopalambhayatīti kvacid upalabdham | yena tatrāpi bhedaśaṅkā syāt | śaṅkāyāṃ vā paṭupratyakṣasyāpy apalāpe sarvapramāṇocchedaprasaṅgād |

nāpi sattvahetoḥ sandigdhavyatirekitvam , kṣityāder dravyāntarasya bījasvabhāvatvenāsmābhir asvīkṛtatvāt | anupakāriṇy apekṣāyāḥ pratyākhyātatvāt vyāpakānupalambhasyāsiddhatvāyogāt |

tad etau dvāv api vyāpakānupalambhāv asiddhau na kṣaṇikāt sattvaṃ nivartayata iti nāyam asādhāraṇo hetuḥ ||

api ca vidyamāno bhāvaḥ sādhyetarayor aniścitānvayavyatireko gandhavattādivad asādhāraṇo yuktaḥ | prakṛtavyāpakānupalambhāc ca sarvathārthakriyaivāsatī ubhābhyāṃ vādibhyām ubhayasmād vinivartitatvena nirāśrayatvāt | tat katham asādhāraṇānaikāntiko bhaviṣyatīty alaṃ pralāpini nirbandhena |

tad evaṃ śaktasya kṣepāyogāt samarthavyavahāragocaratvaṃ jananena vyāptam iti prasaṅgaviparyayayoḥ sattve hetor api nānaikāntikatvam | ataḥ kṣaṇabhaṅgasiddhir iti sthitam |

iti sādharmyadṛṣṭānte 'nvayarūpavyāptyā kṣaṇabhaṅgasiddhiḥ samāptā ||
kṛtir iyaṃ mahāpaṇḍitaratnakīrtipādānām iti ||

Kṣaṇabhaṅgasiddhiḥ Vyatirekātmikā

namas tārāyai

vyatirekātmikā vyāptir ākṣiptānvayarūpiṇī |
vaidharmyavati dṛṣṭānte sattvahetor ihocyate ||
yat sat tat kṣaṇikam | yathā ghaṭaḥ | santaś cāmī vivādāspadībhūtāḥ padārthā iti svabhāvahetuḥ | na tāvad asyāsiddhiḥ sambhavati, yathāyogaṃ pratyakṣānumānapramāṇapratīte dharmiṇi sattvaśabdenābhipretasyārthakriyākāritvalakṣaṇasya sādhanasya pramāṇasamadhigatatvāt | na ca viruddhānaikāntikate, vyāpakānupalambhātmanā viparyaye bādhakapramāṇena vyāpteḥ prasādhanāt | yasya kramākramau na vidyete na tasyārthakriyāsāmarthyam | yathā śaśaviṣāṇasya | na vidyete cākṣaṇikasya kramākramāv iti vyāpakānupalambhaḥ | na tāvad ayam asiddho hetuḥ, akṣaṇike dharmiṇi kramākramasadbhāvāyogāt | tathā hi prāptāparakālayor ekatve nityatvam | tasya kramākramayoge kṣaṇadvaye 'py avaśyaṃ bhedaḥ | bhedābhedayoś ca parasparavirodhāt kuto 'kṣaṇike kramākramasambhavaḥ | kṣaṇadvaye 'pi bhede kramākramayogaḥ | abhede hi prathama eva kṣaṇe śaktatvād bhāvino 'pi kāryasya karaṇaprasaṅge kathaṃ kāryāntarakaraṇe kramāntarāvakāśaḥ | na cākṣaṇikasyākrameṇaiva sakalasvakāryaṃ kṛtvā svāsthyam | kṣaṇāntare 'pi śaktatvāt punas tatkāryakaraṇaprasaṅgāt | tasmād akṣaṇikam iti pūrvāparakālayor abhedaḥ | kramākramayoga iti pūrvāparakālayor bhedaḥ | anayoś ca parasparaparihārasthitilakṣaṇo virodhaḥ | tad ayam akṣaṇike dharmiṇi kramākramābhāvalakṣaṇo hetur nāsiddho vaktavyaḥ | kramākramayogitvākṣaṇikatvayor virodhād eva | nāpi viruddhaḥ, sapakṣe bhāvāt | na cānaikāntikaḥ, kramākramābhāvasyārthakriyāsāmarthyābhāvena vyāptatvāt | yenaiva hi pratyakṣātmanā pramāṇenāparaprakārābhāvād vidhibhūtābhyāṃ kramākramābhyāṃ vidhibhūtasyārthakriyāsāmarthyasya vyāptiḥ prasādhitā, tenaivārthakriyāsāmarthyābhāvena kramākramābhāvasya vyāptiḥ prasādhiteti svīkartavyam | na hi dahanādinā dhūmāder vyāptisādhakapramāṇād aparaṃ dhūmādyabhāvena dahanādyabhāvasya vyāptisādhakaṃ kiñcit pramāṇaṃ śaraṇabhūtam asti | tasmād vidhyor eva vyāptisādhakaṃ pramāṇam abhāvayor api vyāptisādhakam iti nyāyasya duratikramatvāt sattvābhāvena kramākramābhāvo vyāpta eveti nānaikāntika ity anavadyo vyāpakānupalambhaḥ | tad ayam akṣaṇikād vinivartamāṇaḥ svavyāpyaṃ sattvaṃ nivartya kṣaṇike viśrāmayatīti sattvahetoḥ kṣaṇabhaṅgasiddhir apy anavadyā | nanu vyāpakānupalambhataḥ sattvasya kathaṃ svasādhyapratibandhasiddhiḥ, asyāpy anekadoṣaduṣṭatvāt. tathā hi – na tāvad ayaṃ prasaṅgahetuḥ, sādhyadharmiṇi pramāṇasiddhatvāt, parābhyupagamasiddhatvābhāvāt, viparyayaparyavasānābhāvāc ca. atha svatantraḥ, tadāśrayāsiddhaḥ, akṣaṇikasyāśrayasyāsambhavād apratītatvād vā. pratītir hi2 [a] pratyakṣeṇa [b] anumānena [c] vikalpamātreṇa vā syāt | [a] [b] prathamapakṣadvaye sākṣāt pāramparyeṇa vā svapratītilakṣaṇārthakāritve maulaḥ sādhāraṇo hetuḥ vyāpakānupalambhaś ca svarūpāsiddhaḥ syāt, arthakriyākāritve kramākramayor anyatarasyāvaśyambhāvāt | [c] antimapakṣe tu na kaścid dhetur anāśrayaḥ syāt, vikalpamātrasiddhasya dharmiṇaḥ sarvatra sulabhatvāt. api ca – tat kalpanājñānaṃ [c1] pratyakṣapṛṣṭhabhāvi vā syāt, [c2] liṅgajanma vā, [c3] saṃskārajaṃ vā, [c4] sandigdhavastukaṃ vā, [c5] avastukaṃ vā. tatra [c1][c2] ādyapakṣadvaye 'kṣaṇikasya sattaivāvyāhatā, kathaṃ bādhakāvatāraḥ. [c3] tṛtīye tu na sarvadākṣaṇikasattāniṣedhaḥ, tadarpitasaṃskārābhāve tatsmaraṇāyogāt | [c4] caturthe tu sandigdhāśrayatvaṃ hetudoṣaḥ | [c5] pañcame ca tadviṣayasyābhāvo na tāvat pratyakṣataḥ sidhyati, akṣaṇikātmanaḥ sarvadaiva tvanmate 'pratyakṣatvāt | na cānumānatas tadabhāvas tatpratibaddhaliṅgānupalambhād ity āśrayāsiddhis tāvad uddhatā | evaṃ dṛṣṭānto 'pi pratihantavyaḥ | svarūpāsiddho 'py ayaṃ hetuḥ, sthirasyāpi kramākramisahakāryapekṣayā kramākramābhyām arthakriyopapatteḥ | nāpi kramayaugapadyapakṣoktadoṣaprasaṅgaḥ | tathā hi kramisahakāryapekṣayā kramikāryakāritvaṃ tāvad aviruddham | tathā ca Śaṅkarasya saṃkṣipto 'yam abhiprāyaḥ | sahakārisākalyaṃ hi sāmarthyam | tadvaikalyaṃ cāsāmarthyam | na ca tayor āvirbhāvatirobhāvābhyāṃ tadvataḥ kācit kṣatiḥ, tasya tābhyām anyatvāt | tat kathaṃ sahakāriṇo 'napekṣya kāryakaraṇaprasaṅga iti | trilocanasyāpy ayaṃ saṃkṣiptārthaḥ | kāryam eva hi sahakāriṇam apekṣate | na kāryotpattihetuḥ | yasmāt dvividhaṃ sāmarthyaṃ nijam āgantukaṃ ca sahakāryantaram, tato 'kṣaṇikasyāpi kramavatsahakārinānātvād api kramavatkāryanānātvopapatter aśakyaṃ bhāvānāṃ pratikṣaṇam anyānyatvam upapādayitum iti | Nyāyabhūṣaṇo 'pi lapati | prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ | ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryād iti cet | tad idaṃ mātā me bandhyetyādivat svavacanavirodhād ayuktaṃ | yo hi uttarakāryajananasvabhāvaḥ sa katham ādau tat kāryaṃ kuryāt | atha kuryāt na tarhi tatkāryakaraṇasvabhāvaḥ | na hi nīlotpādanasvabhāvaḥ pītādikam api karotīti | Vācaspatir api paṭhati | nanv ayam akṣaṇikaḥ svarūpeṇa kāryaṃ janayati | tac cāsya svarūpaṃ tṛtīyādiṣv iva kṣaṇeṣu dvitīye 'pi kṣaṇe sad iti tadāpi janayet | akurvan vā tṛtīyādiṣv api na kurvīta, tasya tādavasthyāt | atādavasthye vā tad evāsya kṣaṇikatvam || atrocyate | satyaṃ svarūpeṇa kāryaṃ janayati na tu tenaiva | sahakārisahitād eva tataḥ kāryotpattidarśanāt | tasmād vyāptivat kāryakāraṇabhāvo 'py ekatrānyayogavyavacchedena | anyatrāyogavyavacchedenāvaboddhavyaḥ | tathaiva laukikaparīkṣakāṇāṃ saṃpratipatter iti na kramikāryakāritvapakṣoktadoṣāvasaraḥ || nāpy akṣaṇike yaugapadyapakṣoktadoṣāvakāśaḥ | ye hi kāryam utpāditavanto dravyaviśeṣās teṣāṃ vyāpārasya niyatakāryotpādanasamarthasya niṣpādite kārye 'nuvartamāneṣv api teṣu dravyeṣu nivṛttārthādūnā sāmagrī jāyate | tat kathaṃ niṣpāditaṃ niṣpādayiṣyati | na hi daṇḍādayaḥ svabhāvenaiva kartāro yenāmī niṣpatter ārabhya kāryaṃ vidadhyuḥ | kiṃ tarhi vyāpārāveśinaḥ | na ceyatā svarūpeṇa na kartāraḥ, svarūpakārakatvanirvāhaparatayā vyāpārasamāveśād iti || kiṃ ca kramākramābhāvaś ca bhaviṣyati na ca sattvābhāva iti sandigdhavyatireko 'py ayaṃ vyāpakānupalambhaḥ | na hi kramākramābhyām anyasya prakārasyābhāvaḥ siddhaḥ, viśeṣaniṣedhasya śeṣābhyanujñāviṣayatvāt | kiṃ ca prakārāntarasya dṛśyatve nātyantaniṣedhaḥ | adṛśyatve tu nāsattāniścayo viprakarṣiṇām iti na kramākramābhyām arthakriyāsāmarthyasya vyāptisidhiḥ | ataḥ sandigdhavyatireko 'pi vyāpakānupalambhaḥ | kiṃ ca dṛśyādṛśyasahakāripratyayasākalyavataḥ kramayaugapadyasyātyantaparokṣatvāt tena vyāptaṃ sattvam api parokṣam eveti na tāvat pratibandhaḥ pratyakṣataḥ sidhyati | nāpy anumānataḥ tatpratibaddhaliṅgābhāvād iti | api ca kramākramābhyām arthakriyākāritvaṃ vyāptam ity atisubhāṣitam | yadi krameṇa vyāptaṃ katham akrameṇa | athākrameṇa na tarhi krameṇa | kramākramābhyām vyāptam iti tu bruvatā vyāpter evābhāvaḥ pradarśito bhavati | na hi bhavati dhūmo vahnibhāvābhāvābhyāṃ vyāpta iti | ato vyāpter anaikāntikatvam | capi ca kim idaṃ bādhakam akṣaṇikānām asattāṃ sādhayati, utasvid akṣaṇikāt sattvasya vyatirekam, atha sattvakṣaṇikatvayoḥ pratibandham. na pūrvo vikalpaḥ, uktakrameṇa hetor āśrayāsiddhatvāt | na ca dvitīyaḥ. yato vyāpakanivṛttisahitā vyāpyanivṛttir vyatirekaśabdasyārthaḥ. sā ca yadi pratyakṣeṇa pratīyate tadā taddhetuḥ syād iti sattvam anaikāntikam. vyāpakānupalambhaḥ svarūpāsiddhaḥ. atha sā vikalpyate tadā pūrvoktakrameṇa pañcadhā vikalpya vikalpo dūṣaṇīyaḥ. ata eva na tṛtīyo 'pi vikalpaḥ vyatirekāsiddhau sambandhāsiddheḥ | kiṃ ca na bhūtalavad atrākṣaṇiko dharmī dṛśyate | na ca svabhāvānupalambhe vyāpakānupalambhaḥ kasyacit dṛśyasya pratipattim antareṇāntarbhāvayituṃ śakyata iti | kiṃ cāsyābhāvadharmatve āśrayāsiddhatvam itaretarāśrayatvaṃ ca | bhāvadharmatve viruddhatvaṃ ca | ubhayadharmatve cānaikāntikatvam iti na trayīṃ doṣajātim atipatati | yat punar uktam akṣaṇikatve kramayaugapadyābhyām arthakriyāvirodhād iti | dtatra virodhasiddhim anusaratā virodhy api pratipattavyaḥ | tatpratītināntarīyakatvād virodhasiddheḥ | yathā tuhinadahanayoḥ sāpekṣadhruvabhāvayoś ca | pratiyogī cākṣaṇikaḥ pratīyamānaḥ pratītikāritvāt sann eva syāt, ajanakasyāprameyatvāt | saṃvṛtisiddhenākṣaṇikatvena virodhasiddhir iti cet | saṃvṛtisiddham api vāstavaṃ kālpanikaṃ vā syāt | yadi vāstavaṃ kathaṃ tasyāsattvam | kathaṃ cārthakriyākāritvavirodhaḥ | arthakriyāṃ kurvad dhi vāstavam ucyate | atha kālpanikam | tatra kiṃ virodho vāstavaḥ, kālpaniko vā | na tāvad vāstavaḥ, kalpitavirodhivirodhatvāt, bandhyāputravirodhavat | atha virodho 'pi kālpanikaḥ na tarhi sattvasya vyatirekaḥ pāramārthika iti kṣaṇabhaṅgo dattajalāñjalir iti | ayam eva codyaprabandho 'smadgurubhiḥ saṅgṛhītaḥ | enityaṃ nāsti na vā pratītiviṣayaṃ3 tenāśrayāsiddhatā hetoḥ svānubhavasya ca kṣatir ataḥ kṣiptaḥ sapakṣo 'pi ca | śūnyaś ca dvitayena sidhyati na cāsattāpi sattā yathā no nityena virodhasiddhir asatā śakyā kramāder api || J 89,16-19; cf. R 94,21-24 iti | atrocyate – iha vastuny api dharmidharmavyavahāro dṛṣṭaḥ, yathā gavi gotvam, paṭe śuklatvam, turage gamanam ityādi. avastuny api dharmidharmavyavahāro dṛṣṭaḥ, yathā śaśaviṣāṇe tīkṣṇatvābhāvaḥ, bandhyāputre vaktṛtvābhāvaḥ, gaganāravinde gandhābhāva ityādi. tatrāvastuni dharmitvaṃ nāstīti kiṃ vastudharmeṇa dharmitvaṃ nāsti, āhosvid avastudharmeṇāpi | prathamapakṣe siddhasādhanam. dvitīyapakṣe tu svavacanavirodhaḥ. yad āhur guravaḥ – fdharmasya kasyacid avastuni mānasiddhā bādhāvidhivyavahṛtiḥ kim ihāsti no vā | kvāpy asti cet katham iyanti na dūṣaṇāni nāsty eva cet svavacanapratirodhasiddhiḥ || J 89,21-24; cf. R 94,26-28 avastuno dharmitvasvīkārapūrvakatvasya vyāpakasyābhāvād āśrayāsiddhidūṣaṇasyānupanyāsaprasaṅga ity arthaḥ | yenaiva hi vacanenāvastuno dharmitvaṃ pratiṣidhyate, tenaivāvastuno dharmitvābhāvena dharmeṇa dharmitvam abhyupagatam | paran tu pratiṣidhyata iti vyaktam idam īśvaraceṣṭitam | tathā hy avastuno dharmitvaṃ nāstīti vacanena dharmitvābhāvaḥ kim avastuni vidhīyate, anyatra vā, na vā kvacid apīti trayaḥ pakṣāḥ | prathamapakṣe 'vastuno na dharmitvaniṣedhaḥ dharmitvābhāvasya dharmasya tatraiva vidhānāt | dvitīye 'vastuni kim āyātam anyatra dharmitvābhāvavidhānāt | tṛtīyas tu pakṣo vyartha eva nirāśrayatvād iti katham avastuno dharmitvaniṣedhaḥ | tasmād yathā pramāṇopanyāsaḥ prameyasvīkārapūrvakatvena vyāptaḥ vācakaśabdopanyāso vā vācyasvīkārapūrvakatvena vyāptas tathāvastuno dharmitvaṃ nāstīti vacanopanyāso 'vastuno dharmitvasvīkārapūrvakatvena vyāptaḥ | anyathā tadvacanopanyāsasya vyarthatvāt | tad yadi vacanopanyāso vyāpyadharmas tadā 'vastuno dharmitvasvīkāro 'pi vyāpakadharmo durvāraḥ | atha na vyāpakadharmaḥ tadā vyāpyasyāpi vacanopanyāsasyāsambhava iti mūkataivātra balād āyāteti kathaṃ na svavacanapratirodhasiddhiḥ | yad āhācāryaḥ: na hy abruvan paraṃ bodhayitum īśaḥ | bruvan vā doṣam imaṃ parihartum iti mahati saṃkaṭe praveśaḥ | avastuprastāve sahṛdayānāṃ mūkataiva yujyata iti cet | aho mahadvaidagdhyam | avastuprastāve svayam eva yathāśakti valgitvā bhagno mūkataiva nyāyaprāpteti paribhāṣayā niḥsartum icchati | na cāvastuprastāvo rājadaṇḍena vinā caraṇamardanādināniṣṭimātreṇa vā pratiṣeddhaṃ śakyate | tataś cātrāpi kramākramabhāvasya sādhanatve sattvābhāvasya ca sādhyatve sandigdhavastubhāvasyāvastvātmano vā kṣaṇikasya dharmitvaṃ kena pratiṣidhyate | trividho hi dharmo dṛṣṭaḥ | kaścit vastuniyato nīlādiḥ | kaścid avastuniyato yathā sarvopākhyāvirahaḥ | kaścid ubhayasādhāraṇo yathā 'nupalabdhimātram | tatra vastudharmeṇāvastuno dharmitvaniṣedha iti yuktam | na tv avastudharmeṇa vastvavastudharmeṇa vā, svavacanasyānupanyāsaprasaṅgād ity akṣaṇikasyābhāve sandehe 'pi vā vastudharmeṇa dharmitvam avyāhatam iti nāyam āśrayāsiddho vyāpakānupalambhaḥ | akṣaṇikāpratītāv āśrayāsiddho hetur iti yuktam uktam, tadapratītau tadvyavahārāyogāt | kevalam asau vyavahārāṅgabhūtā pratītir vastvavastunor ekarūpā na bhavati | sākṣāt pāramparyeṇa vastusāmarthyabhāvinī hi vastupratītiḥ | yathā pratyakṣam anumānaṃ pratyakṣapṛṣṭhabhāvī ca vikalpaḥ | avastunas tu sāmarthyābhāvād vikalpamātram eva pratītiḥ | vastuno hi vastubalabhāvinī pratītir yathā sākṣāt pratyakṣam, paramparayā tatpṛṣṭhabhāvī vikalpo 'numānaṃ ca | avastunas tu na vastubalabhāvinī pratītis tatkārakatvenāvastutvahāniprasaṅgāt | tasmād vikalpamātram evāvastunaḥ pratītiḥ | na hy abhāvaḥ kaścid vigrahavān yaḥ sākṣāt kartavyo 'pi tu vyavahartavyaḥ | sa ca vyavahāro vikalpād api sidhyaty eva anyathā sarvajanaprasiddho 'vastuvyavahāro na syāt | iṣyate ca taddharmitvapratiṣedhānubandhād ity akāmakenāpi vikalpamātrasiddho 'kṣaṇikaḥ svīkartavya iti nāyam apratītatvād apy āśrayāsiddho hetur vaktavyaḥ | tataś cākṣaṇikasya vikalpamātrasiddhatve yad uktam | na kaścid dhetur anāśrayaḥ vikalpamātrasiddhasya dharmiṇaḥ sarvatra sulabhatvād iti tad asaṅgatam | vikalpamātrasiddhasya dharmiṇaḥ sarvatra sambhave 'pi vastudharmeṇa dharmitvāyogāt | vastudharmahetutvāpekṣayā āśrayāsiddhasyāpi hetoḥ sambhavāt | yathātmano vibhutvasādhanārtham upanyastaṃ sarvatropalabhyamānaguṇatvād iti sādhanam | vikalpaś cāyaṃ hetūpanyāsāt pūrvaṃ sandigdhavastukaḥ | samarthite tu hetāv avastuka iti brūmaḥ | na cātra sandigdhāśrayatvaṃ nāma hetudośaḥ | āstāṃ tāvat | sandigdhasyāvastuno 'pi vikalpamātrasiddhasyāvastudharmāpekṣayā dharmitvaprasādhanāt | vastudharmahetvapekṣayaiva sandigdhāśrayasya hetvābhāsasya vyavasthāpanāt | yatheha nikuñje mayūraḥ kekāyitād iti | avastukavikalpaviṣayasyāsattvaṃ tu vyāpakānupalambhād eva prasādhitam | evaṃ dṛṣṭāntasyāpi vyomotpalāder dharmitvaṃ vikalpamātreṇa pratītiś cāvagantavyā | tad evam avastudharmāpekṣāyāvastuno dharmitvasya vikalpamātreṇa pratīteś cāpahnotum aśakyatvān nāyam āśrayāsiddho hetuḥ | na ca dṛṣṭāntakṣatiḥ | na caiṣa svarūpāsiddhaḥ, akṣaṇike dharmiṇi kramākramayor vyāpakayor ayogāt | tathā hi yadi tasya prathame kṣaṇe dvitīyādikṣaṇabhāvikāryakaraṇasāmarthyam asti tadā prathamakṣaṇabhāvikāryavat dvitīyādikṣaṇabhāvy api kāryaṃ kuryāt, samarthasya kṣepāyogāt | atha tadā sahakārisākalyalakṣaṇasāmarthyaṃ nāsti, tadvaikalyalakṣaṇasyāsāmarthyasya sambhavāt | na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti, sahakārisahitād eva tataḥ kāryotpattidarśanād iti cet | yadā tāvad amī militāḥ santaḥ kāryaṃ kurvate | tadaikārthakaraṇalakṣaṇaṃ sahakāritvam eṣām astu, ko niṣeddhā | militair eva tu tatkāryaṃ kartavyam iti kuto labhyate | pūrvāparakālayor ekasvabhāvatvād bhāvasya sarvadā jananājananayor anyataraniyamaprasaṅgasya durvāratvāt | tasmāt sāmagrī janikā, naikaṃ janakam iti sthiravādināṃ manorajyasyāpy aviṣayaḥ | kiṃ kurmo dṛśyate tāvad evam iti cet | dṛśyatāṃ, kiṃ tu pūrvasthitād eva paścāt sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattir anyasmād eva viśiṣṭasāmagrīsamutpannāt kṣaṇād iti vivādapadam etat | tatra prāg api sambhave sarvadaiva kāryotpattir na vā kadācid apīti virodham asamādhāya tata eva kāryotpattir iti sādhyānuvādamātrapravṛttaḥ kṛpām arhati | na ca pratyabhijñānād evaikatvasiddhiḥ, tatpauruṣasya lūnapunarjātakeśakuśakadalīstambādau nirdalanāt | vistareṇa ca pratyabhijñādūṣaṇam asmābhiḥ sthirasiddhidūṣaṇe pratipāditam iti tata evāvadhāryam | nanu kāryam eva sahakāriṇam apekṣate | na tu kāryotpattihetuḥ | yasmād dvividhaṃ sāmarthyaṃ nijam āgantukaṃ ca sahakāryantaram tato akṣaṇikasyāpi kramavatsahakārinānātvād api kramavatkāryanānātvam iti cet | bhavatu tāvat nijāgantukabhedena dvividhaṃ sāmarthyam | tathāpi tat prātisvikaṃ vastusvalakṣaṇaṃ sadyaḥ kriyādharmakam avaśyābhyupagantavyam | tad yadi prāg api, prāg api kāryaprasaṅgaḥ | atha paścād eva, na tadā sthiro bhāvaḥ | na ca kāryaṃ sahakariṇo 'pekṣata iti yuktam, tasyāsattvāt | hetuś ca sann api yadi svakāryaṃ na karoti, tadā tatkāryam eva tan na syāt, svātantryāt | yac coktam – yo hi uttarakāryajananasvabhāvaḥ sa katham ādau kāryaṃ kuryāt, atha kuryāt na tarhi tatkāryakaraṇasvabhāvaḥ, na hi nīlotpādanasvabhāvaḥ pītādikam api karotīti tad asaṅgatam | sthirasvabhāvatve bhāvasyottarakālam evedaṃ na pūrvakālam iti kuta etat | tadabhāvāc ca kāraṇam apy uttarakāryasvabhāvam ity api kutaḥ | kiṃ kurmaḥ, uttarakālam eva tasya janmeti cet | sthiratve tadanupapadyamānam asthiratām ādiśatu | sthiratve 'py eṣa eva svabhāvas tasya yad uttarakṣaṇa eva kāryaṃ karotīti cet | na | pramāṇabādhite svabhāvābhyupagamāyogād iti na tāvad akṣaṇikasya kramikāryakāritvam asti | nāpy akramikāryakāritvasambhavaḥ, dvitīye 'pi kṣaṇe kārakasvarūpasadbhāve punar api kāryakaraṇaprasaṅgāt | kārye niṣpanne tadviṣayavyāpārābhāvād ūnā sāmagrī na niṣpāditaṃ niṣpādayed iti cet | na | sāmagrīsambhavāsambhavayor api sadyaḥ kriyākārakasvarūpasambhave janakatvam avāryam iti prāg eva pratipādanāt | kāryasya hi niṣpāditatvāt punaḥ kartum aśakyatvam eva kāraṇam asamartham āvedayati | tad ayam akṣaṇike kramākramikāryakāritvābhāvo na siddhaḥ | na ca kramākramābhyām aparaprakārasambhavo yena tābhyām avyāptau sandigdhavyatireko hetuḥ syāt | prakārāntaraśaṅkāyāṃ tasyāpi dṛśyatvādṛśyatvaprakāradvayadūṣaṇe 'pi svapakṣe 'py anāśvāsaprasaṅgāt | tasmād anyonyavyavacchedasthitayor nāparaḥ prakāraḥ sambhavati | svarūpāpraviṣṭasya vastuno 'vastuno vātatsvabhāvatvāt | prakārāntarasyāpi kramasvarūpāpraviṣṭatvāt | tathātīndriyasya sahakāriṇo 'dṛśyatve 'py ayogavyavacchedena dṛśyasahakārisahitasya dṛśyasyaiva sattvasya dṛśyakramākramābhyāṃ vyāptiḥ pratyakṣād eva sidhyati | evaṃ kramākramābhyām arthakriyākāritvaṃ vyāptam iti kramākramayor anyonyavyavacchedena sthitatvād etatprakāradvayaparihāreṇārthakriyākāritvam anyatra na gatam ity arthaḥ | ata evaitayor vinivṛttau nivartate || trilocanasyāpi vikalpatraye prathamadūṣaṇam āśrayāsiddhidoṣaparihārato nirastam | dvitīyaṃ cāsaṅgatam, vikalpajñānena vyatirekasya pratītatvāt | na hy abhāvaḥ kaścidvigrahavān yaḥ sākṣātkartavyaḥ, api tu vikalpād eva vyavahartavyaḥ | na hy abhāvasya vikalpād anyā pratipattir apratipattir vā sarvathā | ubhayathāpi tadvyavahārahāniprasaṅgāt | evaṃ vaidharmyadṛṣṭāntasya hetuvyatirekasya ca vikalpād eva pratipattiḥ | tṛtīyam api dūṣaṇam asaṅgatam | vyāpakānupalambhena nirdoṣeṇa sattvasya kṣaṇikatvena vyāpter avyāhatatvāt | tad ayaṃ vyāpakānupalambho 'kṣaṇikasyāsattvam sattvasya tato vyatirekaṃ kṣaṇikatvena vyāptiṃ ca sādhayaty ekavyāpārātmakatvād iti sthitam || nanu vyāpakānupalabdhir iti yady anupalabdhimātraṃ tadā na tasya sādhyabuddhijanakatvam avastutvāt | na cānyopalabdhir vyāpakānupalabdhir abhidhātuṃ śakyā bhūtalādivad anyasya kasyacid anupalabdher iti cet | tad asaṅgatam | dharmyupalabdher evānyatrānupalbdhitayā vyavasthāpanāt | yathā hi neha śiṃśapā vṛkṣābhāvād ity atra vṛkṣāpekṣayā kevalapradeśasya dharmiṇa upalabdhir vṛkṣānupalabdhiḥ | śiśapāpekṣayā ca kevalapradeśasya dharmiṇa upalabdhir eva śiṃśapāyā abhāvopalabdhir iti svabhāvahetuparyavasāyivyāpāro vyāpakānupalambhaḥ | tathā nityasya dharmiṇo vikalpabuddhyavasitasya kramikāritvākramikāritvāpekṣayā kevalagrahaṇād eva kramikāritvākramikāritvānupalambhaḥ | arthakriyāpekṣayā ca kevalapratītir evārthakriyāyogapratītir iti vyāpakānupalambhāntarād asya na kaścid viśeṣaḥ ||

adhyavasāyāpekṣayā ca bāhye 'kṣaṇike vastuni vyāpakābhāvād vyāpyābhāvasiddhivyavahāraḥ | adhyavasāyaś ca samanantarapratyayabalāyātākāraviśeṣayogād agṛhīte 'pi pravartanaśaktir boddhavyaḥ | īdṛśaś cādhyavasāyo 'smaccitrādvaitasiddhau nirvāhitaḥ | sa cāvisaṃvādī vyavahāraḥ parihartum aśakyaḥ | yad vyāpakaśūnyaṃ tadvyāpyaśūnyam iti | etasyaivārthasyānenāpi krameṇa pratipādanāt | ayaṃ ca nyāyo yathā vastubhūte dharmiṇi tathāvastubhūte 'pīti ko viśeṣaḥ |

tathā hy ekajñānasaṃsargy atra vikalpya eva | yathā ca hariṇaśirasi tenaikajñānasaṃsargi śṛṅgam upalabdhaṃ śaśaśirasy api tena sahaikajñānasaṃsargitvasambhāvanayaiva śṛṅgaṃ niṣidhyate, tathā nīlādāv apariniṣṭhitanityānityabhāve kramākramau svadharmiṇā sārdham ekajñānasaṃsargiṇau dṛṣṭau, yadi nitye bhavataḥ, nityagrāhijñāne svadharmiṇā nityena sahaiva gṛhye yātām iti sambhāvanayā ekajñānasaṃsargadvārakam eva pratiṣidhyate | kathaṃ punar etasminn ity ajñāne kramākramayor asphuraṇam iti yāvatā kramākramakroḍīkṛtam eva nityaṃ vikalpayām iti cet | ata eva bādhakāvatāro viparītāropam antareṇa tasya vaiyarthyāt | kālāntare 'py ekarūpatayā nityatvam | kramākramau ca kṣaṇadvaye bhinnarūpatayā | tato nityatvasya kramākramikāryaśakteś ca parasparaparihārasthitilakṣaṇatayā durvāro virodha iti kathaṃ nitye kramākramayor antarbhāvaḥ | anantarbhāvāc ca śuddhanityavikalpena dūrīkṛtakramākramasamāropeṇa katham ullekhaḥ | tataś ca pratiyogini nitye 'pi vikalpyamāna ekajñānasaṃsargilakṣaṇaprāpte nityopalabdhir eva nityaviruddhasyānupalabhyamānasya kramākramasyānupalabdhiḥ | tata eva cārthakriyāśakter anupalabdhiḥ | tasmād vyāpakavivekidharmyupalabdhitayā na vyāpakānupalambhāntarād asya viśeṣaḥ || na tv etad avastu dharmitvopayogivastvadhiṣṭhānatvāt pramāṇavyavasthāyā iti cet | kim idaṃ vastvadhiṣṭhānatvaṃ nāma | kiṃ pamparayāpi vastunaḥ sakāśād āgatatvam, atha vastuni kenacid ākāreṇa vyavahārakāraṇatvam, vastubhūtadharmipratibaddhatvaṃ vā | yady ādyaḥ pakṣas tadā kramākramasyārthakriyāyāś ca vyāptigrahaṇagocaravastupratibaddhatvam asyāpi na kṣīṇam | na dvitīye 'pi pakṣe doṣaḥ sambhavati, kṣaṇabhaṅgivastusādhanopāyatvād asya | na cāntimo 'pi vikalpaḥ kalpyate, tasyaiva nityavikalpasya vastuno dharmibhūtasya kramākramavad bāhyanityopādānaśūnyatvenārthakriyāvad bāhyanityopādānaśūnyatve prasādhanāt | paryudāsavṛttyā buddhisvabhāvabhūtākṣaṇikākāre vastubhūte dharmiṇi pratibaddhatvasambhavāt || ayam eva nyāyo na vaktā bandhyāsutaś caitanyābhāvād ityādau yojyaḥ | etena yathā vṛkṣābhāvādir antarbhāvayituṃ śakyate na tathāyam iti trilocano 'pi nirastaḥ || na ca kramādyabhāvastrayīṃ doṣajātiṃ nātikrāmati, abhāvadharmatve 'pi āśrayāsiddhidoṣaparihārāt | yat tv anena pramāṇāntarān nityānām asattvasiddhau kramādivirahasyābhāvadharmatā sidhyatīty uktam, tadbālasyāpi durabhidhānam | nityo hi dharmī | asattvaṃ sādhyam | kramikāryakāritvākramikāryakāritvaviraho hetuḥ | asya cābhāvadharmatvaṃ nāmāsattvalakṣaṇasvasādhyāvinābhāvitvam ucyate | tac ca kramākrameṇa sattvasya vyāptisiddhau sattvasya vyāpyasyābhāvena kramākramasya vyāpakasya viraho vyāptaḥ sidhyatīty abhāvadharmatvaṃ prāg eva vidhyor vyāptisādhanāt pratyakṣād anumānād ekasmād vā pramāṇāntarāt siddham iti netaretarāśrayadoṣaḥ | na ca sattāyām ivāsattāyām api tulyaḥ prasaṅgo bhinnanyāyatvāt | vastubhūtaṃ hi tatra sādhyaṃ sādhanaṃ ca | tayor dharmy api vastv eva yujyate | vastunas tu pratyakṣānumānābhyām eva siddhiḥ | tayor abhāve niyamenāśrayāsiddhir iti yuktam | asattāsādhane tv avastudharmo hetur avastuvikalpamātrasiddhe dharmiṇi nāśrayāsiddhidoṣeṇa dūṣayituṃ śakyaḥ | tathākṣaṇikasya kramayaugapadyābhyām arthakriyāvirodhaḥ sidhyaty eva | tathā vikalpād evākṣaṇiko virodhī siddhaḥ | vikalpollikhitaś cāsya svabhāvo nāpara ity api vyavahartavyam | anyathā tadanuvādena kramākramādirahitatvādiniṣedhādikam ayuktam, tatsvarūpasyānullekhād anyasyollekhād ity akṣaṇikaśaśaviṣāṇādiśabdānuccāraṇaprasaṅgaḥ | asti ca | ato yathā pramāṇābhāve 'pi vikalpasiddhasya bandhyāsutādeḥ saundaryādiniṣedho 'nurūpas tathā vikalpopanītasyaivākṣaṇikarūpasya tata eva pratyanīkākāreṇa saha virodhavyavasthāyāṃ kīdṛśo doṣaḥ syāt | yadi cākṣaṇikānubhavābhāvād virodhapratiṣedhas tarhi bandhyāputrādyanubhavābhāvād eva saundaryādiniṣedho 'pi mā bhūt || nanv evaṃ virodhasyāpāramārthikatvam | taddvāreṇa kṣaṇabhaṅgasiddhir apy apāramārthikī syād iti cet | na hi virodho nāma vastvantaraṃ kiñcid ubhayakoṭidattapādasambandhābhidhānam iṣyate 'smābhir upapadyate vā yenaikasambandhino vastutvābhāve 'pāramārthikaṃ syāt | yathā tv iṣyate tathā pāramārthika eva | viruddhābhimatayor anyonyasvarūpaparihāramātraṃ virodhārthaḥ | sa ca bhāvābhāvayoḥ pāramārthika eva | na bhāvo 'bhāvarūpam āviśati, nāpy abhāvo bhāvarūpaṃ praviśatīti yo 'yam anayor asaṃkaraniyamaḥ sa eva pāramārthiko virodhaḥ | kālāntaraikarūpatayā hi nityatvam | kramākramau kṣaṇadvaye 'pi bhinnarūpatayā | tato nityatvakramākramikāryakāritvayor bhāvābhāvavad virodho 'sty eva || nanu nityatvaṃ kramayaugapadyavattvaṃ ca viruddhau dharmau vidhūya nāparo virodho nāma, kasya vāstavatvam iti cet | na | na hi dharmāntarasya sambhavena virodhasya pāramārthikatvaṃ brūmaḥ | kiṃ tu viruddhayor dharmayoḥ sadbhāve | anyathā virodhanāmadharmāntarasambhave 'pi yadi na viruddhau dharmau kva pāramārthikavirodhasambhavaḥ | viruddhau ced dharmau tāvataiva tāttviko virodhavyavahāraḥ kim apareṇa pratijñāmātrasiddhena virodhanāmnā vastvantareṇa | tad ayaṃ pūrvapakṣasaṃkṣepaḥ gnityaṃ nāsti na vā pratītiviṣayas tenāśrayāsiddhatā hetoḥ svānubhavasya ca kṣatir ataḥ kṣiptaḥ sapakṣo 'pi ca | śūnyaś ca dvitayena sidhyati na cāsattā 'pi sattā yathā no nityena virodhasiddhir asatā śakyā kramāder api || J 89,16-19; cf. R 87,24-27 iti | atra siddhāntasaṃkṣepaḥ hdharmasya kasyacid avastuni mānasiddhā bādhāvidhivyavahṛtiḥ kim ihāsti no vā | kvāpy asti cet katham iyanti na dūṣaṇāni nāsty eva cet svavacanapratirodhasiddhiḥ || J 89,21-24; cf. R 88,4-7 tad evaṃ nityaṃ na kramikāryakāritvākramikāryakāritvayogīti paramārthaḥ | tataś ca sattāyuktam api naiveti paramārthaḥ | tataś ca kṣaṇikākṣaṇikaparihāreṇa rāśyantarābhāvād akṣaṇikān nivartamānam idaṃ sattvaṃ kṣaṇika eva viśrāmyat tena vyāptaṃ sidhyatīti sattvāt kṣaṇikatvasiddhir avirodhinī ||

prakṛtiḥ sarvadharmāṇāṃ yad bodhān muktir iṣyate |
sa eva tīrthyanirmāthī kṣaṇabhaṅgaḥ prasādhitaḥ ||

iti kṛtir ayaṃ Ratnakīrteḥ ||

Pramāṇāntarbhāvaprakaraṇam

pramāṇadvitayād60 anyapramāṇagaṇadūṣaṇam |
nāpūrvam ucyate tat tu prayogeṇātra mudryate ||

iha khalu pramāṇamātre na kecid vipratipadyante | antataś cārvākasyāpi saṃpratipatteḥ | pramāṇamātrocchedavādī ca tattadāṅśakya pratividhānād asmadgurubhir avajñātaḥ

pramāṇam apramāṇaṃ ced vicārāvasaro hataḥ |
bruvatā niyataṃ kiñcit sādhyaṃ vā bādhyam eva vā ||
tatrāyuktiṃ bruvāṇasya ślāghā sadasi kīdṛśī |
nānumāyāḥ parā yuktiḥ kiṃ siddhaṃ tadanādare ||
svīkṛtā tena sety asmāt tanmatyā bādhanaṃ yadi |
abādhane 'syāḥ svīkārāt tadbhiyā bādhanaṃ katham ||
sādhyaṃ na kiñcid iti cet bādhāyā api sādhyatā |
sāpi neti vaco vyarthaṃ praśnamātre 'pi kiṃ phalam ||
phalaṃ yadi giraḥ kvāpi nānyat tac cāvabodhanāt |
vācaḥ pratyāyane śaktā nākṣadhūmādi sundaram ||
saṃvṛtau mānam iṣṭaṃ ced vicāro 'py eṣa saṃvṛtiḥ |
saṃvṛtāv api neṣṭaṃ ced vadan jetā yathā tathā || 61
saṃvṛtiś ca vinā mānaṃ vāṅmātreṇa na sidhyati |
mānato yadi durvāraḥ pramāṇasya pari
grahaḥ ||

ācāryo 'py āha—

aniṣṭeś cet pramāṇaṃ hi sarveṣṭīnāṃ nibandhanam |
bhāvābhāvavyavasthāṃ kaḥ kartuṃ tena vinā prabhuḥ ||
62

iti |

tad evaṃ pramāṇamātrāpratikṣepe pratyakṣaṃ tāvad ādau gaṇanīyam, tanmūlatvād aparapramāṇopapatteḥ | na ca cārvāko 'py anumānam anavasthāpya sthātuṃ prabhavati, vyāpāratrayakaraṇāt |

tac chāstre hi pratyakṣetarasāmānyayoḥ pramāṇetaravidhānaṃ lakṣaṇapraṇayanato vidhātavyam | tac ca lakṣaṇaṃ pratyakṣe dharmiṇi lakṣye prāmāṇye pratyetavye svabhāvo hetuḥ | parabuddhipratipattau ca kāryādivyāpāraḥ kāryahetuḥ | paralokapratiṣedhe ca dṛśyānupalambho 'ṅgīkartavya iti katham anumānāpalāpaḥ | yad ācāryaḥ

pramāṇetarasāmānyasthiter anyadhiyo gateḥ |
pramāṇāntarasadbhāvapratiṣedhāc ca kasyacit ||
63

api ca

arthasyāsambhave 'bhāvāt pratyakṣe 'pi pramāṇatā |
pratibaddhasvabhāvasya taddhetutve samaṃ dvayam ||
65

ity anumānam api pramāṇam | prāmāṇyaṃ ca pramāṇāntarāgṛhītaniścitapravṛttiviṣayārthatayā tatprāpaṇe śaktiḥ ||

nanv astu prāpaṇe śaktiḥ prāmāṇyam, paramasaunārthād utpatteḥ, api tv arthadarśanād iti cet | kim idam arthadarśanam | arthasya dharmo dṛśyatvam | jñānasya dharmo draṣṭṛtvam | prathamapakṣe nīlatvavad dṛśyatvasyāpi sādhāraṇatvād ekagocaro 'rthaḥ sarvagocaraḥ syāt | na hi pratipuruṣam arthānāṃ bhedo nairātmyaprasaṅgāt | dvitīyapakṣe tu katham anyasmin jñānasvabhāve draṣṭṛtve saty anyasyāsambaddhasyārthasya pratyāśā syāt | draṣṭṛatvaṃ dṛśyatvam antareṇānupapadyamānaṃ tadākṣipatīti cet | nanu jñānārthayor utpattisārūpyabalato draṣṭḥdṛśyatvavyavasthāpanam etat | anabhyupagame draṣṭṛtvaṃ dṛśyatvaṃ ca na sambhavatīti kiṃ kenākṣipyatām | bhavatu vā prakārāntareṇāpi draṣṭṛdṛśyabhāvas tathāpi bhede saty avyabhicāra dutpattir eva prāptinimittam | sā ca prāpaṇaśaktiḥ pratyakṣānumānayor aviśiṣṭeti pramāṇe eva | nanv anyad api śābdopamānādikaṃ pramāṇam asti | tathā hi śabdāc codanārūpād asannikṛṣṭe 'rthe svargādau yaj jñānam utpadyate tad api śābdaṃ jñānaṃ pramāṇam eva | pratyayitoditavākyaprasūtaṃ ca jñānaṃ pramāṇam | yad āha Kumārilaḥ

tac cākartṛkato vākyād anyād vā pratyayito[?]ditāt |
66

iti |

tatra yadā śabdasamutthaṃ jñānaṃ pramāṇaṃ tadopādānādibuddhiḥ phalam | yadā tu śabdas tadā tadālambanaṃ jñānaṃ phalam iti Naiyāyikasya punaḥ: āptopadeśaḥ śabdaḥ 67, iti śabdapramāṇalakṣaṇasūtram | tatra śabda iti lakṣyapadam | āptopadeśa iti lakṣaṇapadam | asyāyaṃ saṃkṣepārthaḥ | āptopadiṣṭaḥ śabdaḥ pramāṇam iti | āptaś ca sākṣātkṛtaheyopādeyatattvo yathādṛṣṭasya cārthasyācikhyāsayā prayukta upadeṣṭā abhidhīyate | pramāṇaphalavyavasthā ca pūrvavad draṣṭavyeti |

tathā Mīmāṃsakānām upamānaṃ pramāṇam | yad uktaṃ Śabarasvāminā upamānam api sādṛśyam asannikṛṣṭe 'rthe 'rthe buddhim utpādayati | yathā gavayadarśanaṃ goḥ smaraṇasyeti |68

asyāyam arthaḥ | ekatra dṛśyamānaṃ sādṛśyaṃ kartṛ | pratiyogyantare dṛśyamānapratiyogisādṛśyaviśiṣṭatayaitatsādṛśyaviśiṣṭo 'sau ity asannikṛṣṭe 'rthe yāṃ buddhim utpādayati tadupamānaṃ pramāṇam iti yat tadoradhyāhāra iti | tasmāt samaratīti smaraṇaṃ puruṣaḥ | tenāyam arthaḥ - yathā gavaye dṛśyamānaṃ sādṛśyaṃ gāṃ smarato manuṣyasya etatsādṛśyaviśiṣṭo 'sau gaur iti buddhim utpādayatīti |

na cedam upamānaṃ smaraṇaṃ kartavyam, gavayasādṛśyaviśiṣṭasya gor goviśiṣṭasya ca sādṛśyasya prameyatvāt | gosādṛśyayor viśeṣaṇaviśeṣyabhāvasyopamānapramāṇaviṣayasya gogrāhiṇā gavayagrāhiṇā vā pratyakṣeṇa kenacid agrahaṇāt | yad āha Bhaṭṭaḥ

pratyakṣe 'pi yathā deśe smaryamāṇe ca pāvake |
viśiṣṭasyānyataḥ siddher anumānapramāṇatā ||
pratyakṣeṇāvabuddhe ca sādṛśye gavi ca smṛte |
viśiṣṭasyānyato 'siddher upamānapramāṇatā ||
69

na ca grahaṇam antareṇa smaraṇam asti | tasmān nopamānaṃ smaraṇam ataḥ pramaṇam iti | Naiyāyikādīnāṃ tūpamānasūtram,

prasiddhasādharmyāt sādhyasādhanam upamānam iti |
70

asyāyam arthaḥ | prasiddhaṃ sādharmyaṃ yasya tasmād gavayādeḥ sādhyasya saṃjñāsaṃjñisambandhasya sādhanaṃ siddhis tadupamānaphalam | samākhyāsambandhapratipattihetur upamānam ity arthaḥ | ayam asya prapañcaḥ | yaḥ pratipattā gāṃ jānāti na gavayam, ādiṣṭaś ca svāminā gacchāraṇyaṃ gavayamānayāsmād iti, gavayaśabdavācyam artham ajānāno vanecaram anyaṃ vā tajjñaṃ pṛṣṭavān, bhrātaḥ kīdṛśo gavaya iti | tena cādiṣṭaṃ yathā gaus tathā gavaya iti | tasya śrutātideśavākyasya kasyāñcid araṇyānyām upagatasyātideśavākyārthsmaraṇasahakāri yad gavayasārūpyajñānaṃ tatprathamata evāsau gavayaśabdavācyo 'rtha iti pratipattiṃ prastuvānam upamānaṃ pramāṇam iti |

tathārthāpattisaṃjñaṃ pramāṇaṃ mīmāṃsakasya | arthāpattir api dṛṣṭaḥ śruto vārtho 'nyathā nopadyamāno yad arthāntaraṃ parikalpayati sārthāpattiḥ | yathā jīvati devadatte gṛhābhāvadarśanena bahirbhāvasyārthasya parikalpanā | asyāyam arthaḥ | pratyakṣādibhiḥ ṣaḍbhiḥ pramāṇaiḥ prasiddho yo 'rthaḥ sa yena vinā na yujyate tasyārthasya kalpanam arthāpattir iti | sā ca ṣaṭpramāṇapūrvikā ṣaṭprakāraiveti ||

pratyakṣānumānādipramāṇapañcakābhāvasvabhāvam abhāvākhyaṃ pramāṇam | prameyaṃ ghaṭādyabhāvaḥ | nāstīha ghaṭādīti jñānaṃ ghaṭādyabhāvālambanaṃ phalam | yadāha Kumārilaḥ

pratyakṣāder anupattiḥ pramāṇābhāva ucyate |
sātmano 'pariṇāmo vā vijñānaṃ vānyavastuni ||
pramāṇapañcakaṃ yatra vasturūpe na jāyate |
vastusattāvabodhārthaṃ tatrābhāvapramāṇatā ||
71

iti |

etāni ṣaṭ pramāṇāni pratyakṣādīny asaṃkīrṇasvasvalakṣaṇayogitvād anyāpraviṣṭasvabhāvāni pratyetavyānīti ||

atrocyate | codanāyās tāvad bāhye 'rthe pratibandhābhāvān na prāmāṇyam | prayogaḥ - yasya yatra pratibandho nāsti na tasya tatra prāmāṇyam | yathā dahane 'pratibaddhasya rāsabhasya | apratibaddhāś ca bahirarthe vaidikāḥ śabdāḥ iti vyāpakānupalabdhiḥ | na tāvad ayam asiddho hetuḥ | śabdānāṃ vastutaḥ pratibandhābhāvāt | pratibaddhasvabhāvatā hi pratibandhaḥ | na ca sā nirnibandhanā, sarveṣāṃ sarvatra pratibaddhasvabhāvatāprasaṅgāt | nibandhanaṃ cāsyās tādātmyatadutpattibhyām anyan nopalabhyate, atatsvabhāvasyātadutpatteś ca tatrāpratibaddhasvabhāvatvāt | na hi śabdānāṃ bahirarthasvabhāvatāsti bhinnapratibhāsāvabodhaviṣayatvāt | nāpi śabdā bahirarthād upajāyante, artham antareṇāpi puruṣasyecchāpratibaddhavṛtteḥ śabdasyotpādadarśanāt |

nanu yogyatayaiva kiñcit pratibaddhasvabhāvam upalabhyate | yathā cakṣur indriyaṃ rūpe | cakṣuḥ khalu vyāpāryamāṇaṃ rūpam evopalabhyati | tathaivaite vaidikāḥ śabdās tādātmyatadutpattiviyuktā api yogyatāmātreṇātīndriyam arthaṃ bodhayiṣyanti tat kathaṃ tādātmyatadutpattivirahamātreṇāpratibandho yenaivaṃ vyāpakānupalabdhiḥ sidhyatīti | naiṣa doṣaḥ | yataś cakṣur indriyam api rasādiparihāreṇa rūpa eva prakāśakatvena pratiniyataṃ tatkāryatvāt | rūpaṃ hi cakṣur upakaroti | na sattāmātreṇa cakṣū rūpaṃ prakāśayati, vyavahitasyāpi rūpopalabdhiprasaṅgāt | tasmād rūpād yogyadeśasannihitāt tajjñānajananayogyatām āsādya cakṣū rūpajñānam utpādayattatkāryam iti vyaktam avasīyate | anyathā tadupakārānapekṣasya tasyāpi tatprakāśananiyamo nopapadyate | na hy anupakāryatvāviśeṣe cakṣū rūpasyaiva prakāśakam, na rasāder iti ghaṭām upaiti niyamaḥ | ayam eva tarhi niyamaḥ kuto yad rūpeṇaiva cakṣur upakartavyam, na rasādineti | yadi vastuvaśād eva rūpam upakaroti na rasādikam, hanta tarhi yathopakāryatvaṃ prati niyamaś cakṣuṣo rūpeṇa, tathā śabdānām api svābhāvika evāstu bahirarthapratyāyananiyama iti |

atrocyate | na cakṣuṣaḥ svābhāviko rūpopakāryatāniyamaḥ, kasyacid vastunaḥ svābhāvikatvānupapatteḥ | tathā hi svābhāvikatvaṃ vastudharmasyānujānānaḥ praṣṭavyaḥ - kiṃ svābhāvika iti svato bhavati, āhosvit parataḥ, athāhetutaḥ | yadi svato bhavati, tad asaṅgatam, svātmani kriyāvirodhāt | athāhetutaḥ, tad ayuktam, ahetor deśādiniyamāyogāt | tasmān na svābhāviko rūpopakāryatāpratiniyamaś cakṣuṣaḥ | kiṃnibandhanas tarhi svahetupratibaddha iti, brūmaḥ - cakṣuḥ khalu svahetunā janyamānaṃ tādṛśam eva janitam yadrūpopakartavyam eva bhavati | rūpam api tādṛśam eva svahetunā janitaṃ yat tad upakārakasvabhāvam |

śabdānām api sa svabhāvaḥ svahetupratibaddho yenaite bāhyārthāvyabhicāriṇa iti cet | na śakyam evam abhidhātum, nityatvābhyupagamād vedavākyānām | athānityatvam abhyupagamyāyam ākṣepaḥ parihartum iṣyate, tad api duṣkaram, doṣāntaraprasaṅgāt | yadi svahetunaiva te niyamārthopadarśanaśaktimanto janitāḥ, tadāvyutpannasamayasyāpi svārtham avabodhayeyuḥ | yathā cakṣuḥ svaheto rūpaprakāśakam utpannaṃ sat prakāśayaty eva rūpam asaṅketavido 'pi, na ca śabdād uccaritāt prāgapratītasamayasyāpi viśeṣāvagamaḥ samasti | tasmān na svahetupratibaddhaś cakṣurāder iva śabdānām arthapratipādananiyama iti niścayaḥ ||

atha svahetubhir evāyam īdṛśas teṣāṃ svabhāvo datto yena te saṃketaviśeṣasahāyā eva kam apy artham avabodhayanti | na tarhi saṅketaparāvṛttau padārthāntaravṛttayo bhaveyuḥ | yadi hy ayam agnihotraśabdaḥ saṃketāpekṣo yāgaviśeṣapratipādakaḥ, kathaṃ saṅketānyatvenārthāntaraṃ pratipādayati | na hi kṣityādyapekṣeṇa bījena svahetor aṅkurajananasvabhāvenotpannena rāsabhaḥ śakyo janayitum, tathā śabdo 'pi yad arthapratipādananiyatas tam eva prakāśayet ||

atha tattatsaṅketāpekṣas tattadarthapratyāyanayogya evāyaṃ jāta ity ucyate | tad api na prasutopayogi | na hy evam asya prāmāṇyam avatiṣṭhate | yadā hi saṅketenāpuruṣārthapratipādanam api sambhāvyata eva, tadā na śakyam upakalpayituṃ kim ayam abhimatasyaivārthasya dyotako na veti | tarhi vācyavācakalakṣaṇaḥ śabdārthayoḥ sambandho bhaviṣyati | tathā cāha

vācyavācakasambandhāḥ santi yady api vāstavāḥ |
saṅketair anabhivyaktā na te 'rthavyaktihetavaḥ ||

iti cet | nanu tasya vāstavatve 'saṅketavido 'py arthapratipattir bhaved ity uktam, saṅketāpekṣāyāṃ cārthāntare na pravartetetyādyabhihitam | ataḥ pūrvam evāyaṃ pratyākhyāto vācyavācakalakṣaṇaḥ sambandhaḥ | tasmān na bahirarthe pratibandhaḥ śabdānām iti nirṇayaḥ ||

tataś ca nāsiddho hetuḥ ||

nāpy viruddhaḥ, viparyayavyāptyabhāvāt | tadabhāvaś ca sapakṣe vṛttyupadarśanāt | na hi viruddhasya sādharmyavati dharmiṇi sadbhāvo yuktaḥ, sādhyaviparyayasya tatrābhāvāt | na ca vyāpakam antareṇa vyāpyasya sambhavaḥ, tatpracyutiprasaṅgāt ||

nāpy anaikāntiko hetuh, viparyaye bādhakapramāṇasambhavāt | prāmāṇyapratiṣedhe hi sādhye prāmāṇyam eva vipakṣaḥ | na ca tasmin pratibandhābhāvalakṣaṇo hetur asti, svaviruddhena pratibandhena vyāptatvāt | na khalv ayaṃ prādeśikaḥ pramāṇaśabdo jñāneṣu nirnibandhana eva, sarvajñāneṣu prāmāṇyavyapadeśaprasaṅgāt | nibandhanaṃ ca svaviṣayapratibandhād anyan nopapadyate | tasmāt pramāṇasya pramāṇavyapadeśaviṣayatvaṃ svaviṣayapratibandhena vyāptam | ataḥ pramāṇe dharmiṇi vipakṣe prāmāṇyasya viruddhavyāptasyopalambhena vipakṣe vyavacchedasiddher nānaikāntiko hetuḥ |

na cānyo doṣaḥ sambhavī | tasmān nirastāśeṣadoṣeṇa hetunā yat prasiddhaṃ tad upādeyam eva satām iti paṇḍitaśrījitāripādair eva vedāprāmāṇye darśitam |

evaṃ ca vaidikaśabdānāṃ prāmāṇye niraste tadutthaṃ jñānam apy apramāṇam eva | āptapraṇītasya punar vacanasyārthāvyabhicāre tajjanmano jñānasyāvyabhicārasambhave 'pi na prāmāṇyam upagantuṃ śakyate, paracittavṛttīnām aśakyaniścayatvenāptatvāparijñānāt vacanasyāpi tatpraṇītatvāpratipatteḥ | prayogaś cātra -

yad yena rūpeṇa na niścitaṃ na tat tena rūpeṇa vyavahriyate | yathā rathyāpuruṣaḥ sarvajñatvena | na pratīyate cābhimatapuruṣa āptatveneti vyāpakānupalabdhiḥ ||

nāyam asiddhiḥ, āptābhimatasya tathātvāniścayāt | tathā hi paracittavṛttayo 'tīndriyatvān na pratyakṣasamadhigamyā iti kāyavāgvyavahārato 'numātavyāḥ | tau ca kāyavāgvyavahārau buddhir pūrvam anyathāpi kartuṃ śakyate | tatas tatpratibaddhatvenāniścayāt kathaṃ kāyavāgvyavahārato viśiṣṭaparacittavṛttyanumānam ||

nāpi viruddhaḥ, sapakṣe sadbhāvasambhavāt ||

nāpy anaikāntikaḥ, prāmāṇikatadrūpavyavahartavyatvaniścitatvayor vyāpyavyāpakabhūtayor vidhibhūtayor vṛkṣatvaśiṃśapātvayor iva pratyakṣānupalambhābhyāṃ sarvopasaṃhāreṇa vyāpteḥ siddhatvāt | tad ataḥ sādhanād doṣatrayarahitāt sādhyaṃ siddhyad avācyam eva | tad evam āptatvasya durbodhatvena tatpraṇītatvāniścayād ekaprahāranihatam āptavacasaḥ prāmāṇyam |

ato yad etasya prāmāṇyaprasiddhyarthaṃ vācaspatiprabhṛtīnāṃ valgitaṃ tadaprāptāvasaram eva | evaṃ pratyayoditam api bhaṭṭābhimataṃ śābdaṃ prāmāṇyaṃ vyastam iti boddhavyam | tasmāt sthitam etat na śābdaṃ bahirarthe pramāṇam astīti | buddhyākāre tu tatkāryaprasūtatvāt tadanumānam eveti |

mīmāṃsakoktaṃ tāvad upamānaṃ mānam eva na bhavati, nirviṣayatvād asya | ihāpi prayogaḥ - yasya na viṣayavattvaṃ na tasya prāmāṇyam | yathā keśoṇḍukajñānasya | na siddhaṃ ca viṣayavattvam upamānajñānasyeti vyāpakānupalambhaḥ |

nāyam asiddho hetuḥ, nirviṣayatvād upamānasya | tathā hi sādṛśyaviśiṣṭaḥ piṇḍaḥ piṇḍaviśiṣṭaṃ vā sādṛśyam upamānasya viṣayo varṇyate | na sadṛśavastuvyatiriktaṃ sādṛśyaṃ vyavasthāpayituṃ śakyate, pramāṇenāpratītatvāt | nanu sādṛśyaṃ vastu durvāram eva | yadāha

sādṛśyasya ca vastutvaṃ na śakyam apabādhitum |
bhūyo 'vayavasāmānyayogo jātyantarasya tat || 72

iti |

atrocyate | yadi sadṛśātiriktaṃ sādṛśyaṃ vastu dṛśyaṃ syāt, tadā dṛśyānupalambhagrastam eva, śāstrānāhitasaṃskāreṇāpi kenacit tasyādarśanāt | tasya cāstitve sarvaṃ sarvatrāstīty apravṛttinivṛttikaṃ jagadāpadyeta | athādṛśyaṃ tatsādṛśyam upeyate, tathāpi tatra prasiddhaliṅgābhāvād asiddham eva | siddhena ca tena viṣayavattopamānasya sidhyeta | sādṛśyapratyayas tu svahetos tathotpannena sadṛśavastunāpi kriyamāṇo ghaṭata eva iti na sādṛśyam upsthāpayituṃ prabhavati | upamānapramāṇabalād eva sādṛśyasiddhir iti cet | na | pramāṇāntarasiddhayor eva sādṛśyapiṇḍayor viśeṣaṇaviśeṣyabhāvasyopamānaviṣayatvāt kathaṃ sādṛśyamātrasyopamānāt siddhiḥ | tataś ca sādṛśyasyāsiddher na tadviśiṣṭaḥ piṇḍaḥ piṇḍaviśiṣṭaṃ vā sādṛśyam upamānasya viṣayaḥ | tad evam upamānasya nirviṣayatvaṃ siddham iti nāsiddho hetuḥ | nāpi viruddhaḥ, sapakṣe bhāvāt |

na cānaikāntikaḥ | tathā hi prāmāṇyānbhāve sādhye prāmāṇyam eva vipakṣaḥ | tac ca viṣayavattayā vyāptam, nirnimittatve sarvajñānaprāmāṇyaprasaṅgāt | tad yaṃ viruddhavyāptopalabdhyā vipakṣān nivartamāno viṣayavattvābhāvalakṣaṇo hetuḥ prāmāṇyābhāvalakṣaṇa eva viśrāmyatīti vyāptisiddhiḥ | ato nopamānaṃ pramāṇam iti |

naiyāyikaparikalpitopamānanirākaraṇārtham apy ayam eva prayogo draṣṭavyaḥ, tasyāpi nirviṣayatvāt | tathā hi samākhyāsambandhas tasya viṣayo varṇyate | sa ca paramārthato nāsti | sa hi sambandhaḥ sambandhibhyāṃ bhinno 'bhinno vā | yadi bhinnas tadā tayor iti kutaḥ | na ca sambandhāntarād iti vaktavyam, tad api kathaṃ teṣām iti cintāyām anavasthāprasaṅgaḥ | na ca yathā pradīpaḥ prakāśāntaram antareṇa prakāśate tathā sambandho 'pi sambandhāntareṇa sambaddho bhaviṣyatīti vaktum ucitam | pramāṇasiddhe hi vasturūpe 'yam asya svabhāva iti varṇyate | yathā pradīpasyaiva | sambandhas tu na pramāṇapratītaḥ | tat ka evaṃ jānātv ayam asya svabhāva iti, yad vā nāsty evāyam iti | ayam anayoḥ sambandhaḥ sambaddhāv etāv iti tu buddhiḥ svahetubalāt sambaddhavastudvayād api sambhāvyamānā na sambandham ākṣeptuṃ prabhavati | tasmān na bhinnasambandhasiddhiḥ | athābhinnaḥ tadā sambandhināv eva kevalāv iti na samākhyāsambandho nāma, yaḥ kaścid upamānasya viṣayaḥ syāt | nanu sambandhabuddhijanakatvaṃ sambaddhapadārthād bhinnam abhinnaṃ vā | bhede ca sa eva sambandhaḥ nāmni paraṃ vivādaḥ | athābhinnam, tadā yathā sambaddhapadārthasya svabhāvaḥ sarvapadārthasādhāraṇas tathā tad api rūpaṃ tadavyatibhinnaṃ sarvapadārthasādhāraṇam iti sa padārtho 'bhimatapadārtheneva parair api padārthaiḥ saha sambaddhaḥ syāt |

na caivam, tasmād bhinnaṃ tatsambandhabuddhijanakatvaṃ sambaddhapadārthād eṣṭavyam iti cet | nanv etad āśaṅkya Rājakulapādaiḥ parihṛtam eva | tathā hi

sambaddhaṃ svayam eva cen nanu yathā taṃ tasya sambandhinaṃ pratyātmā jagatīm api prati tathā tat kena yogo 'sya na |
sambandhe parato 'pi tulyam akhilaṃ tenaiva cet saṃyamo hetuḥ kiṃ na niyāmakaḥ sa ca kathaṃ yogaḥ kvacin nāpare ||

iti | tasmāt sambandhābhāvāt pūrvoktena nyāyena sārūpyābhāvāc cāsiddhaṃ naiyāyikasyāpi nirviṣayam upamānaṃ pramāṇam ato 'nantareṇaiva vyāpakānupalambhena nirākṛtam |

arthāpattir api | yad etat sāmānyalakṣaṇaṃ pratyakṣādipratīto yo 'rthaḥ sa yena vinā nopapadyate tasyārthasya parikalpanam athāpattir ity atra vicāryate | yasyārthasya darśanād yo 'rthaḥ parikalpyate tayor yadi pratibandho 'sti tadārthāpattir anumānam eva | athāpattir iti nāmāntarakaraṇe nāsmākaṃ kācid vipratipattiḥ | tathā hi pramāṇaparidṛṣṭo 'rthaḥ kenacid vinā nopapadyata iti kuto labhyate, yadi paridṛśyamānaparikalpyamānayoḥ kaścit sambandhaḥ syāt | anyathā tena vinā nopapadyata ity ahrīkād anyo na brūyāt, ghaṭapaṭavat | sa ca sambandhaḥ kvacit pūrvam avaśyaṃ pratyakṣānupalambhataḥ, kvacid adṛśyatve 'pi viparyayabādhakapramāṇabalād vā niścetavyaḥ | anyathā tena vinānupapattijñānasyaivānupapatteḥ | sati caivam, ekaṃ sambadhinaṃ dṛṣṭvā yatrasthena vinā tatrasthaṃ nopapadyate, tasya dvitīyasya sambandhinaḥ kalpanam anumānam eva | tatra svabhāvapratibandhe svabhāvahetujaiva sārthāpattiḥ | tadutpattipratibandhe kāryaliṅgajaiva | tad uktam: anyathānupapannatvam anvayavyatirekiṇy arthe bhavati yat, tasmān nārthāpattiḥ, pramāṇāntaram iti | tasmāt paridṛśyamānaparikalpyamānayoḥ sati pratibandhe nārthāpattiḥ pramāṇāntaram iti | atha tayor na pratibandhaḥ, tadārthāpattiḥ pramāṇam eva na bhavatīti mantavyam, sākṣāt pāramparyeṇa ca sambandhābhāvāt | yasya yatra pratibandho nāsti na tasya tatra prāmāṇyam ityādir vedanirākaraṇārthaṃ yaḥ pūrvam upanyastaḥ sa evāsyā api prāmāṇyanirākaraṇāya draṣṭavyaḥ | sāmānyenaivārthāpattau nirākṛtāyāṃ pratyakṣādir pūrvakatvalakṣaṇas tatprapañco nirasto bhavaty eveti tadarthaṃ na prabandho 'bhidhīyate, gavi nirākṛte śāvaleyanirākṛtivat | tasmān nārthāpattiḥ pramāṇāntaram iti |

tathā abhāvapramāṇasyāpi prāmāṇyaṃ nopapadyate, tasyāpi nirviṣayatvāt | tataś ca Mīmāṃsakopavalgitopamānanirākaraṇārtham upanyasto yo viṣayavattvābhāvalakṣaṇo 'nupalambhaḥ sa evāsyāpi nirāsārtham upanyasitavyaḥ | nanu cātrāsiddho hetuḥ |

tathā hi yadi ghaṭābhāvo vāstavaḥ prameyabhūto na syāt, tadā nāstīha ghaṭa iti pratyayaḥ katham utpadyata iti cet | kevalapradeśagrāhipratyakṣād iti brūmaḥ | nanu yadi kaivalyaṃ pradeśasvarūpaṃ tat tarhi saghaṭe 'pi pradeśe vidyata iti tatrāpi tasya pratyayasya sadbhāvaprasaṅgaḥ | athātiriktaḥ, mukhāntareṇābhāva evābhyupagato bhavatīti cet, na |

kaivalyaṃ tadviviktatvam asaṅkīrṇatvam ityādibhiḥ padaiḥ pradeśasya ghaṭaṃ pratyanāpannādhārabhāvasya svahetuta utpannasya ghaṭapradeśād anya evātmābhidhīyate | sa eva cābhāvapratyayaṃ janayatīti kim apareṇābhāvena kartavyam |

nanu ghaṭaṃ pratyanāpannādhārabhāvasya pradeśasyeti ghaṭābhāvayuktasya pradeśasyety uktaṃ bhavatīti cet | tarhi ghaṭābhāvo 'pi ghaṭaṃ pratyanāpannādhārabhāvaḥ kim abhāvāntareṇa svarūpeṇaiva vā | prathamapakṣe 'navasthā | atha tadabhāvarūpatvād abhāvāntaram antareṇaiva ghaṭābhāvo ghaṭaṃ pratyanāpannādhārabhāvaḥ | yady evam asahāyaḥ pradeśaviśeṣo 'pi paryudāsavṛttyā ghaṭābhāvarūpatvād abhāvaṃ vinaiva ghaṭaṃ pratyanāpannādhārabhāvo yukta iti kim akāṇḍam āhopuruṣikayā mithyāpralāpenābodhaviklavaṃ śiṣyapudgalam ākulayasi | tasmād bhūtalātiriktasyābhāvasyāsiddhatvān nāyaṃ viṣayavattābhāvalakṣaṇo hetur asiddhaḥ | pramāṇapañcakābhāvād eva tu prameyābhāvasiddhipratyāśāpi na yujyate, vipratipattiviṣayatvād asyānenaiva prameyābhāvasiddher ayogāt |

viruddhānaikāntikatve ca pūrvam eva hetoḥ parihṛte | tad ataḥ siddham abhāvapramāṇābhimatasyāprāmāṇyam iti |

atha vābhāvapramāṇasvarūpam eva nirūpyatām | kaḥ punaḥ pramāṇābhāvātmābhimato bhavatām, kiṃ prasajyavṛttyā pramāṇānutpattimātram, atha vā paryudāsavṛttyā bhāvāntaram | vastvantaram api jaḍarūpaṃ jñānarūpaṃ vā | jñānarūpam api jñānamātrakam ekajñānasaṃsargivastujñānaṃ veti ṣaḍ vikalpāḥ |

tatra na tāvan nivṛttirūpo 'bhāvo yujyate | sa khalu nikhilaśaktivikalatayā na kiñcit | yac ca na kiñcit tat katham abhāvaṃ paricchindyāt, tadviṣayaṃ vā jñānaṃ janayet, pratītaṃ vā tat katham iti sarvam andhakāranartanam | yad āhuḥ: na hy abhāvaḥ kasyacit pratipattiḥ pratipattihetur vā tasyāpi kathaṃ pratipattir iti 73 | nāpi vastvantaratāpakṣe jaḍarūpo 'bhāvaḥ saṅgacchate, tasyābhāvalakṣaṇaprameyaparicchedābhāvāt, paricchedasya jñānadharmatvāt | nāpi jñānamātrasvabhāvo 'bhāvo vaktavyaḥ, deśakālasvabhāvaviprakṛṣṭasyāpi tato 'bhāvaprasaṅgāt, tadapekṣayāpi jñānamātratvāt tasya | athaikajñānasaṃsargivastujñānasvabhāvo 'numanyate tadāstam abhāvapramāṇapratyāśayā, pratyakṣaviśeṣasyaivābhāvanāmakaraṇāt | tasya cāsmābhir dṛśyānupalambhākhyasādhanatvena svīkṛtatvāt | ato na kācid vipratipattir nāma | tasmād abhāvapramāṇasvarūpam api nirūpyamāṇaṃ viśīryata eva | yad apy asya lakṣaṇam uktam

pratyakṣāder anutpattiḥ pramāṇābhāva ucyate |
74

ityādi, tad api yācitakam aṇḍanam | tasmāt sthitam etat, pramāṇasya sato 'traivāntarbhāvāt pramāṇa eva |

|| pramāṇāntararbhāvaprakaraṇaṃ samāptam ||

Vyāptinirṇayaḥ

iha dahanādinā dhūmāder arthāntarasya vyāptis tadutpattilakṣaṇā | sā ca viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhasādhaneti nyāyaḥ | atra ca bhaṭṭaprabhṛtayo vipratipadyante | tathā hi te 'gnimati pradeśe dhūmasya bhūyodarśanaṃ tadvyukte ca tathaivādarśanam ity anvayavyatirekitvaṃ kalpayām babhūvuḥ |

nanu bhūyasāpi pravṛtte darśanādarśane ghaṭakulaṭādāv upalabdho vyabhicāra iti cet | kim etāvatā tatrāpy tatrāpy anumānam astu, tadvad vā dhūmādāv api mā bhūt | prathamapakṣas tāvad vyabhicārād eva nirastaḥ | dvitīyo 'pi vyabhicārād eva | na hy anyasya vyabhicāre dhūmasya kiñcit | tasmād agnidhūmayor avyabhicārasyāsambhave śaktam api tadupapattayaḥ tatprasādhakaviśiṣṭapratyakṣānupalambhā vā nānumānopayoginaḥ | sambhave vā kiṃ tadutpattyā tadupayoginā viśiṣṭapratyakṣānupalambhena, darśanādarśanābhyām evāvyabhicārasiddheḥ | tathā ca Kāśikākāraḥ: prācīnānekadarśanajanitasaṃskārasahāyena carameṇa cetasā dhūmasyāgniniyatatvaṃ gṛhyata iti ||

trilocanas tv āha: pratyakṣānupalambhayor viśeṣaviṣayatvāt kathaṃ tābhyāṃ sāmānyayoḥ sambandhapratipattiḥ | athānagnivyāvṛttenādhūmavyāvṛttasya sambandhaḥ pratīyata eveti | nanu so 'pi kasya pramāṇasya viṣayaḥ | na tāvat pratyakṣasya, svalakṣaṇaviṣayatvāt tasya | nāpy anumānasya, tasyāpi tatpūrvakatvāt | na ca vyāvṛttyoḥ 75 kaścit sambandhaḥ | atha pratyakṣapṛṣṭhabhāvī vikalpo dṛṣṭe bhede 'bhedam adhyavasyati, tad eva sāmānyam | evam api vikalpānāṃ na vastv eva viṣayaḥ | api tu grāhyākāraḥ | sa ca na vastu | vastu tu teṣāṃ parokṣam eveti, kathaṃ tenāpi sambandhagrahaḥ | asmākaṃ tu bhūyodarśanasahāyena manasā tajjātīyānāṃ sambandho gṛhīto bhavati | ato dhūmo nāgniṃ vyabhicarati | tadvyabhicāre dhūma upādhirahitaṃ sambandham atikrāmed iti hetor vipakṣaśaṅkānivartakaṃ pramāṇam upalabdhilakṣaṇaprāptopādhivirahahetur anupalambhākhyaṃ pratyakṣam eva | tataḥ siddhaḥ svābhāvikaḥ sambandhaḥ ||76

Vācaspates tu prapañcaḥ | tathā hi dhūmādīnāṃ vahnyādibhiḥ svābhāvikaḥ sambandhaḥ | na tu vahnyādīnāṃ dhūmādibhiḥ | te hi vināpi dhūmādibhir upalabhyante | vahnyādayas tu yadārdrendhanasambandham anubhavanti tadā dhūmādibhiḥ sambadhyante | vahnyādīnāṃ tu sphuṭamārdrendhanādyupādhikṛtaḥ sambandho na tu svābhāvikaḥ | tato 'niyataḥ | svābhāvikas tu dhūmādīnāṃ vahnyādibhiḥ sambandhaḥ, tadupādher anupalabhyamānatvāt | kvacid vyabhicārasyādarśanād anupalabhyamānasyāpi kalpanānupapatteḥ | na cādṛśyamāno 'pi darśanānarhatayā sādhakabādhakapramāṇābhāvena sagdihyamāna upādhiḥ sambandhasya svābhāvikatvaṃ pratibadhnātīti yuktam |

avaśyaṃ śaṅkayā bhāvyaṃ niyāmakam apaśyatām 77

iti tu dattāvakāśā laukikamaryādātikrameṇa śaṅkāpiśācī labdhaprasarā na kvacin nāstīti nāyaṃ kvacit pravarteta | sarvatraiva kasyacid anarthasya kathañcic chaṅkāspadatvāt | anarthaśaṅkāyāś ca prekṣāvatāṃ nivṛttyaṅgatvāt | antataḥ snigdhānnapānopayoge 'pi maraṇadarśanāt | tasmāt prāmāṇikalokayātrām anupālayatā yathādarśanam eva śaṅkanīyam | na tv adṛṣṭapūrvam api | viśeṣasmṛtyapekṣa eva hi saṃśayo nāsmṛter bhavati | na ca smṛtir ananubhūtacare bhavitum arhati | tad uktaṃ Mīmāṃsāvārtikakṛtā: nāśaṅkā niḥpramāṇikā iti | tasmād upādhiṃ prayatnenānviṣyanto 'nupalabhamānā nāstīty avagamya svābhāvikatvaṃ sambandhasya niścinumaḥ || syād etat | anyasyānyena sahākāraṇena cet svābhāvikaḥ sambandho bhavet, sarvaṃ sarveṇa svabhāvataḥ sambadhyeta | sarvaṃ sarvasmād gamyeta | athānyasya ced anyat kāryaṃ kasmāt sarvaṃ sarvasmān na bhavati, anyatvāviśeṣāt | tataś ca sa evātiprasaṅgaḥ | yady ucyeta na bhāvasvabhāvāḥ paryanuyojyāḥ, tasmād anyatvāviśeṣe 'pi kiñcid eva kāraṇaṃ kāryaṃ ca kiñcid iti | nanv eṣa svabhāvānām anuyogo bhinnānāṃ akāryakāraṇabhūtānām api svabhāvapratibandhe tulya eva | tasmād yatkiñcid etad api | kena punaḥ pramāṇenaiṣa svābhāvikaḥ sambandho gṛhyate | pratyakṣasambandhiṣu pratyakṣeṇa tathā hi abhijātamaṇibhedatattvavad bhūyodarśanajanitasaṃskārasahāyam indriyam eva dhūmādīnāṃ vahnyādibhiḥ svābhāvikasambandhagrāhīti yuktam utpaśyāmaḥ | evaṃ mānāntaraviditasambandheṣu mānāntarāṇy eva yathāsvaṃ bhūyodarśanasahāyāni svābhāvikasambandhagrahaṇe pramāṇāny unnetavyāni | svabhāvataś ca pratibaddhā hetavaḥ svasādhyena yadi sādhyam antareṇa bhaveyuḥ, svabhāvād eva pracyaverann iti tarkasahāyā nirastasādhyavyatir ekavṛttisandehā yatra dṛṣṭās tatra svasādhyam upasthāpayanty eveti || atrocyate | iha khalu bhede tadutpattir eva vyāptiḥ | na cāsāvanyo vā svata evāvinābhāvalakṣaṇaḥ svābhāvikaḥ sambandho bhūyodarśanamātrataḥ sidhyati | tathā hi, kiṃ yatra bhūyodarśanapravṛttis tatra niyatatvavyavasthā, yatra vā niyatatvam asti tatraiva bhūyodarśanapravṛttiḥ | prathamapakṣe ghaṭād api kulaṭā, pārthivatvād api lohalekhyatvaṃ sidhyet, bhūyodarśanasambhave 'pi niyatatvasambhavāt | vyabhicāradarśanān naivam iti cet | kasya punarvyabhicāradarśanam yasya kasyacit śāstrakārasya, pratipattur vā | prathamapakṣe pratipattuḥ kim āyātaṃ yato nānumānam ayaṃ kuryāt | anyathānyasya tadviṣayapratyakṣīkāreṇaiva so 'pi kṛtārtha iti kim avaśyam anumānam anveṣate | na cāptavacanād avyabhicāradarśanād anumānam | āptasya niścetum aśakyatvād ity anyatra prasādhanāt | śāstrakāraṃ ca pṛṣṭvā dṛṣṭasambandho 'pi dhūmād agnim anumāsyata ity alaukikam | pratipattus tu nāvaśyaṃ sann api vyabhicāro gocarībhavati | na hi yatra vyabhicāras tatraiva tāvati kāle deśe vāvaśyaṃ pratītim avatarati | apratīyamānaś ca nāsty eveti na niyamaḥ | saty api vyabhicāre darśanasāmagryabhāvāt tasyādarśanāt | aticirakālavyavadhāne 'pi darśanāt brāhmaṇyādivyabhicāravat || ghaṭapārthivādau pratipattaiva pravṛttaḥ | tadaiva krameṇa vā vyabhicāraṃ paśyed iti cet | yadi tāvad asau kathañcit pravartate, pravṛtto 'pi vā sāmagryabhāvāvyabhicāraṃ na paśyet | vajraṃ vā lohena vyāpārayet | vyaktaṃ tasya tāvat tad apy amānam āpannam iti mahat pāṇḍityam | tasmād yadi vyabhicāradarśanād anumānaṃ tadādṛṣṭavyabhicārasya pratipattur ghaṭapārthivatvād apy asti | tathā adarśanamātreṇa vyabhicārābhāvo na sidhyati, yogyānupalabdher eva sarvatrābhāvasādhane 'dhikārāt | tato bahulaṃ sahacāramātreṇa na vyabhicārī na vyāvyabhicārī niścita iti śaṅkāvakāśaḥ || yady evam adṛṣṭavyabhicārād api dhūmād anumānaṃ mā bhūt | na | īdṛśasya śaṅkāvakāśasya sarvatra tadutpattirahite sambhavād iti | atha kadācit pratipattā pravṛtto vyabhicāraṃ paśyati | na tarhi yatra bhūyodarśanam, tatra niyatatvasthitiḥ | tatra kuto dhūme pratibandhasiddhiḥ | bhūyodarśanasyānyatra niyatatvopasthāpakatvakṣatau malinapauruṣatvena sarvatrānāśvāsāt || yady evaṃ dvicandrādau cakṣurādipratyakṣaṃ malinapauruṣam upalabdham iti ghaṭādikam api nopasthāpayed iti cet | na | indriyaviṣayakāryaṃ hi pratyakṣam | na dvicandrādijñānam īdṛśam arthakāryatvābhāvāt | tato bhinnalakṣaṇasya pratyakṣābhāsattve 'pi ghaṭajñānaṃ pratyakṣam eva | na caiva dhūmādau pārthivatvādau ca vyāptigrāhakasya bhūyodarśanasya lakṣaṇabhedo yenaikatrāśvāsaḥ syāt || ete evārthakāryatvākāryatve lakṣaṇabheda iti cet | na | ghaṭādijñānasya hy arthakāryatvavivāde pramāṇāntarato 'rthakriyālābhato vā niścayaḥ, na pratijñāmātreṇa | na cātra dhūmasyāgnisahacāraḥ sadātano 'yam atha suhṛddvayasyeva sātyayo gṛhīta iti saṃśaye sadātanasahacāraprasādhakapramāṇāntarasaṅgatir asti, tatkāryaṃ vā kiñcid upalabhyate | tarhi bādhyamānatvābādhyamānatvalakṣaṇo lakṣaṇabhedo bhaviṣyatīty api na vaktavyam, avyabhicāragrahākasya bhūyodarśanasya bādhitatvāsiddheḥ | abādhamātraṃ hi prasajyapratiṣedho 'pramāṇam | pramāṇāntarasaṅgatir arthakriyālābho vā prayudāsaś cāsiddha iti na tāvat prathamaḥ pakṣaḥ | nāpi dvitīyaḥ | niyatatvābhāve 'pi pārthivatvādau bhūyodarśanasambhavād iti na bhūyodarśanagamyā vyāptiḥ || trilocanacodye 'pi brūmaḥ | yadi pratyakṣaṃ svalakṣaṇaviṣayam ity ayogavyavacchedenocyate tadā siddhasādhanam | anyayogavyavacchedas tv asiddhaḥ, pratyakṣānumānādisarvajñānānāṃ grāhyāvaseyabhedena viṣayadvaividhyānatikramāt | yad dhi yatra jñāne pratibhāsate tad grāhyam | yatra tu tat pravarte tad adhyavaseyam | tatra pratyakṣasya svalakṣaṇaṃ grāhyam | adhyavaseyaṃ tu sāmānyam, atadrūpaparāvṛttasvalakṣaṇamātrātmakam | anumānasya tu viparyayaḥ | tataś ca sāṃvyavahārikapramāṇāpekṣayā rūparasagandhasparśasamudāyātmakasya ghaṭasya rūpabhedamātragrahaṇe 'pi pratyakṣataḥ samudāyasiddhivyavasthā | tathaikasyātadrūpaparāvṛttasya grahaṇe 'pi sādhyasādhanasāmānyayor atadrūpaparāvṛttavastumātrātmanor ayogavyavacchedena viṣayabhūtayor vyāptigraho yukta eva | ata eva vikalpānām avastv eva viṣayaḥ, vastu tu teṣāṃ parokṣam evety api durjñānam, sarvavikalpānām adhyavaseyāpekṣayā vastuviṣayatvāt | śāstre 'pi tathaiva pratipādanāt | na ca manasā tajjātīyānāṃ vyāptigrahaḥ śakyaḥ, manaso bahir asvātantryāt | anyathā andhabadhir ādyabhāvaprasaṅgāt | na ca vahnivyabhicāre dhūma upādhirahitaṃ sambandham atikrāmed iti vaktum ucitam, svakapolakalpitasvābhāvikasambandhasya yācitakamaṇḍanatvād iti || yad api vācaspatijalpitam, yo yatropādhinā niyatas tatra tasya svābhāvikaḥ sambandhaḥ | yathā dahane dhūmasya | tadupādher dṛśyasyānupalabhyamānatvāt kvacid vyabhicārasyādarśanād ity atredaṃ vicāryate | yasyādarśanataḥ svābhāvikaḥ sambandho vavasthāpanīyaḥ, sa khalu dhūmasvarūpād arthāntaram upādhir vaktavyo yathā dahanād indhanam | arthāntaraṃ ca kiñcid dṛśyam adṛśyaṃ ca kiñcit, na tu sarvam eva dṛśyatāniyatam | tataś ca dhūmasyāpi hutāśane syād upādhiḥ, na copalabhyate ity upādhimātrānupalabdhir anaikāntikī | tat katham adarśanamātrān nāsty evopādhiḥ, yataḥ svābhāvikasambandhasiddhiḥ syāt | dṛśyopadhyabhāvasādhane tu siddhasādhanam | paramadṛśyopādhiśaṅkāsambhave svābhāvikatvapratirodhas tadavstha eva | kvacid vyabhicārādarśanād ity asambaddham eva, upādhivat vyabhicārasyāpy adarśanamātrād abhāvāsiddheḥ | vyabhicārasya sarvadeśakālayoḥ sambhave 'pi sarvadā sarvatra sarveṇa sāmagryabhāvād api niścetum aśakyatvāt | brāhmaṇyādivyabhicāravad evāhatyādarśane 'pi deśakālāntare taddarśanasya niṣeddham aśakyatvāt | nanu yadi dhūmasyāpekṣaṇīyam arthāntaram upādhiḥ syāt kathaṃ dhūma ity eva pāvakasattāniyama iti cet | nanv idam eva cintyate kiṃ dhūme saty avaśyam agniḥ sambhavī na veti | kadācid arthāntaram upādhim apekṣya dhūmo 'pi syān nāgnir iti kim atra niṣṭabdhaṃ kāraṇam | tasmāt pāvakaparādhīnodayo dhūmaḥ pariniṣṭhitaḥ kathaṃ tadabhāve bhāvaṃ svīkuryād ity eva sādhu | atha vyaktau jātau vā vahnivyabhicāro na dṛṣṭaḥ, kathaṃ tatra śaṅkyata iti cet | tat kiṃ sthāṇuvyaktau jātau vā puruṣatvaṃ dṛṣṭaṃ yena sthāṇau śaṅkyate | anyatrordhvatāliṅgite dṛṣṭam iti cet | ihāpy anyatra bhūyaḥ sahacāriṇi pārthivatvādau dṛṣṭa eva vyabhicāraḥ | yatraiva tu yat saṃśayate tatraiva tasya darśanam apekṣyata ity alaukikam | yadi dhūmavyaktau vyabhicāro dṛṣṭas tadā dhūmasāmānyaṃ vyāptau bahirbhūtam eva, kathaṃ saṃśayaḥ | atha jātau dṛṣṭas tadāpi vyabhicāraniścaya eva, kathaṃ saṃśayaḥ | ato dhūmajātāv adṛśyamāno 'pi vyabhicāra upādhir vā darśanāyogyatayā niṣeddhum aśakya iti saṃśayo durvāraprasaraḥ | sa cedānīm upādher vyabhicārasya vā saṃśayaḥ svābhāvikatvasaṃśayasvabhāvaḥ svābhāvikatvaniścayaṃ tāvad avaśyaṃ pratibadhnāti | tasmāt svābhāvikatvaniścayapratibandha evārthataḥ, niścayam antareṇa gamakasya svayam akiñcitkaratvāt | tad evam upādhyanupalabdhir vyabhicārasyānupalabdhir vā 'naikāntikī na tayor abhāvaṃ sādhayati, yataḥ sambandhasya svābhāvikatvasiddhiḥ syāt | asiddhā ceyam upādhyanupalabdhiḥ | yathā dahano nendhanena vinā dhūmena sambadhyate tathā dhūmo 'pi na vināgninā sambadhyata iti samānam upādhitvam indhanasyobhayatra | atha siddhasyāgner indhanasāhityena dhūmalābha ity upādhivyavasthā, asiddhasya tu dhūmasya tannimittātmalābhatayāvyabhicārāt svābhāvikaḥ sambandha iti vyavasthāpyata iti cet | evam api saiva tadutpattir āyātā | saiva svābhāvikaḥ sambandhaḥ | na punaḥ pratijñāsiddhaḥ sahacāramātrātmakaḥ | kiṃ ca svābhāvikatvād avyabhicāraḥ sarvatra, sarvatrāvyabhicārāc ca svābhāvikatvam atītaretarāśrayatvam anivāryam | yasya tu sakṛttadutpattipratītir eva sarvatrāvyabhicārapratītis tasya nāyaṃ prasaṅgaḥ | yady evaṃ mamāpi bhūyodarśanād avyabhicārasiddhir iti cet | na | bhūya ity apariniṣṭhitavārasaṃkhyatvāt kiyatā darśanena lakṣaṇānusārī nirvṛtim āsādayet | asmākaṃ tu pratyakṣānupalabdhau parigaṇitasaṃkhyāv eva | yad āhuḥ

prāg adṛṣṭau kramāt paśyan veti hetuphalasthitim |
dṛṣṭau vā kramaśo 'paśyann anyathā tv anavasthitiḥ ||

iti ||

yat tv anupalabhyamānasyāpi kalpanānupapatter iti vilapitam, tadbālasyāpy asāmpratam | anupalabhyamāne 'rthe ca kalpanāvakāśāt | na hi dṛśyamāno ghaṭaḥ kalpita ucyate | na ca sandihyamāna upādhiḥ sambandhasya svābhāvikatvaṃ pratibadhnātīti yuktam, sādhakabādhakābhāva eva saṃśayasya nyāyaprāptatvāt | ata eva na sarvatra śaṅkāpiśācāvakāśaḥ | tat kathaṃ nāyaṃ pravarteta | pramāṇaviṣaye 'pi śaṅkā kartuṃ śakyata iti cet | na | svīkṛtapramāṇasya hi niścayaphalatvāt pramāṇasyāvipratipannapramāṇaviṣaye niścayasvīkāranāntarīyaka eva tatsvīkāraḥ | na ca śaṅkety eva na pravṛttiḥ, arthasaṃśayenāpi pravṛtter anivāryatvāt snigdhānnapānopayogavat | tadupayoge kadācin maraṇadarśane 'pi koṭiśo jīvitadarśanāt | na ca prāmāṇikalokayātrākṣatiḥ, prāmāṇikair eva pramāṇābhāve saṃśayasya vihitatvāt | yathādarśanam āśaṅkanīyam ityādy api siddhasādhanam, anyatra dṛṣṭasyaivopādher vyabhicārasya vā śaṅkitatvāt | kiṃ ca bādhakādarśane 'pi sādhakābhāvād api śaṅkā syād eva | yad api syād etad iti valgitaṃ tad api niḥsāram | pramāṇasiddhe hi rūpe svābhāvāvalambanam | na tu svabhāvāvalambanenaiva vastusvarūpavyavasthā | tad yadi niyataviṣayānvayavyatirekagrāhakapratyakṣānupalambhapramāṇasiddhe hetuphalabhāve svabhāvavādas tat kim āyātaṃ svābhāvikasambandhe | yatra tadutpattisāmagrīṃ hṛdayena dūrīkṛtyānyataḥ sahacaritadvayād viśeṣeṇa pratītau pratyupāya eva davīyān | tatsāmagryapakṣaṇe ca tadutpattir eva sā | kim āhopuruṣikayā nāmāntarakaraṇena | kena punaḥ pramāṇena eṣa svābhāvikaḥ sambandho gṛhyata ityādis tadgrahaṇaprakāraḥ pūrvam eva nirākṛtaḥ | tathā svābhāvikatvāsiddhau svabhāvataś ca pratibaddhā hetava ityādy upasaṃhāro 'pi manorājyamātram | tasmād arthāntare gamye kāryahetus tadbhāvasiddhiś ca pratyakṣānupalambhād iti sthitam | tad evaṃ svābhāvikavādena hṛdayānulepanam aśucin eva parihāryaṃ dūrata iti |

|| vyāptinirṇyaḥ samāpto ratnakīrtipādānām ||

Sthirasiddhiduṣaṇam

namas tārāyai ||

yadyogād andhavad viśvaṃ saṃsāre bhramad iṣyate |
sā kṛpāvaśagaiḥ pāpā sthirasiddhir apāsyate ||

iha pare sakalapadārthasthairyaprasādhanārthaṃ pratyakṣam anumānam arthāpattiṃ [ca] pramāṇāny ācakṣate | tathā hi | sa evāyaṃ ghaṭasphaṭikādir iti pratyabhijñākhyaṃ pratyakṣam udīyamānaṃ sthairyam utthāpayati | na cedam apramāṇam abhidhātavyam | aprāmāṇyaṃ hi bhavad aprāmāṇyakāraṇopapattyā vā bhavet, prāmāṇyalakṣaṇavirahād vā | yady ādyaḥ pakṣaḥ | kiṃ aprāmāṇyakāraṇam, mithyātvam ajñānaṃ saṃśayo vā | na tāvad atra mithyātvam | mithyātvaṃ hi tadviṣaye bādhakapratyayād vā hetūktadoṣato vā sambhāvyeta | na tāvad bādhagandho 'pi sambhavati | deśakālanarāntareṣv apy asambhavāt | na cānavagatāpi bādhā kadācid api bhaviṣyatīti śaṅkā yuktimatī | nirbījaśaṅkānupapatteḥ |

avaśayaṃ śaṅkayā bhāvyaṃ niyāmakam apaśyatām | 78

iti dattāvakāśā saṃśayapiśācī labdhaprasarā na kvacin nāstīti nāyaṃ kvacit pravarteta | antataḥ snigdhānnapānopayoge 'pi maraṇadarśanena sarvatra śaṅkānivṛtteḥ | tasmāt prāmāṇikalokayātrām anupālayatā yathā darśanam eva śaṅkanīyaṃ nādṛṣṭapūrvam api | yad uktaṃ Kārikāyāṃ nāśaṅkā niṣpramāṇikā 79 | iti | Bṛhaṭṭīkāyām api

utprekṣeta hi yo mohād ajñātam api bādhakam |
sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet ||80

iti |

kṣaṇabhaṅgasādhanaṃ bādhakam asyeti cet | na | anumānasya paramparayāpi pratyakṣapūrvatvāt pratyakṣam pradhānam | prādhānyāc cānumānasya bādhakam | na tv anumānam asya | pratyakṣāntaraṃ tu bādhakaṃ bhavati | yathā sarpādipratyayasya rajjvādipratyakṣam | tac cātra na sambhavati | nanu pratyakṣe 'pi bādhake kasmān na bhavati parasparapratibhandhena dvayor apy apratyakṣatā | na, arthakriyāsamarthavastuviṣayāviṣayatvena samānatvābhāvād ekasya pratyakṣābhāsatvād iti na sadviṣayatvabādhakapratyayān mithyātvam | nāpi hetūktadoṣataḥ | deśakālanarāntareṣv avisaṃvādāt | nāpy ajñānam aprāmāṇyakāraṇam atrāsti | pratyabhijñānasaṃvedanasambhavāt | na ca saṃśayaḥ | na hi tad evedaṃ syād vā na veti sphaṭikādiṣūdayati matiḥ | kiṃ tu tad evedaṃ sphaṭikādikam iti nirastā vibhramāśaṅkā | tan nāprāmāṇyakāraṇopapattyā pratyabhijñānasyāprāmāṇyam | nāpi lakṣaṇakṣayāt | yad eva hi utpannam asandigdham aduṣṭakāraṇajanyaṃ deśakālanarāntareṣv abādhitaṃ ca tad eva pramāṇam iti naḥ siddhāntaḥ | tad uktam |

tasmād dṛḍhaṃ yad utpannaṃ na visaṃvādam ṛcchati |
jñānāntareṇa vijñānaṃ tat pramāṇaṃ pratīyatām ||81

tathā Bṛhaṭṭīkāpi

tatrāpūrvārthavijñānaṃ niścitaṃ bādhavarjitam |
aduṣṭakāraṇārabdhaṃ pramāṇaṃ lokasammatam ||82

iti | etac ca lakṣaṇam uktanyāyena pratyabhijñāne 'pi sambhavatīti pramāṇam evedam | nanv idam ekam eva na bhavati kāraṇabhedāt, viṣayabhedāt, svabhāvavirodhāc ca | tathā hi | sa iti saṃskārakāryam | ayam iti cendriyakāryam | na ca kāraṇabhede 'pi kāryābhedo viśvavaicitryāhetukatvaprasaṅgāt | tathā saty api sphaṭikaḥ sphaṭika iti vyapadeśābhede pūrvadeśakālasambandhāparadeśakālasambandhābhyāṃ viruddhadharmābhyāṃ yogāt sphaṭikaḥ pūrvāparakālayor bhidyata iti viṣayabhedo vaktavyaḥ | tathā sa iti parokṣam | ayam iti sākṣātkāraḥ | na cānayoḥ svabhāvaviruddhayor dahanatuhinayor iva śakyā śakreṇāpy ekatā āpādayitum | trailokasyaikyaprasaṅgāt | na cāsya prāmāṇyam, vikalpatvenāvastunirbhāsitvāt, smārtād aviśeṣāc ca | tasmāt pratyabhijñā ekatvaṃ sthāpayati bhāvānām iti manorathamātram | atrocyate | ekam evedaṃ pratyabhijñānaṃ samākhyātam, yady apīndriyaṃ kevalam asamartham, yady api saṃskāramātram, saṃskārasadhrīcīnaṃ tu indriyaṃ bhāvayiṣyati pratyabhijñām | tadbhāvābhāvānuvidhānāt pratyabhijñābhāvābhāvayoḥ | na hi nājījanad bījamātram aṅkuram iti mṛdādisahitam api na janayati | atha bhavatu deśakālayos tatsaṃsargayor vā parasparanānātvam | na tadavacchinnasya padmarāgasya | tasya tābhyāṃ tatsaṃsargābhyāṃ cānyatvāt | tato 'nyatve tatsaṃsargayoḥ kutas tadīyatvam iti cet | svabhāvād eveti saṃsargaparīkṣāyāṃ nipuṇataram upapādayiṣyate | na ca svabhāvavirodhaḥ, anumānasyāpy anekatvaprasaṅgāt | tad api hi pratyakṣam apratyakṣaṃ ca | avikalpo vikalpaś ca | asamāropaḥ samāropaś ca | svānubhavāvasthāpitābhedasya svarūpatadgrāhyabhedāpekṣayā pratyakṣādīnām avirodha iti cet | na, ihāpi sāmyāt | na khalv etad api vijñānaṃ tattedantādhikaraṇam ekam ābhyām anuraktaṃ sphaṭikaṃ gocarayad abhinnaṃ nānubhūyate nāvasīyate vā | ekatve 'pi ca vastunas tadanurañjakatattedantābhedāpekṣayā pratyakṣatāparokṣate na virotsyete, sahasambhavāt | vijñānaikatvasya ca pramāṇasiddhatvāt | na ca sa iti pūrvadeśakālasaṃsargo 'yam iti ca sannihitadeśakālasaṃsarga ekasya virudhyate | yato yuktaṃ yat padmarāgasya svarūpe paricchidyamāne tadabhāvo vyavacchidyata iti tadavyavacchede tatsvarūpāparicchedāt, svapracyutivyavacchedyasvabhāvatvāt padmarāgabhāvasya tadanavacchede tatparicchedānupapatteḥ | kasmāt punas tadanye puṣparāgādayo vyavacchidyante | tadabhāvāvinābhāvād iti cet, sa eva kutaḥ | pratyakṣeṇa kadācid api puṣparāgapadmarāgayos tādātmyānupalambhād iti cet | yatra tarhi tatas tādātmyapratītiḥ, tatra tadavinābhāvaḥ | samasti ca so 'yaṃ padmarāga iti deśakalāvasthānugatam ekaṃ padmarāgam avabhāsayantī sākṣātkāravatī pratītiḥ | na vikalparūpatayāsyā aprāmāṇyam | abhilāpasaṃsargapratibhāsatvaprāmāṇyayor avirodhāt | na cedaṃ smārtam | adeśakālāvasthāvato 'sya deśakālāvasthānugatatvenādhikyād iti | atha keśakuśakadalīstambādau saty api bhede pratyabhijñānam utpannam iti cet | utpadyatāṃ ko doṣaḥ | kim anena pratipāditaṃ bhavati | kiṃ pratyabhijñāyāḥ sādhāraṇānaikāntikatvam, atha śabdasāmyād ubhayor apy aprāmāṇyam, uta saṃśayāpādanamātram | prathamaḥ pakṣo 'nabhyupagamād eva nirastaḥ | na hīyam anumānatvenopanyastā | anumānatve 'py abādhitatvād iti viśeṣaṇe na doṣa iti pratipādayiṣyāmaḥ | nāpi dvitīyaḥ pakṣaḥ | dṛṣṭāntamātrataḥ sādhyasiddher ayogāt | keśoṇḍukādiviṣayasya cakṣurvijñānasyāpy aprāmāṇye ghaṭādipratyakṣasyāprāmāṇyaprasaṅgāt | saṃśayamātraṃ tu vyavahārocchedakatvān nāśraṇīyam eveti pratipāditam iti na tṛtīyo 'pi pakṣaḥ | kiṃ ca keśādau yadi pratyabhijñā vyabhicāriṇī, kāryakāraṇapratītiḥ kiṃ na vyabhicāriṇī | yā vyavicāriṇī sā kāryakāraṇapratītir eva na bhavatīti cet | yady evaṃ yā visaṃvādinī sā pratyabhijñaiva na bhavati tadābhāsatvād iti samānam | pratyabhijñānasya ca sati prāmāṇye 'numānādiṣv anantarbhāve pratyakṣaiva | saṃskārasahāyendriyānvayavyatirekānuvidhāyitvāc ca | satsaṃprayoge satīndriyāṇāṃ bhāvāc ca | tad iyaṃ pratyabhijñā 'nekadeśakālāvasthāsambaddham ekaṃ sphaṭikādikaṃ gocarayantī sthairyaṃ vyavasthāpayati | tathānumānato 'pi sthiratāsiddhiḥ | prayogaḥ | vivādādhyāsitaḥ sa evāyaṃ sphaṭika ityādi pratyabhijñāpratyayo yathārthaḥ | abādhitapratyayatvāt | yāvān abādhitapratyayaḥ sa sarvo yathārtha upalabdhaḥ | yathā svasaṃvedanapratyayaḥ | abādhitaś cāyam | tasmāt tatheti | abādhitañ ca parodbhāvitakṣaṇikatvasādhanabādhakoddhārān niśceyam | athāparaḥ prayogaḥ | vivādādhyāsitā bhāvāḥ pūrvāparakālayor ekasvabhāvāḥ abādhitapratyabhijñayā pratyabhijñāyamānatvāt | yad yad abādhitapratyabhijñayā pratyabhijñāyate tat sarvam abhinnam, yathā yas tvayā dṛṣṭo nīlo 'rthaḥ sa eva mayā dṛṣta iti nīlo 'rthaḥ pratyabhijñāyate | tathā caite bhāvāḥ | tasmāt tatheti | pūrvaṃ pratyayasya dharmitā | adhunā bhāvānām iti viśeṣaḥ | kiṃ ca sahetukatvād vināśasya sthairyaṃ siddham | prayogaḥ | vivādāspadībhūtā bhāvā yathāsvaṃ vināśahetusannidheḥ prāṅ na vināśinaḥ | sahetukavināśatvāt | yad yaddhetukaṃ tat tadasannidhau na bhavati | yathā vahnyādyabhāve dhūmādiḥ | sahetukavināśāś cāṃī bhāvāḥ | tasmāt tatheti | sahetukavināśatvaṃ ca ghaṭasyāgnidhūmayor iva pratyakṣānupalambhato mudgaravināśayor api kāryakāraṇabhāvasiddhau siddham | na ca vināśahetor asāmarthyavaiyarthyābhidhānam ucitam | aṅkurādihetor api tathātvaprasaṅgāt | śakyaṃ hi vaktum arthasya bhaviṣṇutāyāṃ asamartho janmahetuḥ | bhaviṣṇutāyāṃ vyartha iti | api ca akṣaṇikāḥ santaḥ | kāraṇavattvāt | yat kāraṇavat tad akṣaṇikam | yathā bhāvavināśaḥ | kāraṇavantaś ceme santaḥ | tasmād akṣaṇikā iti | kāraṇavattvasya sādhyaviparyaye vṛttiśaṅkā vināśasya sahetukatvam eva nivartayatīti prasiddhavyāptikāt kāraṇavattvād akṣaṇikatvasiddhir iti | tathā Śaṅkaraḥ Sthirasiddhau prāha | notpattyanantaravināśī bhāvaḥ prameyatvāt | vastuvyāvṛttivad iti | avidyamānavipakṣatvād anvayy eva hetuḥ | prameyatvasya kṣaṇikatvena virodhābhāvāt sandigdhavyatirekitvam iti cet | na khalu kṣaṇikatve kasyacit prameyatvaṃ sidhyati | kṣaṇasthitidharmaṇaḥ pramāṇakāle 'pātāt | atītasya ca prameyatve 'tiprasaṅgād iti | evam eva prayogam upastuvan trilocano 'py āha | akṣaṇikāḥ sarvabhāvāḥ | prameyatvāt | yat pramīyate tad akṣaṇikam | yathā bhāvavināśaḥ | prameyāś ca sarvabhāvāḥ | tasmād akṣaṇikā iti | asiddho dṛṣṭāntadharmīti cet | na svakāraṇakalāpād utpattimato bhāvasyāntareṇa nivṛttiprasavaṃ sarvadāvasthānaprasaṅgāt | tadaiva bhāvo 'sti na pūrvaṃ na paścād ity api śabdaḥ kṣaṇikaparyāyatveneṣyamāṇaḥ kṣaṇād ūrdhvaṃ sattāvicchedopajananam antareṇa nārthavān devair api śakyaḥ parikalpayitum | vināśakālāpekṣayā hi kṣaṇo 'lpīyān kālaḥ | tena so 'syāstīti kṣaṇiko vaktavyaḥ | itarathā janmavināśayor ekasmin kāle bhavatoḥ tulyahetukatvenaikatvaprasaṅgaḥ | ekatve tu dvayor ekataraḥ prahātavyaḥ | tatra janmaprahāṇe bhāvā niḥsvabhāvāḥ prasajyeran | nivṛttipratiyāge ca janmino bhāvā nityā iti durnivāraḥ prasaṅgaḥ | tat siddho dṛṣṭāntaḥ | nanu prameyatvakṣaṇikatvayor virodhāsiddheḥ sandigdhavipakṣavyāvṛttikaṃ prameyatvam iti cet | naitad asti | yasmād arthaṃ kiñcit prāpayat pratyakṣaṃ tena pratyāsannatvāt prāpayati | pratyāsattiś ca tadutpattir evāvakalpate | na tādātmyam | sākāranirākāravādayor aprakṛtatvāt | anyatra nirākṛtatvāc ca | sā ca niyatavastupratibhāsākṣiptā kāryakāraṇabhāvalakṣaṇā pratyāsattis tulyakālaṃ pramāṇaprameyayor anupapannā, sevyetaraviṣāṇayor iva | tataḥ pramāṇam arthasattāṃ bodhayat tadadhīnotpādatayā bodhayati | kāraṇabhāvamātrānubandhitvāc ca tasya pūrvakālasattyā bhavitavyam | ataḥ pūrvakālasattvena vyāptaṃ prameyatvam | pūrvakālasattvaṃ ca kṣaṇikatve 'nupapannam iti vyāpakānupalabdhyā vipakṣāt kṣaṇikatvād vyāvartamānaṃ prameyatvam akṣaṇikatvena vyāpyata iti asandigdho vyatirekaḥ | tad evam anumānapramāṇasiddho 'kṣaṇika iti || evam arthāpattir apy asya sādhikā | tathā hi kāryakāraṇabhāvagrahaṇaṃ kramayaugapadyagrahaṇaṃ smaraṇam abhilāṣaḥ svayaṃnihitapratyanumārgaṇaṃ dṛṣṭārthakutūhalaviramaṇaṃ karmaphalasambandhaḥ saṃśayapūrvakanirṇayaḥ bandhamokṣaḥ mokṣaprayatnaḥ śubhādike karmaṇi pravṛttiḥ pratyabhijñā kāryakāraṇabhāvaḥ | upādānopādeyabhāvaprabhṛtayaḥ sthirasattām antareṇānupapadyamānāḥ sthairyaṃ sādhayanti | pratikṣaṇaṃ bhede saty anubhavitur vinaṣṭatve 'nyasya kāryakāraṇabhāvagrahaṇādyanupapatter iti kathaṃ kṣaṇabhaṅgaśaṅkā 'pi || atrābhidhīyate | apramāṇam evāyaṃ pratyabhijñākhyo vikalpo mithyātvaṃ ca sadviṣayatvabādhakapratyayāt | nanv asya bādhakaṃ pratyakṣam asambhavi | anumānaṃ cāsamartham āveditam iti cet | nanv asya pratyabhijñānasya svārthāvinābhāvadārḍhye pratyakṣasahasreṇāpi kim | saṃvādaśaithilye tu bādhakapratyakṣavad anumānam api prāptāvakāśam | pramāṇasyaiva siddhibādhyor adhikārāt | tathā hi māyākāraḥ śirasi nimajjitaṃ golakam āsyena niḥsārayatīti pratyabhijñā śirasi cchidraprasaṅgasaṅgatenānumānena bādhyamānā pratītaiva | bādhyamānā na pratyabhijñeti prastute 'py astu | yathā 'vanatākāśapratibhāsaḥ sarvasaṃpratipattāv api bādhya eva tadvad ekatāgrahaḥ sarvasaṃpratipattāv api bādhyo 'stu | tasmād asyāḥ pratyakṣatākīrtanaṃ yācitakamaṇḍanamātram atrāṇam | katham ataḥ sthairyasthitir astu | tataś cānumānatvam apy asyā dhvastam | uktakrameṇābādhitatvaviśeṣaṇaviruddhabādhyamānatāyāḥ prasādhanād iti viśeṣaṇāsiddho hetuḥ | yadāpi kṣaṇabhaṅgasādhakaṃ bādhakaṃ nocyate asyās tadāpīyam apramāṇam eva | lūnapunarjātakeśādau vyabhicāropalambhāt | nanūktaṃ yā vyabhicāriṇī sā na pratyabhijñetyādi | yuktam etat | yadi kāryakāraṇabhāvapratītival lakṣaṇabhedaḥ pratipādayituṃ śakyeta | yathā hy anvayavyatirekagrahaṇapravaṇapratyakṣānupalambhād upapanno niścayaḥ kāryakāraṇabhāvapratītir anyas tadābhāsapratītir ity anayor lakṣaṇabhedaḥ, tathā yadi pratyabhijñe 'pi lakṣaṇabhedo darśitaḥ syāt, darśayituṃ vā śakyo vyabhicārāvyabhicāropayogī, tadā bhavatu pratyabhijñātadābhāsayor vivekaḥ | na tv evam asti | sarvatrātyantasadṛśe vastuni pṛthagjanapratyabhijñāyā ekarasatvāt | saṃvāditvāsaṃvāditve lakṣaṇabheda iti cet | na | aliṅgasya hi vikalpasya saṃvādo nāma pramāṇāntarasaṅgatir athakriyāprāptir vā | tatra na tāvad ādyaḥ pakṣaḥ | paścād api sa evāyam iti svatantraikādhyavasāyamātrād aparasya pramāṇagandhasyāpy abhāvāt | nāpi dvitīyaḥ pakṣaḥ saṅgacchate | na hi pūrvāparakālayor ekavastupratibaddhā siddhā kācid arthakriyā | bhinnenāpi tatsamānaśaktinā tādṛgarthakriyāyāḥ karaṇāvirodhāt | tathā hi yathaiko ghaṭo vāri dhārayatīti tatkālabhāvino 'py anyasya deśāntaravartino na vāridhāraṇavāraṇam, tathā dvitīyādikṣaṇo 'py anyo yadi vāri dhārayati, kīdṛśo doṣaḥ syāt | visadṛśakriyāyāṃ tu cintaiva nāsti | tat kathaṃ pratyabhijñānasya saṃvādasambhavaḥ | nanu yady ekam pratyabhijñānaṃ visaṃvādi dṛṣṭam iti sarvam eva pratyabhijñānaṃ visaṃvādi śaṃkyate, tadaikam indriyajñānaṃ keśoṇḍukadvicandrādau visaṃvādyupalabdham iti ghaṭādiṣv api sarvam eva pratyakṣaṃ visaṃvādi sambhāvyatām | indriyajanyatvasyaikalakṣaṇasya sarvatra sambhavād iti cet | na, tatrāpi lakṣaṇabhedasya sadbhāvāt | tathā hi bahirarthasthitāv indriyārthakāryatayā sākṣād arthākārānukāritvaṃ pratyakṣatvam | tac cābhyāsaviśeṣāsāditapaṭimnā pratyakṣeṇa niścīyate | kvacit tv arthakriyāprāptijñānād iti pratyakṣatvaṃ anavadyam eva | dvicandrādau tv arthavinākṛtena timirādiviplutacakṣurmātreṇa tajjñānaṃ janitam iti pratyakṣābhāsam eva | dvicandrādyarthābhāvas tu deśakālanarāntarair dvicandrāder arthasya bādhitatvād avyāhata iti pratyakṣābhāsapariihāre 'pi pratyakṣeṣu ka āśvāsavirodhaḥ | pratyabhijñāne 'pi sarvam idam astīti na yuktam | yathā hi pūrvaṃ pāvakādau pākādikriyā pratibaddhā siddhā paścād anubhūyamānā dahanajñānasya saṃvādam āvedayati | anyathā bāhyārthocchedān nirīhaṃ jagaj jāyate | na tathā prathamacaramakālayor ekībhāvapratibaddhā kācid arthakriyā upalabdhigocarā pūrvāparakālayor ekatvam antareṇa vā pravṛttyādikṣatir yenaikatāvagraho 'pi saṃvādī syāt | tad iyam anumānabādhitatvād vyabhicāraśaṅkākalaṅkitatvāc ca na pratyakṣam anumānaṃ veti | katham ataḥ sthairyasiddhir anumānapratihatir vā | yat punar Vācaspatir uvāca | saṃskārendriyayor militayor eva pratyabhijñānaṃ prati kāraṇatvam iti, tad ayuktam | bhinnasāmagrīprasūtatvād anayor jñānayoḥ | tathā hi nimīlite cakṣuṣi sa ity atrendriyavinākṛtasyaiva saṃskārasya sāmarthyam upalabdham | prathamadarśane tv ayam ity atra saṃskārarahitasyaivendriyasya sāmarthyaṃ dṛṣṭam | tasmāt sāmagrīdvayapratibaddhaṃ jñānadvayam idam avadhāritam | katham ubhābhyāṃ militvaikam eva pratyabhijñānam utpāditam ity udghuṣyate | bījakṣityādyos tu pṛthak sāmarthyaṃ na dṛṣṭam ity ekaiva sāmagrīty aṅkuro 'py eka evāstu | tathā pūrvadeśakālāparadeśakālābhyāṃ tatsambaddhābhyām anyatvāt padmarāgasyābheda ity apy asaṅgatam | viruddhayor dharmayoḥ padmarāgād anyatve 'pi viruddhadharmayogāt padmarāgasya bhedaḥ katham apahnūyate | trailokaikatvaprasaṅgasya durvāratvāt | na hi dharmadharmiṇor anyatve 'pi brāhmaṇatvacaṇḍālatve ekādhāre bhavitum arhata iti padmarāgasya bhedo duratikramaḥ | tathā ca na svabhāvavirodho 'numānasyāpy anekatvaprasaṅgāt | tad api pratyakṣam apratyakṣaṃ cāvikalpo vikalpaś cāsamāropaḥ samāropaś cety apy ayuktam | anumānasya hi paramārthataḥ svasaṃvedanapratyakṣātmano 'vikalpasyāsamāropasvabhāvasyāpartyakṣatvavikalpatvasamāropatvādeḥ parāpekṣayā prajñaptatvād viruddhadharmādhyāsābhāvāt kathaṃ bhedasiddhiḥ | sa evāyam iti tu pratyabhijñānasya sa ity aspaṣṭākārayogitvam, ayam iti spaṣṭākārayogitvam iti viruddhadharmadvayaṃ bhedakam | nacaivaṃ vaktavyam | tattedantāpekṣayā pratyabhijñānasyāpy ekasyaiva pārokṣyāpārokṣyam aviruddham iti | na hīdam ekākāratayā vyavasthitam, yenānumānavad asyāpi pārokṣyāpārokṣyavyavasthāmātraṃ syāt | yāvad atītārthākārānukāro vartamānārthānukāraś ca svadharmo na bhavati tāvat tadarthagocarataiva nāsti | kutaḥ pārokṣyāpārokṣyavyavahāro bhaviṣyati | tasmāt spaṣṭāspaṣṭākāradvayaviruddhadharmādhyāsāt pratyabhijñānaṃ pratyayadvayam etad iti sthitam || tathā sahetukavināśatvād ayam apy asiddho hetuḥ | yat punar atroktam | sahetukavināśatvaṃ ghaṭasyāgnidhūmayor iva pratyakṣānupalambhato mudgraghaṭavināśayor api kāryakāraṇabhāvasiddhau siddham iti | tad asaṅgatam | agnidhūmayor api dṛśyatvāt, pratyakṣānupalambhato dhūmasya vahnikāryatā sidhyatu | vināśaśabdavācyas tv artho na kaścid idantayā dṛṣṭaḥ | karparam eva ghaṭamudgarābhyām utpadyamānam upalabdham | yad āhur guravaḥ |

dṛṣṭas tāvad ayaṃ ghaṭo 'tra ca patan dṛṣṭas tathā mudgaro dṛṣṭā karparasaṃhatiḥ paramato nāśo na dṛṣṭaḥ paraḥ | tenābhāva iti śrutiḥ kva nihitā kiṃ vātra tatkāraṇaṃ svādhīnā palighasya kevalam iyaṃ dṛṣṭā kapālāvaliḥ || 83

tad ayam abhāvo dṛśyānupalabdhibādhitaḥ kathaṃ pratyakṣato mudgarādikāryam avadhāryaḥ | yat punar asminn adṛśyamāne 'pi dṛśyata iti bāgjālaṃ sā bhaṇḍavidyā | tadvacanād gṛhṇann api paśur eva | tatha hi

kasyacit pratibhāsena sādhyate 'pratibhāsi yat | pratibhāso 'sya nāsyeti nopapattes tu gocaraḥ || iti | athaivaṃ vaktavyam | kim anyena dhvaṃsena, karparam eva ghaṭadhvaṃso 'stu | tathā ca sati mudgarādyabhāve karparābhāvāt ghaṭasthairyam avyāhatam iti durāśā khalv eṣā | tathā hi yathā nāśaśabdena karparam ucyate tathā yady abhāvaśabdenāpi karparam evocyate tadaikatra pradeśe ghaṭam ekam apanīya ghaṭāntaranyāse tatrāpanītaghaṭasyābhāvavyavahāro na syāt | tatpradhvaṃsakapālayos tatrānutpādāt | tasmād yathāpanītaghaṭasya pracyutimātrāpekṣayā nyastaghaṭe 'bhāvavyavahāras tathā mudgarādikāraṇābhāvāt pradhvaṃsakarparayor anupāde 'pi pracyutimātrāpekṣayaiva pratikṣaṇam anyānyatvavyavahāro ghaṭasya sidhyatīti kutaḥ sthairyasiddhiḥ | tasmāt pradhvaṃsakarparābhāve 'pi pracyutimātrātmakabhāvāpekṣayāpy asmanmatam avyāhatam | yad āhur guravaḥ |

āstāṃ karparapaṃktir eva kalaśadhvaṃso na ceyaṃ purā tena sthairyam api prasidhyatu tato bhinnena nāśena kim |

atrottaram,

nāsaḥ saiva yathocyate yadi tathābhāvo 'pi kumbhāntaranyāse 'bhāvavacaḥ kathaṃ matam ataḥ sidhyaty abhāve 'pi naḥ || iti | 84 nanu yadi svahetujanito nāśo nāsti, kathaṃ kvacid eva deśe kāle ghaṭo naṣṭa iti pratītiniyamaḥ | na ca mudgarād anyo nāśasya hetur vaktavyaḥ | prāg api nāśasambhave naṣṭaghaṭabuddhisambhavaprasaṅgāt | yad āhuḥ |

nāśo nāsti yadi svahetuniyataḥ kiṃ desakāle kvacit kumbho naṣta iti pratītiniyamas tenāsti kāryaś ca saḥ | nāpy anayat kila kāraṇaṃ rayavato daṇḍāt purāpy anyathā nāśotthānakṛtā vinaṣṭaghaṭadhīḥ kenoddhurā vāryate || 85

iti cet | tarhīdānīm arthāpattyā pradhvaṃsaṃ prasādhya mudgarādhīnatvam asya sādhayitum ārabdham | tathā ca sati dhūmāgnivat pratyakṣataḥ pradhvaṃsasya mudgarādikāryatvaṃ siddham ity utphullagallam ullapitaṃ vyāluptam | na cārthāpattito 'pi tatsiddhiḥ sampadyate, ghaṭo naṣṭa iti pratīter anyathāpy upapadyamānatvāt | vināśaṃ vināpi hi ghaṭadarśanavato mudgarakṛtakapālānubhava eva naṣṭaghaṭāvasāyasādhanaḥ, kim apareṇa nāśena kartavyam | ghaṭo naṣṭa iti buddher ghaṭaniścayapūrvakamudgarakṛtakapālānubhavamātrānvayavyatirekānuvidhānadarśanāt | na ceyaṃ sāmagrī pūrvam apy asti | mudgarābhāve karparapaṃkter evābhāvāt kathaṃ prāg api naṣṭaghaṭabuddhiprasaṅgaḥ saṅgato nāma | yad āhur guravaḥ |

dṛṣte 'mbhobhṛti mudgarādijanitāṃ dṛṣtvā kapālāvalīṃ saṅketānugamād vinaṣṭaghaṭadhīs tāvat samutpādyate | sāmagryām iha nāśanāma na kim apy aṅgaṃ na cāsyām api syād eṣā na kadāpi nāpi ca purāpy eṣā samagrā sthitiḥ || arthāpattir ato gatā kṣayam iyaṃ na dhvaṃsasiddhau prabhuḥ | iti | 86 yadi nāśānubhavo nāsti kapālānubhavāt kapālakalpanaiva syāt | na naṣṭaghaṭabuddhir iti cet | tad etad atisāhasam | ghaṭaniścayapūrvakakapālavalayadarśanād eva naṣṭaghaṭabuddheḥ sākṣād evānubhūyamānatvāt | tadapalāpe dhūmādīnām api dahanādipūrvakatvaniścayo na syād ity atiprasaṅgaḥ | nanu ghaṭo naṣṭa iti buddhir viśeṣyabuddhiḥ | sā ca vināśaṃ viśeṣaṇam ākṣipatīti cet | tad asat, yataḥ |

svabuddhyā rajyate yena viśeṣyaṃ tad viśeṣaṇam | 87

ucyate | na cāvidyamānam adṛśyaṃ vā svabuddhyā kiñcid rañjyati | prayogo 'tra | yasya na svarūpanirbhāsas tan na kasyacit svānuraktapratītinimittam | yathā karikeśaraḥ | nāsti ca svarūpanirbhāso dhvaṃsasyeti vyāpakānupalabdhiḥ | nāsyā asiddhiḥ | abhāvasya svarūpeṇaivedantayā nirbhāsābhāvāt | na ca viruddhatā, sapakṣe bhāvāt | nāpy anaikāntikatvam | pratibhāsābhāve 'pi svānuraktapratītihetutve śaśaviṣāṇāder api tathātvaṃ syād ity atiprasaṅgaḥ | nanu

na dhvaṃsena vinā vinaśyati jagad bhāvena sārdhaṃ sa cet sac cāsac ca kim astu vastu niyataṃ bhāvānujo 'sau tataḥ| bhāvāt tena tu bhinnakāraṇatayā tatkāraṇāsambhave 'bhāvāt tena kṛtānyatāpi galitā bhaṅgaḥ koto 'nukṣaṇaṃ || 88 atrocyate | kāraṇāntarād utpadyamāno dhvaṃso 'bhinno bhinno vā | nādyaḥ pakṣaḥ | bhinnakāraṇatvāt, tair anabhyupagatatvāc ca | atha dvitīyaḥ pakṣaḥ | tadā kaḥ punar bhāvasya pradveṣo yena pradhvaṃsākhye vastuni svahetor utpanne nivartate nāma | yat punar etad ucyate | nābhāvasyotpāde bhāvasya parā nivṛttiḥ | kiṃ tv abhāvotpattir eva tannivṛttir iti | katham anyasyotpāde 'nyasya nivṛttiḥ | atra svabhāvabhedair uttaraṃ vācyam ye parasparaparihārasthitayaḥ svahetubhyo jāyante, na hi svato 'nyasyāṅkurasya vahnir na kāraṇam ity anyatvāviśeṣād bhasmano 'pi na kāraṇam | svabhāvabhedena tu kāryakāraṇabhāvasamarthanaṃ parasparaparihārasthitiniyame 'pi tulyam | yathā cotpādasya purastād akhilasāmarthyarahitasyāṅkuraprāgabhāvasyāpakāraṃ kiñcid akurvanto 'pi bījādayo 'ṅkuram ārabhamāṇāḥ prāgabhāvaṃ nivartayanti | tadutpādasyaiva tatprāgabhāvanivṛttirūpatvāt | evaṃ tadabhāvahetavo 'pi bhāvarūpe 'kiñcitkarā api tadabhāvam ādadhānās tan nivartayanti | abhāvotpādasyaiva bhāvanivṛttirūpatvāt | tena pūrvavan nārthakriyākaraṇaprasaṅga iti | tad ucitaṃ syād yadi kāryakāraṇayor evāsyāpy ātmā pramāṇapratītaḥ syāt | kevalaṃ dṛśyānupalambhagraste 'py etasminn upalabhyata iti pralāpo vyaktam iyaṃ bhaṇḍavidyety uktam | arthāpattir api kṣīṇety api prāgabhāvasya ca dṛṣṭāntatvenopanyāso bhaṇḍālekhyanyāyaḥ | kiñ ca kaḥ punar atra virodhaḥ |

sahasthānābhāvo yadi tava virodho 'rthavipadoḥ sahasthānāsaṅgaḥ kṣaṇam api yathā śītaśikhinoḥ | sa ca dhvaṃso dhvaṃsāntaram upanayan saṃprati bhaved virodhī so 'py anyaṃ kṣayam iti na nāśaḥ katham api || 89 anyathā siddhasattāmātreṇa virodhitve sarvaṃ sarveṇa viruddhaṃ prasajyeta | svabhāvālambhanam apy adarśanād eva nirastam iti |

athānyonyābhāvaprakṛtikatayārthe sati tadā kṣayasyaivābhāvaḥ saha bhavatu vā hetubalataḥ |
anena dhvaṃse ca prakṛtahatir asya tv anudaye balīyān evārthaḥ svayam apacaye 'nyena kim iha || 90

sac cāsac ca kim astu vastv iti tu prasaṅgas trilocanaprastāve nirākaraṇīyaḥ | ata evātra prastāve bhuvanaikagurūn bhagavataḥ Kīrtipādān avamanyamānaḥ êaṅkaraḥ paśor api paśur iti kṛpāpātram evaiṣa jālmaḥ |

yad apy āha Trilocanaḥ | bhāvavyatiriktāṃ nivṛttim anicchadbhir aśakyā svarūpanivṛttir avasthāpayitum | yā hi tasya prāktanī kācid avasthā bhavadbhir arthakriyānirvartanayogyā dṛṣṭā saiva yady uttarakālam apy anuvartate tarhi svarūpeṇaiva nivṛtto bhāvaḥ katham avasthāpyate | tadānīm ayaṃ naṣṭo nāma yadi svahetupratilabdhasvarūpavyatirekinī tasya kācid avasthotpādyata, utpattau saiva tasyātmāntaraṃ jātam ity atādavasthyam evāsya vināśaṃ brūmaḥ | tādavasthyatādātmye ca svarūpeṇa nivṛtto bhāva ity asya śabdasya satyam arthaṃ na vidmaḥ |

svarūpanivṛttiḥ khalv iyaṃ bhavantī bhāva eva syāt, bhāvād anyā vā | tattve svakāraṇebhyo niṣpannasyārthasyānyathānupapattāv utpatter ārabhya sattvān nityatvaṃ prasajyeta | anyatve ca tad eva nivṛtter anyatvanirvṛtir iti priyam anuṣṭhitaṃ priyeṇa | tasmād utsṛjya vibhramaṃ nāśotpattir eva naṣṭatvam abhyupagantavyam iti | tad etad ajñānaphalam | tathā hi

svakāraṇād eva yathānyadeśavicchinnarūpaḥ samudeti bhāvaḥ |
vicchinnabhinnakṣaṇavṛttir evaṃ svakāraṇād eva na jāyate kim ||
abhāvato 'rthāntararūpabādhe tatrāpy abhāvāntaram īkṣaṇīyam |
pradīpadṛṣṭāntamataṃ na kāntaṃ svarūpasandarśanaviprayogāt ||91

yathā hi deśāntaraparāvṛttam anīlādiparāvṛttaṃ ca svahetor utpannaṃ vastu tathā dvitīyakṣaṇātaraparāvṛttaṃ api | yathā cānyadeśānavasthāyitvaṃ taddeśāvasthāyitvenāviruddham, viruddhaṃ ca deśāntarāvasthāyitvenaiva | tathā dvitīyakṣaṇānavasthāyitvaṃ prathamakṣaṇāvasthāyitvenāviruddham | viruddhaṃ punar dvitīyakṣaṇāvasthāyitvenaiva | kevalaṃ deśāntaradvitīyakṣaṇayos tatpracyutimātraṃ vyavahriyate | tad anyonyābhāvapradhvaṃsābhāvayoḥ padārthayoḥ sadbhāve 'py avāryam | abhāvāntarāsvīkāre 'pi bhāvābhāvayor apy amiśratvāsvīkāre tādātmyaprasaṅgāt | tasmād abhāvābhāvayos tādātmyam iti | yathārthakriyākāritvasya taddeśavartitvanīlatvādibhinnavirodhas tathā dvitīyakṣaṇānavasthāyitvenāpīti vivakṣitam | paramārthatas tu dharmidharmayos tādātmyaṃ vyāvṛttikṛto bhedavyavahāra iti apohasiddhau prasādhitam | etac coktakrameṇāviruddham āpāditam | evāvati tu tattve vākchalamātrapravṛttā dveṣaviṣajvalitātmānaḥ kṣudrāḥ pralapantīti kim atra brūmaḥ | tataś ca vyatiriktanivṛttyutpattim antareṇa svarūpanivṛtter upapatteḥ kathaṃ kṣaṇād ūrdhvaṃ prāktanasattāvasthitiḥ | tasmād utsṛṣṭavibhramaṃ naṣṭavyavahāramātram astu | na tv asyānyat kiñcij jāyeta | bhāvasya tādavarthyaprasaṅgāt | abhāvaḥ kathaṃ niṣidhyata iti cet | na, tadanutpattimātraviṣayasya vācāniścayena ca paścād abhāvavyavahāramātrapravartanasyeṣṭatvād vastūtpatter eva niṣiddhatvāt | nanu keyaṃ vācoyuktiḥ, abhāvavyavahāramātram iṣyate paścān nābhāva iti | evaṃ sati visaṃvāditāprasaṅgo abhāvavyavahārasya | abhāvaś ca mithyeti bhāva eva pratiṣeddhavyaḥ syāt | sa cābhāvaḥ paścād bhavatīti sphuṭataram asya kādācitkatvam ātmahetukatvam, vastutvaṃ ceti | asad etat | abhāvākhyavastvantarāsvīkāre 'pi pracyutimātrāpekṣayāpi vyavahārasya caritārthatvapratipādanāt | yat tu tadviviktabhūtalāder viṣayatvam āśaṅkyoktam, na bhūtalāder vastvantaratvāt | na ca vastvantare pratipādite pratīte vā ghaṭādi vastubhūtam iti pratipāditaṃ vā bhavati | evaṃ vastvantaram eva nāśa iti | asmin mate yad dūṣaṇam uktaṃ tat svayam eva parihṛtaṃ syād iti, tad apy asambaddhaṃ, kevalaṃ hi bhūtalam asya viṣaya iti kathaṃ na ghaṭāder abhūtatvabodhaḥ | yaiva hi ghaṭādyapekṣayā kaivalyāvasthā pradeśasya sa eva ghaṭavirahaḥ | vacanādināpy evaṃ kevalapradeśapratipādane katham iva na prakṛtaghaṭādyabhāvapratipādanam | kaivalyaṃ cāsahāyapraseśād avyatibhinnam eva | na ceha ghaṭo nāstīti pratyayasya ghaṭavaty api pradeśe prasaṅgaḥ | svahetos tathotpannasya saghaṭapradeśasya kevalapradeśād anyatvāt | na ca pratyabhijñānataḥ saghaṭāghaṭapradeśayor ekatvaṃ pūrvam asya nirākaraṇāt | na ca vināśahetor asāmarthyavaiyarthyābhidhāne 'ṅkurādihetor api tathābhidhātum ucitam | asiddhe hi kārye hetor āśrayaṇam avāryam | siddhe ceyaṃ cintā, yadi hetor nityo 'nityo vā 'rtho jātaḥ kiṃ nāśakāraṇeneti hetupuraskāreṇaiva pravṛtteḥ | na caivam asiddhe 'ṅkurādau kārye śakyam abhidhātum | svarūpasyaivābhāvāt | taddharmakatvā[tad]dharmakatvādiparyanuyogasya nirviṣayatvāt | nanu tvayāpi bhāvābhāvayor lakṣaṇabhedo 'bhihitaḥ | tat katham ekatvaṃ sarvārthānām | lakṣaṇabhedād eva bhedavyavasthā | tato 'pi cen na bhedavyavasthitiḥ, na kasyacit kutaścid bhedavyavasthitir ity advaitaprasaṅga iti cet | na | yo hi naśvarasvabhāvaḥ sa eva nāśo naśyatīti bahulādhikārāt kartari ghañaḥ prasādhanāt taṃ nāśaṃ bhāvasvabhāvam icchāmaḥ | naśanaṃ nāśa iti prasajyātmā dvidhā kartavyaḥ | tattvatas tāvad vastutvavirahāt tattvānyatvavirahita evāsau bhāvo na bhavatīti tadbhāvaniṣedhamātram āyātaṃ tu bhavati | kharaśṛṅgādivat | saṃvṛtau tu yathā kālabhedena vikalpyamānaḥ kādācitka iva pratibhāti tathā sarvopākhyāviraharūpatayā bhāvād bhinna iva pratibhātīti nāvastutvopalakṣaṇabhedākhyānavirodhaḥ | evaṃ ca sati saṃvṛttyā lakṣaṇabhede bhāvābhāvayor bhedasyeṣṭatvāt | tattvena ca lakṣaṇaikatāvirahe bhāvasya tenaikyaniṣedhāt katham advaitaprasaṅgopālambhaḥ | syād etat | na ca vivekāpratītau tadviviktagrahaṇaṃ bhavati | tadvivekaś ca na bhūtalādisvarūpam eva viśeṣaṇatvād iti | tad etan nyāyabahiṣkṛtam | viśeṣaṇaviśeṣyabhāvo hi saṅkalpārūḍhe rūpe bāhyārthasparśe vikalpaśabdaliṅgāntarāṇāṃ vaiyarthyaprasaṅgād iti śāstre vistareṇa pratipādanāt | sa ca saṅkalpo 'bhinnam api bhāvaṃ bhinnam ivākalayati | yathā śilāputrakasya śarīram, śarīre karaṇādayaḥ | lambakarṇo Devadatta ityādi | tasmāt kalpanādhīno viśeṣaṇaviśeṣyabhāvaḥ | abhinne 'pi bhāve bhedavivakṣāpekṣo bhedavyavahāraḥ kathaṃ bhedaniyatam ātmānam ātanotu | skhaladgatir ayaṃ rāhoḥ śira ity ādinirdeśa itic cet | yadi satyam etat, tadā śiro 'tiriktasya rāhor iva kṣmātalāder atiriktasya vivektasya dṛśyānupalambhabādhitatvād ayam api nirdeśaḥ skhaladgatir eva, tathāpi neti koṣapānaṃ pramāṇam | tasmāt saghaṭāt pradeśāntarāt pradeśa evāyam anyo ghaṭaviviktaḥ svahetor utpanno na tu ghaṭavivekena viśeṣitaḥ | svahetor utpannasya viviktasyābhāve vivekasyābhāvāt | kiṃ ca

vyāptaṃ bhidā yadi viśeṣyaviśeṣaṇatvaṃ bhedātyayān nanu tadā tadabhāva eva | deśo viśiṣṭa iti nāsti yathā tathedam apy asti dṛśyamatabhedadṛg asti neti || 92 tasmān nābhāvo nāma kaścid yatra kāraṇavyāpāraḥ | tad evaṃ sahetukavināśatvād iti hetuḥ svarūpāsiddha iti sthitam || satām akṣaṇikatvaṃ kāraṇavattvād ity apy asambaddham eva | kṣaṇikatvakāraṇavattvayor virodhābhāvād akṣaṇikatvena kāraṇavattvasya vyāpter asiddheḥ | sandigdhavyatirekatvāt | na cāsya viparyaye vṛttiśaṅkā nāśasya sahetukatvam eva nivartayati | uktakrameṇa nāśasyaivābhāvād iti || tathā prameyatvād api sthirasiddhir manorathamātram | sākāravedanodayapakṣasthitau hi dvitīyakṣaṇānuvṛttāv apy arthasya vyavahitatvāt, prakāśānupapatter viṣayasvarūpavedanam eva jñānasya viṣayavedanam | evaṃ ca vartamānānurodhaḥ, atīte 'pi tatpratyāsatter apracyuteḥ | na cātiprasaṅgaḥ | anantarātītād anyena kṣaṇena sārūpyāsamarpaṇāt | tataś ca kāraṇatvād yadi nāma prameyatvasya pūrvakālasattvena vyāptis tathāpi prameyatvavat pūrvakālasattvam api kṣaṇike 'viruddham iti prameyatvākṣaṇikatvayor vyāptisādhano vyāpakānupalambho 'siddhaḥ | jñānākārārpakatvaṃ hi hetutvam, prameyatvaṃ prāmāṇikapratītam | tac cānantarātīta eva kṣaṇe samupapadyate | jñānasattāsamaye 'rthānuvṛtter abhāvān nirviṣayateti cet | nanv ananuvṛttāv api tadarpitākārasvarūpasaṃvedanam eva tadvedanam | tad eva ca saviṣayatvam | iyaṃ ca pratyāsattir anantarātīte 'pi kṣaṇe 'kṣīneti na dvitīyakṣaṇānuvṛtter anurodha ity uktam | ataḥ sandigdhavyatirekitvād anaikāntikam eva prameyatvam | atha sākāravādavidveṣād anākārajñānagrāhyatvaṃ prameyatvam abhipretaṃ tadā 'siddhatā 'sya hetoḥ | indriyārthasannikarṣāder jñānam utpadyatāṃ nāma | tac cānubhavaikarasatvena sarvatrārthe sadṛśākāratvāt kasya grāhakam astu, yenābhisambaddham iti cet | ātamamanaḥsaṃyogādīnām api grahaṇaṃ syāt | janakasya grahaṇam iti cet | tathāpy ātmādīnāṃ grahaṇaprasaṅgaḥ | viṣayatvena janakasya grahaṇam ity apy asādhu | viṣayatvasyādyāpy aniścayāt | idaṃ dṛṣṭam śrutaṃ vedam ity adhyavasāyo yatrārthe sa viṣaya iti cet | nanv asty eva pratiniyato vyavahāraḥ | kaḥ punar atra pratyāsattiniyama iti pṛcchāmaḥ | sa ced upavarṇayituṃ na śakyate, vyavahāro 'pi tvanmate niyato na syād iti brūmaḥ | asti tāvad iti cet | ata evārthasārūpyam asādhāraṇaṃ pratyāsattinimittam astu | nirnimitte niyamāyogāt | nanu sārūpyam apy arthādarśane katham avadhāryate | tac ca kim ekadeśena, sarvātmanā vā | ādye pakṣe sarvaṃ sarvasya vedanaṃ syāt | dvitīye tu jñānam ajñānatāṃ vrajet | kiṃ ca sārūpyād arthavedane 'nantaraṃ jñānaṃ tulyaviṣayaṃ viśayaḥ syād iti cet | mā bhūd arthasya darśanam | ākāraviśeṣabalād adhyavasitārthasyārthakriyāprāpter evārtho 'pīdṛśa iti sārūpyavyavahāro 'viruddhaḥ | ata eva sthūlagataṃ paramāṇugataṃ vā sārūpyaṃ na cintyate | jñānākārasya sthūlatve 'py ekasāmagrīpratibaddhapuñjaviśeṣād apy abhīṣṭakriyākaraṇāt puruṣārthasiddheḥ | sārūpyaṃ caikadeśenaiva | na cātra sarvavedanaprasaṅgaḥ | sarveṣāṃ jñānaṃ praty ajanakatvāt | janakānāṃ ca svavyapadeśanimittāsādhāraṇaikadeśārpakatvena grāhyatvāt | nāpi tulyaviṣayānantarajñānagrahaṇaprasaṅgaḥ, tasya svasaṃvedanād eva pramāṇāt siddhatvāt | pramāṇāntarasya tatra vaiyarthyāt | jaḍatve saty ākārārpakasya vastuno grāhyatvād ity asyārthasyābhīṣṭatvāc ca | bāhyārthasthitau ceyaṃ cinteti sarvam anavadyam | tad evam ayaṃ prameyatvād iti hetuḥ sākāravādapakṣe sandigdhavyatirekaḥ | nirākārapakṣe cāsiddha iti sthitam || na cārthāpattir api sthirātmasādhanī | kāryakāraṇabhāvagrahaṇādīnām anyathopapatteḥ | tathā hi upādānopādheyabhāvasthitacittasantatim apy āśrityeyaṃ vyavasthā sustheti katham ātmānaṃ pratyujjīvayatu | tatra kāryakāraṇabhāvapratītis tāvad anākulā | tathāpi prāgbhāvivastuniścayajñānasyopādeyabhūtena tadarpitasaṃskāragarbheṇa paścādbhāvivastujñānenāsmin satīdaṃ bhavatīti niścayo janyate | tathā prāgbhāvivastvapekṣayā kevalabhūtalaniścayakajñānopādeyabhūtena tadarpitasaṃskāragarbheṇa paścādbhāvivastvapekṣayā kevalabhūtalaniścāyakajñānenāsmin asatīdaṃ na bhavatīti vyatirekaniścayo janyate | yathoktam |

ekāvasāyasamantarajātam anyavijñānam anvayavimarśam upādadhāti |
evaṃ tadekavirahānubhavodbhavānyavyāvṛttidhīḥ prathayati vyatirekabuddhim ||

ata eva devadattenāgnau pratīte yajñadattena ca dhūme pratīte na kāryakāraṇabhāvagrahaṇaṃ tajjñānayor upādānopādeyabhāvābhāvāt | yatra tv ekasantāne jñānakṣaṇayor upādānopādeyabhāvas tatra kāryādigrahaḥ sugrahaḥ | anyathā saty api nityātmani pratisandhātari kāryakāraṇabhāvādīnām apratītir eva syāt | tathā hi ātmanaḥ sakāśāt pratisandheyabuddhīnām abhedo bhedo vā bhedābhedo vā | prathamapakṣe ātmaiva syāt pratisandhātā | buddhaya eva vā syuḥ pratisandheyā iti kaḥ pratisandhārthaḥ | bhedapakṣe 'pi buddhibhyo bhidyamānasya jaḍasyātmanaḥ kaḥ pratisandhānārtha iti na vidmaḥ | buddhiyogād draṣṭṛtvavat pratisandhātṛtvam iti cet | buddhir eva tarhi draṣṭrī pratisandhātrī ceti niyamasvīkāre tadyogād asya tathātvam iti kim anena yācitakamaṇḍanena | buddhīnāṃ kartṛtvābhāvād iti cet | taddvāreṇāpi tarhi tasyātmano draṣṭṛtvādivyavahārānupapattiḥ | yadi hi buddhir hetoḥ phalasya vā draṣṭṛī syāt tadānantaryapratiniyamasya cānusandhātrī kalpitā | tadyogād draṣṭṛtvaṃ pratisandhātṛtvaṃ cocyata iti syād api prativiṣayam alabdhaviśeṣāyāṃ ca buddhau sambandho 'pi na viśeṣaṃ vyavahārayitum īśaḥ | adhunā nibandhanādhigantā | adhunā phalasya | idānīṃ pratisandhāteti | tathāpi ca buddhiyutaviśeṣasvīkāre tu kim apareṇātmanā kartavyam | tāvataiva paryāptatvād vyavahārasya | sthirātmānam antareṇa saiva buddhir na syād iti cet | kenaivaṃ pratārito 'si | aho mohamāhātmyaṃ yad īdṛśān api paravaśīkaroti | tathā hi nedam idam antareṇa yad ucyate tat khalv anyatra pratyakṣānupalambhābhyāṃ sāmarthyāvadhāraṇe sati yujyate vahner iva dhūme | cakṣurādivad vā dṛṣṭakāraṇāntarasāmagyā kāryādarśane paścād darśane ca kiñcid anyad apekṣaṇīyam astīti sāmānyākāreṇa | ādyaḥ pakṣas tāvan nāstīti vyaktam | dvitīyo 'pi na sambhavī | na hi kāraṇabuddhisamanantaraṃ kāryabuddhau satyāṃ niścayapravṛttasyedam asyānantaraṃ dṛṣṭam mayeti pratisandhānam adṛṣṭapūrvaṃ kadācit | yato 'nyasya sāmarthyaparikalpanaṃ syād ity udasya vyāmoham uktakrameṇaiva kārykāraṇagrahaṇavyavasthā svīkartavyā | bhedābhedapakṣas tu dhakkāra eva | tasyaiva tadapekṣayā bhedābhedaviruddhadharmādhyāsād ekatvānupapatteḥ | tataś ca yad bhinnaṃ bhinnam evābhinnṃ cābhinnam iti naikasya bhedābhedau | tathapy abheda viśvam ekam iti yugapadutpādasthitipralayaprasaṅgaḥ | evaṃ kramivastugrāhakaiḥ kramijñānair upādānopādeyabhūtaiḥ sākṣāt pāramparyeṇa krameṇāmī jāyanta iti niścayo janyate | ekakālikānekavastugrāhakair eva tajjñānair ekopādānatvāt sakṛd imāni jātānīti vikalpaḥ kriyata iti kramākramagrahaṇam apy anavadyam | katham anekajñānād ekavikalpa iti cet | ko doṣaḥ |

bhavantu bhinnā matayas tathāpi tā dadhaty upādānatayaikakalpanam |
na bhinnasaṃkhyā phalahetubādhanī na cānyasantānabhavā ivākṣamāḥ ||

yad apy uktaṃ Śaṅkareṇa: atha pūrvottarakṣaṇayoḥ saṃvittī | tābhyāṃ vāsanā, tayā hetuphalabhāvādhyavasāyī vikalpa iti cet | tat kim idānīṃ yat kiñcid āśaṅkitena | vaktavyam ity evaṃ vidhir anuṣṭhīyate bhavatā | vikalpo hy agṛhītānusandhānam atadrūpasamāropo vā syāt | na tāvat pūrvaḥ pakṣaḥ | adṛṣṭānvayavyatirekasya puruṣasya hetuphalabhāvāgrahe 'nusandhānapratyayahetor vāsanāviśeṣasyaivānupapatteḥ | agṛhītasya cānusandhāne 'tiprasaṅgād iti | tad etan na samyag ālocitam | yato hetuphalabhūtayoḥ pūrvottarakṣaṇayor ekaikena jñānenānanubhave 'py upādānopādheyabhūtābhyāṃ kramijñānābhyāṃ hetuphalatve gṛhīte eva | kevalaṃ hetukāle phalābhāvāt tadviṣayasāmarthyagrahaṇe 'pi phalādarśanāt tadavasāya evāpravṛttaḥ kāryadarśanena pravartyate | tathā phalāvalokane 'pi tatkāryatā gṛhītaiva vikalpenānusandhīyata iti gṛhītānusandhānarūpa evāyaṃ vikalpa iti yat kiñcid etat | yad āha Mahābhāṣyālaṅkāraḥ |

yadi nāmaikam adhyakṣam na pūrvāparavittimat |
adhyakṣadvayasadbhāve prākparāvedanaṃ katham || iti |

tathā smaraṇam abhilāṣaḥ, svayaṃnihitapratyanumārgaṇaṃ, dṛṣṭārthakutūhalaviramaṇaṃ, karmaphalasambandhaḥ, saṃśayapūrvakanirṇayaś ca pūrvapūrvārthānubhavair upādānakāraṇaiḥ samarpitasaṃskāragarbhair uttarottarārthānubhavair evopādeyabhūtair janyamāno yujyata iti kim adhikenātmānā parikalpitena | upādānopādeyabhāvaniyamād eva ca na santānāntare smaraṇādiprasaṅgaḥ saṅgataḥ | kim idam upādānam iti cet | ucyate | yatsantānanivṛttyā yad utpadyate tat tasyopādānakāraṇam | yathā mṛtsantānanivṛttyotpadyamānasya kumbhasya mṛd upādānam iti śāstre prapañcitam | na cātra paralokakṣatiḥ | yad apy uktam | cittaśarīrayoḥ kiyatkālasthitinibandhanasya dṛṣṭasya nivṛttau cittasyāpi nivṛttiprasaṅgaḥ | maraṇavedanayā hi cittaṃ vikalam | tato 'vikalā cittāntarajananāvasthā na sambhavati | tasmād upasthite maraṇaduḥkhe sarvasaṃskāravirodhini cittam apy ucchidyeteti nāstikyam āyātam iti | tad ayuktam | yato maraṇaduḥkhaṃ cittaviśeṣa eva, tasya cittāntarajananasāmarthyasvabhāvasya svabhāvād avāryaiva jñānotpattir iti | bandhān mokṣo 'pi saṃsāricittaprabandhād anāśravacittaprabandho yaḥ | śubhādimokṣayor api pravṛttir avāryā | yataḥ saty apy ātmany aham eva mukto bhaviṣyāmi sukhī cety ātmagrahalakṣaṇād adhyavasāyāt pravartate | na punar ātmanā galahastitaḥ | sa cānādyavidyāparamparāyātaḥ pūrvāparayor ekatvāropako mithyāsaṅkalpo bādhite 'py ātmany avyāhataprasara iti katham apravṛttiḥ | nanu

nairātmyavādapakṣe [tu] pūrvam evāvabudhyate |
madvināśāt phalaṃ na syān matto 'nyasyāthavā bhaved ||

iti | apravṛttir evāstv iti cet | astu ko doṣaḥ | yady ayam ātmagraho nirviṣayo 'pi pravṛttim anākṣipya kṣaṇam api sthātuṃ [na] prabhavati | yathā hi jātasyāvaśyaṃ mṛtyur iti jātavato 'py apratikriyaputrādimaraṇe sorastāḍam ākrando maraṇādau ca yatnaḥ śokodrekāt | evam avidyodrekād eva nairātmyaṃ jānann api pravartate | na sukham āsta iti kim atra kriyatām | avidyāyāḥ pravartanaśakter avāryatvāt | pratyabhijñā ca pūrvam eva dhvastā | kāryakāraṇabhāvaniyatā paścādbhāvipūrvabhāvitā | sā ca kṣaṇike 'py aviruddhā | upādānopādeyatā ca kramisvasaṃvedanajñānadvayena sākṣātkṛta tatpṛṣṭhabhāvinā niścīyata iti, asaty apy ātmani pratisandhātari kāryakāraṇagrahaṇādaya upapadyamānā nātmānam upasthāpayituṃ prabhavanti | ato 'rthāpattir api na kṣameti bhāgyahīnamanorājyam iva sthirasiddhir viśīryata eva | tathā ca kṣaṇabhaṅgasandehe sattvādyanumānaṃ prāptāvasaram ||

Sthirasiddhidūṣaṇaṃ samāptam ||

Citrādvaitaprakāśavādaḥ

69a

|| namas tārāyai ||

dig eṣā svaparāśeṣaprativādipra
sādhanī |
citrādvaitamatābodhadhvāntastomakadarthinī ||

iha khalu sakalajaḍapadārtharāśau pratyākhyāte nirākṛte ca nirākāravijñānavāde pratihate cālīkākārayogini pāramārthikaprakāśamātre samyagunmūlite ca sākāravijñānālīkatvasamārope pratisantānaṃ ca svapnavad abādhitadehabhogapratiṣṭhādyākāraprakāśamā
trātmake jagati vyavasthite yasya yadā yāvad ākāracakrapratibhāsaṃ yadvijñānaṃ parisphurati tasya tadā tāvad ākāracakraparikaritaṃ tadvijñānaṃ citrādvaitam iti sthitiḥ | tad evaṃ citram advaitaṃ vijñānam iti padatrayam iha pratyupasthitam ||

atra ca vipratipattir nāma kiṃ citratāyām advaite vijñānatve sarvatraiveti vikalpāḥ ||

na tāvad asau citrasvarūpānusāriṇī bhavitum arhati, tanmātrasya sarvajanānubhavasiddhatvāt, anyathā śaśaviṣāṇādāv iva jaḍam idam alīkaṃ vijñānaṃ veti vipratipattīnām anavakāśaprasaṅgāt |

nāpi vijñānatve vivādaḥ kartum ucitaḥ,

sahopalambhaniyamād
93

ityādinā pūrvam eva nīlādīnāṃ sākāravijñānatvaprasādhanāt | ata eva sarvatrāpi vimatir asaṅgatā, sākāravijñānasiddhāv eva citrādvaitavādāvatārāt | tasmāc citrateyam advaitavirodhinīti vyāmohād ekatva eva vipratipatirvipratipratir iti tatra prasādhanaṃ sādhanam idam ucyate ||

yat prakāśate tad ekam | yathā citrākāracakramadhyavartī nīlākāraḥ | prakāśate cedaṃ gauragāndhāramadhurasurabhisukumārasātetarādivicitrākārakadambakam iti svabhāvahetuḥ | na tāvad asyāsiddhir abhidhātuṃ śakyate, pratyakṣapramāṇaprasiddhasadbhāve vijñānātmakanīlādyākāracakre dharmiṇi prakāśamānatāyāḥ pratyakṣasiddhatvāt | na cāsya hetor viruddhatā sambhavati, vicitrākāramadhyavartini nīlākāre dṛṣṭāntadharmiṇi prakāśamānatālakṣaṇasya sādhanasya dṛṣṭatvāt | nanu caikatve sādhye yad aparam ekatvādhikaraṇaṃ tad iha dṛṣṭāntīkartum ucitam | na cāsya nīlākārasya ekatā vidyate, viruddhadharmādhyāsaprasiddhasyānekatvasya sambhavāt | deśakālākārabhedo hi viruddhadharmādhyāsaḥ | tataś ca yathā citratākāracakrasyākārabhedato bhedas tathā nīlākārasyāpi deśabhedato bhedaḥ | tad ayaṃ sādhyaśūnyo dṛṣṭānto hetuś ca vipakṣe paridṛśyamāno | yadi tatraiva niyatas tadā viruddhaḥ tatrāpi sambhave 'naikānta iti cet ||

atrocyate | yadi deśabhedato vijñānātmakasthūlanīlākārasya bhedas tadāsya pratiparamāṇudeśabhede bhedasambhavāt paramāṇupracayamātrātmako vijñānātmakasthūlanīlākāraḥ syāt | tathā ca sati sarveṣāṃ vijñānātmakanīlaparamāṇūnāṃ svasvarūpanimagnatvena saṃtamasanimagnānekapuruṣavad vyativedanābhāvāt sthūlanīlākhaṇḍalakapratibhāsābhāvaprasaṅgaḥ |

na ca svasvarūpanimagnatvenāpy anyenānyasya vedanaṃ yujyate, yena sthūlapratibhāsaḥ saṅgataḥ syāt, grāhyagrāhakalakṣaṇayoḥ purastād apakartavyatvāt |

na caivaṃ vaktavyam paramāṇūnāṃ svasvarūpanimagnatve 'py ekopādānatayā puñjātmaiva sthūlaḥ sthūlam ātmanaṃ jñāsyatīti, saty apy ekopādānatve svasvarūpanimagnatvād eva sthūlavyavasthāpakasya bhinnasyātmano 'nyonyam vā grāhyāgrāhakabhāvasyāyogāt | tādātmyena vyativedanasya cānabhyupagamāt |

vargo vargaṃ veti

ity asyānupadatvāt | na ca yathā bāhyārthavāde sthūlaikākārajñānapratibhāsa eva bāhyaparamāṇupracayapratibhāsavyavasthā gatyantarābhāvāt, tathā jñānaparamāṇuvyavasthā[nne]pakasthūlaikākārayogivijñānāntarasyānabhyupagamāt | abhyupagame vā tasyaiva dṛṣṭāntatvāt | tasmād yāvad yāvat pratibhāsas tāvat tāvat sthūlatayaiva vyāptaḥ | asthūle paramāṇau sthūlanivṛttimātre ca pratibhāsasya dṛśyānupalambhabādhitatvāt | yathā prasiddhānumāne sattvaṃ kṣaṇikatvena vyāptaṃ kramākramkāritvenāpi, kṣaṇikatvābhāvāc ca kramākramanivṛttau nivartamānaṃ kṣaṇikatve niyataṃ sidhyati, tathātrāpi prakāśamānatvaṃ sādhanam ekatvenāpi sthaulyenāpi, ekatvābhāvāc ca vipakṣāt paramāṇupuñjātmana ekatvanivṛttimātrātmanaś ca svaviruddhopalambhāt sthaulyasya vyāpakasya nivṛttau nivartamānam ekatveekatvaṃ niyataṃ sidhyati | tataś ca yathā bahirvyāptipakṣe ghaṭe dṛṣṭāntadharmiṇi viparyayabādhakapramāṇabalāt sattvaṃ kṣaṇikatvaniyatam avadhāryadhārya sattvāt pakṣe kṣaṇikabhaṅgasiddhiḥ, tathātrāpi nīlākāre dṛṣṭāntadharmiṇi viparyayabādhakapramāṇabalād eva prakāśamānatvam ekatvaniyatam avagamya prakāśamānatvād vicitrākāracakrasādhyadharmiṇy ekatvasiddhir iti na dṛṣṭāntasya sādhyaśūnyatvam | nāpi hetor viruddhatā | na cānaikāntikatā || nanv ekatve sādhye tatpracyutir dvitvaṃ ca vipakṣaḥ, tasmāc ca vipakṣād dhetuvyatirekapratipattyavasare kiṃ vipakṣātmā prakāśate na vā | pratibhāsapakṣe prakāśamānatvasya hetoḥ sādhāraṇānaikāntikatā, vipakṣe 'pi dṛṣṭatvāt | atha na prakāśate tadā sandigdhavyatirekitvam, kuto vyatireka ity avadher evāprakāśamānaśarīratvāt katham ataḥ sādhyasiddhipratyāśā | atrocyate | iha dvividho vijñānānāṃ viṣayaḥ grāhyo 'dhyavaseyaś ca | pratibhāsamāno grāhyaḥ | agṛhīto 'pi pravṛttiviṣayo 'dhyavaseyaḥ | tatrāsarvajñe 'numātari sakalavipakṣapratibhāsābhāvān na grāhyatayā vipakṣo viṣayo vaktavyaḥ, sarvānumānocchedaprasaṅgāt, sarvatra sakalavipakṣapratibhāsābhāvāt tato vyatirekāsiddheḥ | pratibhāse ca deśakālasvabhāvāntaritasakalavipakṣasākṣātkāre sādhyātmāpi virākaḥ sutarāṃ pratīyata ity anumānavaiyarthyam | tasmād apratibhāse 'py adhyavasāyasiddhād eva vipakṣād dhūmāder vyatireko niścitaḥ | tat kim artham atra vipakṣapratibhāsaḥ prārthyate | yadi punar asyādhyavasāyo 'pi na syāt tadā vyatire4a 94ko na niścīyata iti yuktam, pratiniyataviṣayavyavahārābhāvāt ||

nanv asminmate vastvavastvātmakasakalavipakṣapratipattisambhavāt tato hetuvyatirekaḥ saṃpratyetuṃ śakyata eva | na ca pratibhāsamātreṇa sattvaprasaṅgaḥ, arthakriyākāritvalakṣaṇatvāt sattvasya | tvanmate tu prakāśa eva vastutvam | ato vipakṣayor ekatvapracyutidvitvayoḥ pratibhāse prakāśamānatvasādhanasya vipakṣasādhāraṇatā | apratibhāse ca sandigdhavyatirekitvam iti codyaṃ duruddharam eveti cet | tad etad asaṅgatam | tathā hi dhūmādir avahnyāder vipakṣād vyāvṛtto vahnyādiniyataḥ sidhyati | , tasya ca vastvavastvātmakasakalavipakṣapadārtharāśeḥ svarūpanirbhāsa iti kiṃ nirvikalpajñāne kalpanāyāṃ vā | nirvikalpe cet | pratibhāsa iti ca ko 'rthaḥ | kiṃ nirākāre jñāne sakalavipakṣādisvarūpasya sākṣāt sphuraṇam, yadi vā tadarpitabuddhisvabhāvabhūtasadṛśākāraprakāśaḥ, atha samanantarapratyayabalāyātabuddhigatabāhyasadṛśākārapratibhāsaḥ, āhosvid buddher ātmabhūtavipakṣasadṛśālīkākāraparisphūrtiḥ | na tāvad ādyaḥ pakṣo yuktaḥ, deśakā4b @../work/capv-ngmpp-b21_31-transcript.xml#tef-1346fVjlasvabhāvaviprakṛṣṭānāṃ padārthānām arvācīne jane nirākāre ca jñāne sphuraṇāyogād ity asyārthasya śāstre eva vistareṇa prasādhānāt | sphuraṇe sādhyasyāpi prakāśanaprasaṅge 'numānavaiyarthyasya pratipādanāt | nāpi dvitīyaḥ pakṣaḥ, deśādiviprakṛṣṭatvād eva sākṣātsvākārasamarpaṇasāmarthyābhāvāt | na ca tṛtīyaḥ saṅgataḥ, sādṛśyasambhave 'pi samanantarabalād evāyātasya bāhyena saha pratyāsatter abhāvāt | na caturtho 'pi prakāraḥ sambhavati, asatprakāśayor virodhāt, sphurato 'līkatvāyogāt | tathā hy asatprakāśa iti kim asadīśvarādeḥ khyātiḥ, bhāsamāno vā ākāro 'san, san vā na kaścit khyātīti vivakṣitam | tatra yasya padārthasya svarūpaparinirbhāsaḥ sa katham asann iti prāṇadhāribhir abhidhātavyaḥ | sphurataḥ keśoṇḍukākārasya bāhyarūpatayā bādhyatve 'pi jñānarūpatayārthatvasya ācāryeṇa pratipāditatvāt grāhakābhimatanirākāraprakāśasyāpy asattvābhidhānaprasaṅgāt || pratibhāse 'pi bādhanād asatyatvam iti cet | kiṃ tad bādhakam, pratyakṣam anumānaṃ vā | yady ekatra svarūpasā4b-end kṣātkāriṇi pratyakṣe 'viśvāsaḥ katham anyatra bādhake svarūpāntaraprakāśa eva nirvṛttis tatpūrvakam anumānaṃ ca sutarām aviśvāsabhājanam iti na bādhakavārtāpi | yad āhur guravaḥ

yasya svarūpanirbhāsas tad evāsāt kathaṃ bhavet |
bādhāto yadi sāpy ekā pratyakṣānumayor nanu ||
pratyakṣe yady aviśvāsa ekatrānyatra kā gatiḥ |
tatpūrvam anumānaṃ ca katham āśvāsagocaraḥ || iti | 95

nanu

dṛṣṭam eva dvicandrādipratibhāse 'pi bādhitam |
na dṛṣṭe 'nupapannatvaṃ tajjñātam api bādhyate ||96

iti cet | na | bādhyasyāpratibhāsanāt | pratibhāsinaś cābādhyatvāt | tathā hi

buddhyākārasya nirbhāso bādhā bāhyasya vastunaḥ |
sphūrtāv apy aviśvāse kva viśvāsa iti kīrtitam ||97

etena bhāsamāno vākāro 'sann iti dvitīyo 'pi pakṣaḥ pratikṣiptaḥ, pratibhāsād eva sattāsiddher bādhakāvakāśābhāvāt |

tathā san vā kaścin na khyātīti tṛtīyasaṅkalpo 'pi vyākulaḥ, prakāśavyāptatvāt sattāyāḥ | aprakāśasyāsattayā grastatvāt ||

nanu prakāśo nāma vastunaḥ sattāsādhakaṃ pramāṇam | na ca pramāṇanivṛttāv arthābhāvaḥ | arthakriyāśaktis tu sattvam | tac cāprakāśasyāpi na virudhyata iti cet | satyam etat | bahirarthavāde 'prakāśasyāpi sāmarthyābhyupagamāt | keśoṇḍukādipratibhāse 'dhyavasitasyārthakriyāśaktiviyogād evābhāvasiddheḥ | sarvathā bahirabhāve tu jñānasya prakāśāvyabhicārāt tāvataiva sattve kim arthakriyayā |

katham anyahṛdaḥ sattvaṃ prakāśād eva nāsya cet |
nārthakriyāpi sarvasmai kvacic ced bhāsanaṃ na kim ||98

iti | nirvikalpe tāvat svasaṃvedanasiddhasvākāram antareṇa vipakṣādayo na parisphuranti | athāmī vikalpe pratibhāsanta iti dvitīyaḥ saṅkalpo 'bhyupagamyate, asminn api pakṣe pratibhāsamāna ākāro 'sādhāraṇo 'śabdasaṃsṛṣṭatayā svasaṃvedanatādātmye praviṣṭatvād vastusann eva | adhyavseyatā vipakṣādayo gṛhyanta iti cet | tadāpi teṣāṃ svarūpasya nirbhāso 'sti na vā | nirbhāse pratyakṣasiddhataiva, nāsatkhyātiḥ | śāstre 'pi

svarūpasākṣātkāritvam eva pratyakṣatvam

uktam | tasya cetarapratyakṣeṣv iva vikalpe 'pi svīkāre viruddhavyāptopalambhena vikalpabhrāntatvayor dūram apāstatvād vikalpe 'pi tvanmate pratyakṣatvam akṣatam | tat kathaṃ tatsiddhasya pratyakṣāntarānumānābhyāṃ bādhābhidhānam, tayor api svarūpāntaraprakāśapauruṣatvāt || atha vikalpabhrāntatvayor vyāpakaviruddhayoḥ sambhavāt vikalpe pratyakṣatvam evāsambhavi | nanv asya pratyakṣatvam asambhavīti svarūpasākṣātkāritvam asambhavīty uktam | atha vipakṣādir artho 'smin prakāśata iti vācā svarūpasākṣātkāritvaṃ kathitam iti mātā me bandhyeti vṛttāntaḥ | iṣyate ca tvayā vipakṣādisvarūpasākṣātkāritvaṃ vikalpasyeti pratyakṣatānatikramaḥ, apratyakṣatve vastusvarūpasphuraṇāyogāt | tataś ca tatpratibhāsino 'pi rūpasya sata eva khyātir nāsatkhyātiḥ | na ca tad eva vikalpe parisphuradrūpam asatām īśvarādīnāṃ svarūpam, asattvasyaivābhāvaprasaṅgāt | svarūpasphuraṇe 'py asattve 'nyatrāpi prakāśiny anāśvāsāt | tato yat sākāravāde jalpitam

nityādayaḥ santa eva syuḥ

iti tadātmana eva patitam |99 yad āhur guruvaḥ

svarūpasākṣātkaraṇād adhyakṣatvaṃ na cāparam |
vikalpabhramabhūmitvam ata eva hi bādhitam ||100
yadi nādhyakṣatā tasya rūpanirbhāsa eva na |
tatas tadasadīśādi pratibhātīty asaṅgatam ||
yadi tu pratibhāseta rūpam asya sad eva tat |
tad asat pratibhātīti tac ca bhāty asad eva vaḥ || 101

athādhyavasāye 'dhyavaseyasvarūpasya pratibhāso nāstīty ucyate | na tadā kasyacid adhyavasāyaḥ | katham ataḥ pratiniyatavastuvyavasthāsiddhiḥ | kiṃ ca ko 'yam adhyavasāyo nāma | kiṃ vyāvṛttibhedaparikalpitasya prakāśāṃśasya, svākārāṃśasya, alīkākārasya, bāhyavastuno 'vastuno vā sphuraṇam adhyavasāyārthaḥ | yadi vā svākāre bāhyāropaḥ, bāhye vā svākārāropaḥ, svākārabāhyayor yojanā, tayor ekīkaraṇam ekapratipattir abhedena pratipattiḥ, bhedāgraho 'dhyavasāyārtha iti vikalpāḥ | tatra na tāvad ādimau pakṣau kalpanām arthaḥ | svarūpe sarvasyaiva sphuraṇasya nirvikalpatvād avasāyānupapattiḥ | itarathā nirvikalpakajñānābhāvaprasaṅgāt | alīkasphuraṇaṃ tu prāk pratyākhyātam | saty api sphuraṇe 'sphuṭatvān nirvikalpakam etat | dvicandrādijñānavat | astu svagrāhye tannirvikalpakam, bāhye tu adhyavaseye adhyavasāya iti cet | na | tatsambandhābhāvāta, tadapratibhāsāc ca | anyathātiprasaṅgād ity uktaprāyam | bāhyavastusvarūpasphuraṇe tu pratyakṣapratipattir evāsāv iti ko 'dhyavasāyaḥ | avastusphuraṇaṃ punas tridhā vikalpya prāg eva pratyākhyātam | svākāre tu bāhyāropo na sambhavaty eva | tathā hi jñānaṃ kenacid ākāreṇa satyenālīkena vopajātaṃ nāma | bāhyāropas tu tadākāre tatkṛto 'nyakṛto vā syāt | tatkṛtatve na tāvat tatkāla eva vyāpārāntaram anubhūyata iti kutas tadāropaḥ | kālāntare ca svayam evāsat kasya vyāpāraḥ syāt |

dvitīyapakṣe jñānāntaram api nākārāroparāgasaṅginīm utpattim antareṇa vyāpārāntareṇa kvacit kiñcitkaraṃ nāma | tad etad arvācīnajñānasadṛśākāragocarīkaraṇe 'pi na bāhyāropavyāpāram aparaṃ spṛśati tadākāraleśānukāram apahāya | na ca śabdāmukhīkaraṇam atirikto vyāpāraḥ, śabdākārasyāpi svarūpa evāntarbhāvād iti nākārād anyo jñānavyāpāraḥ | āropyamāṇaś cāsāv artho bāhyaḥ | tatra buddhau yadi svarūpeṇa sphurati satyapratītir evāsau, ka āropaḥ | atha na parisphurati tathāpi ka āropaḥ | sphuraṇe vādhikaraṇabhūtasvākārātiriktasyāropyamāṇākārasyāpi pratibhāsaprasaṅgaḥ |102

tadākārasphuraṇam eva tasya sphuraṇam iti cet | na | tasyāropaviṣayatvāt | na hi marīcisphuraṇam eva jalasphuraṇam iti na svākāre bāhyāropaḥ |

ata eva bāhye svākārāropo nāsti, āropaviṣayasya bāhyasyāsphuraṇāt |

tata eva svākārabāhyayor yojanāpy asambhavinī, yogyayor apratibhāsāt |

na caikīkaraṇam adhyavasāyaḥ | ko 'yam ekīkaraṇārthaḥ | yady ekatāpatau prayojakatvaṃ tadāropyāropaviṣayayoḥ kadācid ekībhāvābhāvād asambhava eva | na hi śaśaviṣāṇe kāraṇaṃ kiñcit | na ca pūrvam anekam ekatām etīti kṣaṇikavādinaḥ sāṃpratam | arthāntarotpattimātraṃ tu syāt | na ca tadupalabdhigocaro 'nyatrāropaviṣayāt svākārāt | na ca tāvatāpy arthasya kiñcid iti katham ekīkaraṇam |

athaikapratītir adhyavasāyaḥ | tathāpi na dvayor ekapratipattir adhyavaseyānubhavābhāvāt | na ca dvayoḥ pratītir ity evādhyavasāyaḥ nīlapītavat |

na cābhedena pratītir adhyavasāyaḥ | yataḥ paryudāsapakṣe aikyapratītir uktā bhavati | sā ca prayuktā, adhyavaseyapratyabhāvāt | bhedena pratītiniṣedhamātre 'pi na bāhyasya pratītir ukteti kutas tadadhyavasāyaḥ | yadi hi bāhyaṃ prakāśeta ekatvenānekatvena vā satā asatā vā pratītir iti yuktam |

sarvākāratatsvarūpatiraskāreṇa sā pratītir ity ekapratītir iti cet | tatsvarūpatiraskāre tarhi tadapratibhāsanam eva | kasyacid aṃśasya pratibhāsanād iti cet | na | niraṃśatvād vastunaḥ sarvātmanā pratibhāso 'pratibhāso veti śāstram evātra vistareṇa parīkṣyate | na ca bhedāgraho 'dhyavasāyo vaktavyaḥ | tathā hi kiṃ bāhye gṛhyamāṇe 'grahyamāṇe vā | na ca prathamaḥ pakṣaḥ, bāhyagrahaṇasya pratikṣiptatvāt | grahaṇe vādhyavasāyasya pratyakṣatāprasaṅgāt | agṛhyamāṇe tu bāhye pravṛttiniyamo na syā72 t, anyeṣām api tadānīm agrahaṇād anyatrāpi pravṛttiprasaṅgāt |

trilocano 'pīttham adhyavasāyaṃ dūṣayati | ko 'yam adhyavasāyaḥ | kiṃ grahaṇam, ahosvit karaṇam, uta yojanā, atha samāropaḥ | tatra svābhāsam anartham arthaṃ kathaṃ gṛhṇīyāt, kuryād vā vikalpaḥ | na hi nīlaṃ pītaṃ śakyaṃ grahītuṃ kartuṃ vā śilpakuśalenāpi | nāpy agṛhītena svalakṣaṇena svākāraṃ yojayitum arhati vikalpaḥ | na ca svalakṣaṇaṃ vikalpagrahaṇagocaraḥ | na ca svākāram anartham artham āropayati | na tāvad agṛhītasvākāraḥ śakya āropayitum iti tadgrahaṇam eṣitavayam | tatra kiṃ gṛhītvā āropayati, atha yadaiva svākāraṃ gṛhṇati tadaivāropayati | nādyaḥ | na hi kṣaṇikaṃ vikalpavijñānaṃ kramavantau grahaṇasamāropau kartum arhati | uttarasmiṃs tu kalpe 'vikalpasvasaṃvedanapratyakṣād vikalpākārād ahaṅkārāspadād anahaṅkārāspadaṃ samāropyamāṇo vikalpena svagocaro na śakyo 'bhinnaḥ pratipattum | nāpi bāhyasvalakṣaṇaikatvena śakyaḥ pratipattum, vikalpākāre svalakṣaṇasya bāhyasyāpratibhāsanād iti |

vācaspatir apy adhyavasāyaṃ pratikṣipati | anarthaṃ svābhāsam artham adhyavasyatīti nirvacanīyam etat | nanv ayam āropayatīti kiṃ vikalpasya svarūpānubhava evāropaḥ, uta vyāpārāntaraṃ svarūpānubhavāt | na tāvat pūrvaḥ kalpaḥ, anubhavasamāropayor vikalpāvikalparūpatayā dravakaṭhinavat tādātmyānupapatteḥ | vyāpārāntaratve tu kramaḥ samānakālatā vā | na tāvat kramaḥ, kṣaṇikasya vijñānasya kramavadvyāpārāyogāt | akṣaṇikavādinām api buddhikarmaṇor viramya vyāpārānupapatteḥ na kramavadvyāpārasambhavaḥ | anubhavasamāropau samānakālāv iti cet | bhavatu samānakālatvaṃ kevalam | ātmā svabhāvasthita eva vedyaḥ, parabhāvena vedane svarūpavedanānupapatteḥ | tathā cātmā jñānasya grāhyagrāhakākāro 'nubhūto 'rthaś ca samāropitaḥ | na tv ātmā vedyamānaḥ samāropito nārthaḥ samāropyamāṇaḥ pratyakṣavedyaḥ | sa ca samāropaḥ sato 'sato vā grahaṇam eva | na ca jñānātiriktasya grahaṇaṃ sambhavatīty upapāditam |

svapratibhāsasya bāhyād bhedāgraho bāhyasamāropas tato bāhye vṛttir iti cet | sa kiṃ gṛhyamāṇe bāhye na vā | na tāvad gṛhyamāṇe | uktaṃ hy etan na tadagrahaṇaṃ sambhavatīti | agṛhyamāṇe tu bhedāgrahe na pravṛttiniyamaḥ syāt, anyeṣām a73a @#tef-2658EXBpi tadānīm agrahād anyatrāpi pravṛttiprasaṅgād iti |103 tasmād yathā yathāyam adhyavasāyaś cintyate tathā tathā viśīryata eva | tathā vikalpāropābhimānagrahaniścayādayo 'py adhyavasāyavat svākāraparyavasitā eva sphuranto bāhyasya vārtāmātram api na 136 jānantīty adhyavasāyasvabhāvā eva śabdapravṛttinimittabhede 'pi, tat kathaṃ yuktyāgamābahirbhūto104 'nātmāsphuraṇam ācakṣīta |

nanv evaṃ vikalpādīnām a
sambhave 'py anātmaprakāśakatvānabhyupagame sarvajanaprasiddhavidhipratiṣedhavyavahārocchedaprasaṅga iti lokavirodhaḥ | vikalpa ity adhyavasāya ity āropa ity abhimāna iti graha iti niścaya ityādikaṃ śāstre pratipadaṃ pratipāditam, tatsiddhaṃ ca bahirarthādikam abhyupagatam ity ācāryavirodhaḥ | nyāyavirodhaś ca | tathā hi sarvair eva prakāśair aviparītasvarūpasaṃvedanād bhrānter atyantam abhāvaḥ syāt | tataś ca sarvasattvāḥ sadaiva samyaksambuddhā bhaveyuḥ |

vikalpikā buddhir brāntiḥ, svapratibhāse 'narthe 'rthādhyavasāyād iti cet | katham avasīyamānas tayā so 'rtho na prakāśate | prakāśamāno vā katham asau tasyāṃ na prakāśate | atha prakāśata eva, tadārthasya tādātmyaprasaṅgaḥ | asati cārthe sā na
syāt | abhūn māndhātā, bhaviṣyati śaṅkho 'styātmā, nityaḥ śabda iti sarvātmanā ca niścayaḥ syāt | gaur iti spaṣṭena ca svena lakṣaṇena prakāśeta | svalakṣaṇe ca saṅketāyogāt vikalpikaiva sā buddhir na syāt | tasmād aśeṣagovyaktisādhāraṇena gotvena gobuddhir alīkena sābhilāpena viplavāt prakhyātīti tathā prakāśanam asyā gavārthāvasā
ya ity eṣṭavyam | evaṃ hy ete doṣā na syuḥ, apratibhāsamānasyāpi svalakṣaṇasya bhrāntyāvasāyād iti ||

atrābhidhīyate | na tāval lokaśāstraviro10a dhau, agṛhīte 'pi bāhye pravṛttinivṛttyādisamarthanāt svaparavādiduratikramādhyavasāyasvarūpanirvacanāt |

nyāyavirodhasya tu gandho 'pi nāsti | tathā hi kā punar ayaṃ bhrāntir asatkhyātir atasmiṃs tadgraho vā
yadabhāvād idānīm eva muktir āsajyate | na tāvad ādyaḥ pakṣaḥ, asatkhyāteḥ pratyākhyānāt | yad āhur guruvaḥ

yasya svarūpanirbhāso bādhakād yadi tan na sat |
bādhake 'pi ka āśvāsaḥ svarūpāntarabhāsini ||
anyasvarūpopanayāt tatsvarūpanivāraṇam |
tatrāpi saṃśayo jātaḥ pūrvabādhopalabdhitaḥ ||
iyam evāgrahe bādhā nādyajasyāparā yadi |
asyāḥ pūrvaiva bhavatu rūpanirbhāsanaṃ samam ||
73b @#tef-2658flgnānyā ca bhāvinīty atra pramāṇaṃ kiñcid asti vaḥ |
api svarūpanirbhāse yadā bādhakasambhavaḥ ||
anirbhāse svarūpasya hetuśodhanaviplave |
bādhaśaṅkāvinirbhāse 'py evaṃ ced viplavo mahān ||
iti ||105

śāstre ca atasmiṃs tadgrahāt svapratibhāse 'narthe 'rthādhyavasāyād dṛśyavikalpyayor ekīkaraṇād bhrāntir uktā | tām ayaṃ samarthayitum asamarthaḥ svātantryeṇālīkasphuraṇaṃ bhrāntir iti kāvyaṃ viracayya vistārayati |
nanv atasmiṃs tadgraho 'pi bhramaḥ svā10b kāraparyavasitajñānād atirikto bahubhir bahudhā vicārya pratyākhyātaḥ | tat kathaṃ tasminn api pakṣe na bhrāntikṣatir yenedānīm eva muktiprasaṅgo na syād iti cet | tad etad bhagavato bhāṣyakārasya matavidveṣaviṣavyākulavikrośitam atikātarayati kṛpāparavaśadhiyaḥ | tathā hi samanantarapratyayabalāyātasvapratibhāsa
viśeṣavedanamātrād agṛhīte 'pi paratra pravṛttyākṣepo 'dhyavasāyaḥ | na cāsau pūrvoktavāgjālaiḥ pratihantuṃ śakyaḥ, sarvaprāṇabhṛtāṃ pratyātmaviditatvāt, kaiścid apy anudbhinnatvāt | ayam eva ca saṃsāras tatkṣayo mokṣa iti kvedānīm eva tadvārtāpi | tathā hi vicitrānādivāsanāvaśāt prabodhakapratyayaviśeṣāpekṣayā vikalpaḥ kena
cid ākāreṇopajāyamāna eva bahirmukhapravṛttyanukūlam arthakriyāsmaraṇābhilāṣādiprabandham ādhatte | tataḥ puruṣārthakriyārthino bahirarthānurūpāṇi pravṛttinivṛttyavadhāraṇāni bhavanti | pṛthagjanasantānajñānakṣaṇānāṃ tādṛśo hetuphalabhāvasya niyatatvāt | aniścitārthasambandhavikalpakāle 'pi sada10b-end sattānirṇayādipravṛttiprasavaḥ | tatra yadubhayathā pravṛttisādhanasāmarthyam asya svahetubalāyātam ayam eva pravṛttiviṣayatvāropo 'dhyavasāyāparanāmā | yathā candrādijñānasya bhrāntasyābhrāntasya vā taddarśanāvasāyajananam eva grahaṇavyāpāraḥ |

svavid apīyam arthavid eva kāryato draṣṭavyeti
106

nyāyāt | tathā vikalpasyāpy agnir atretyādinākāreṇotpadyamānasya pravṛttyākṣepakatvam eva bāhyāvasānaṃ nāma | yathā ca nirvikalpadvicandrādyākārataiva tathāvasāyasādhanī, evam avasāyasyāpi tādṛśākārataiva viṣayāntaravimukhapravṛttisādhanī ||

nanu tathā ca tac ca tena pratipādyate na ca tajjñāne tat prakāśata iti śapathenāpi na saṃpratyaya iti cet | asambaddham etat | na hy adhyavasāyād bāhyasya paṭāder vastuno bādhakāvatārāt pūrvasandigdhava74a stubhāvasya kṣaṇikāder avastuno vā śaśaviṣāṇāder asphuraṇe 'pi siddhipratibandho brahmaṇāpi pratividhātuṃ śakyaḥ | dvividho hi viṣayavyavahāraḥ, pratibhāsād adhyavasāyāc ca | tad iha pratibhāsābhāve 'pi parāpoḍhasvalakṣaṇāder adhyavasāyamātreṇa viṣayatvam uktam, sarvathā nirviṣayatve pravṛttinivṛttyādisakalavyavahārocchedaprasaṅgāt | tataś ca tena ca tat pratipādyate na ca jñāne
tatprakāśa iti saṅgatir asty eva, prakāśyaprakāśakabhāvābhāve 'py adhyavaseyādhyavasāyakabhāvenāpi viṣayaviṣayibhāvopapatteḥ |

nanu yadi nādhyavaseyapratītis tadāgṛhīte 'pi svalakṣaṇādau pravṛttir iti sarvatrāviśeṣeṇa prasajyeta, sarvatrāgṛhītatvena viśeṣābhāvāt | tataś ca prāptir api nābhimatasya niyamenety anumānam api viplutam |
atra brūmaḥ | yady adhyavaseyam agṛhītaṃ viśvam apy agṛhītam, tathāpi niyataviṣayaiva pravṛttir na sarvatra, tathābhūtasamanantarapratyayabalāyātaniyatākāratayā niyataśaktitvād vikalapasya | niyataśaktayo bhāvā hi pramāṇapariniṣṭhitasvabhāvāḥ, na śaktisāṅkaryaparyanuyogabhājaḥ, asadutpattivat | sarvatrāsattve 'pi hi bījād aṅkurasyaivotpattiḥ,
tatraiva tasya śakteḥ pramāṇena nirūpaṇāt | tathehāpi hutavahākārasya vikalpasya dāhapākādyarthakriyārthinas tatsmaraṇavato hutavahaviṣayāyām eva pravṛttau sāmarthyaṃ pramāṇapratītaṃ katham atiprasaṅgabhāgi | pratyāsatticintāyāṃ ca tāttvikasyāpi vahner jvaladbhāsvarākā13a ratvaṃ vikalpollikhitasyāpīti, tāvatā tatraiva pravartanaśaktir jvalanavi
kalpasya na jalādau ||

nanu ca sādṛśyāropeṇa kiṃ svākārasya bāhye svākāre vā bāhyasyāropaḥ | ubhayathāpy asaṅgatiḥ, āropyāropaviṣayayoḥ svākārabāhyayor dvayor grahaṇāsambhavād iti cet | na vayam āropeṇa pravṛttiṃ brūmaḥ | kiṃ tarhi, svavāsanāparipākavaśād upajāyamānaiva sā buddhir apaśyanty api bāhyaṃ bāhye pravṛttimātanotīti viplu
taiva saṃsārātmikā ca | yat śāstraṃ

na jñāne tulyam utpattito dhiyaḥ |
tathāvidhāyāḥ

iti | tasmān na rūpyādivad āropadvāreṇa pravṛttir api tu tathāvidhākārotpattipratibaddhaśaktiniyamāt | na ca vicārakasya vastvadarśananiścayād apravṛttiḥ saṅgacchate | darśane 'pi hi pravṛttir arthakriyārthitayā | arthakriyāprāptiś ca vastusattāniyame | sa ca niyamo yathā darśanād vastupratibandhakṛtaḥ, tathā vi74b kalpaviśeṣād api pāramparyeṇa vastuprativastupratibandhakṛta ity adarśane 'pi adhyavasāyāt pravṛttir yujyata iti nānumānam anavasthitam | etena tac ca na pratīyate, tena cābhedābhāsanam ity upālambho 'sambhavīty upadarśitam13b , apratibhāse 'pi pravṛttiviṣayīkaraṇam ity abhedādiniṣṭhāyā darśitatvāt | tasmād avicāraramaṇīyo 'tasmiṃs tadgraha eva bhrāntir āropāparanāmā, tatkṣayaś ca mokṣa
iti yuktam |

yad āhur guruvaḥ

tasmāt pravṛtter ākṣepe vikalpākārajanmani |
mato jalādyāropo 'pi satyāsatyasamaś ca saḥ ||
tato yady api tattvena nāropo nāma kasyacit |
vyavahārakṛtas tv eṣa pratiṣeddhuṃ na śakyate ||
marīcau jalavad yāvad anātmany ātmakalpanam |
bhrama eva hi saṃsāro nirvāṇaṃ tattvasaṃsthitiḥ ||
tataś ca yāvan na vicārasambhavo bhavo 'yam anyaḥ
śama ity ayaṃ nayaḥ |
vicāralīlālalite tu mānase bhavaḥ śamo vā ka iheti kathyatām ||107

tathā Āryamaitreyanāthapādā api

na cāntaraṃ kiṃcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanor iha |
tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām ||

Āryanāgārjunapādāś ca

nirvāṇaṃ ca bhavaś caiva dvayam eva na vidyate |
parijñānaṃ bhavasyaiva
nirvāṇam iti kathyate ||

iti sarvair eva prakāśair aviparītasvarūpasaṃvedane 'pi bhrāntivyavasthāsambhavād asti saṃsāraḥ ||

yad apy uktaṃ vikalpasyāviṣayaś ca bāhyam grahaṇaṃ cāsya śabdena saṃyojyeti vikalpatvam api duryojam, ā108tmani ca śabdayojanā nāstīti vikalpo nāma nāsty eva, tat kasya vikalpacinteti | atrābhidhīyate | ihāgnir atrety adhyavasāyo yathā
kāyikīṃ vṛttiṃ prasūte tathāgnir mayā pratīyata iti vācikīm api prasūte, etadākārānuvyavasāyarūpāṃ mānasīm api prasavati | evaṃ ca sati yathā vikalpenāyam artho gṛhīta iti niścayaḥ, tathā śabdena saṃyojya gṛhīta ity api, arthākāraleśavac chabdākārasyāpi sphuraṇāt | tasmād arthagrahābhimānavān mānavastāvad abhidhānasaṃyuktagrahaṇā
bhimānavān apīty avasāyānurodhād eva vikalpavyavasthā na tattvataḥ | yad āhur guravaḥ

na śabdaiḥ saṃsargaḥ kvacid api bahir vā manasi vākṣarākārākīrṇaḥ sphurati punar arthākṛtilavaḥ |
ubhāv apy ākārau yad api dhiya evādhyavasitir vidhatte tau bāhye vacasi ca vikalpasthitir ataḥ ||109
abhāne pratibhāne vā na cāropo 'pi kasyācit |
pratītyotpādabhedena vyavasthāmātramīdṛśaḥ ||
nirvi75a kalpād vikalpasya bhāve leśānukāriṇaḥ |
saṅketakārivacanād buddhyākāre viśeṣiṇi ||
saṅketaḥ kṛta ityāsthā tādṛk śabdaśrutau punaḥ |
pravṛttyākṣepabuddhyātmabhāve vācyavyavasthitiḥ || iti | 110

tasmād vastu vā ghaṭapaṭādi sandigdhavastu vā sādhakabādhakātikrāntam, avastu vātmadikkālākṣaṇikādikam adhyavasitam iti, apratibhāse 'pi pravṛttiviṣayīkṛtam ity arthaḥ | ayam eva cāropaikīkaraṇādhyava
sāyābhedagrahādīnām arthaḥ sarvatra śāstre boddhavyaḥ | tasmād adhyavasāyasyākāraviśeṣayogād agṛhīte 'pi pravartanayogyatā nāma yo dharmas tayā bāhyādhyavasāyayor grāhyagrāhakabhāvaś cet savṛttyā duṣpariharaḥ, tadā viṣayiviṣayabhāvo 'pi labdha ity adhyavasāyamātreṇa viṣayaviṣayitvam uktam iti yuktam | yad āha Alaṅkārakāraḥ

kathaṃ tadviṣa
yatvaṃ tatra pravartanād iti |

etena yad uktam, katham avasīyamānas tayā so 'rtho na prakāśyata ityādi, tan nirastam, tadaprakāśe 'pi tadadhyavasāyasya vyavasthāpitatvāt | asati cārthe sā na syād ity apy ayuktam, ātmāder adhyavaseyasya pratibhāsapratikṣepe buddhyā saha tādātmyābhāvāt | na ca sarvākāraniścayaprasaṅgadoṣaḥ saṅgataḥ | sarvākāraniścayo
hi sarveṣv ākāreṣu pravṛttikārakatvātmā niruktaḥ, na caikākārollekhino vikalpasyākārāntare pravartanaśaktir anubhavaviṣaya iti kutaḥ śabdapramāṇāntarānapekṣeti yuktam | tatra nirvikalpakaṃ spaṣṭapratibhāsatvād grāhakaṃ vyavasthāpyate | vikalpas tv aspaṣṭaikavyāvṛttyullekhād āropakādivyavahārabhājanam | yathā ca bāhye sati kvacid bhramavyavasthā
tathāntarnaye 'pi sarvatra | kevalaṃ bahirmukhapravṛtyapekṣayā kriyamāṇo nātmani kaścid bhrama ity uktaṃ bhavati | na ca gosvalakṣaṇaprakāśāvakāśaḥ, svākārasyaiva sphuraṇāt, svalakṣaṇe ca saṃketāyogāt | vikalpikaiva na syād iti tu svarūpāpekṣayā siddhasādhanam | bāhyāpekṣayā tv adhyavasāyavad vikalpikaiva sā buddhis tathā | tasmād aśeṣagovyaktisā
dhāraṇena gotvena gobuddhir alīkena sābhilāpena viplavāt prakhyātīti tathā prakhyānam asyā gavāvasāya ity eṣṭavyam ity api neṣṭavyam eva, caraṇam ardanādinā pratyavasthāne 'pi yuktiśāstravahirbhūtatvād etadabhāve 'pi kathitadoṣapradhvaṃsāt | na hi vikalpabuddhāv alīkākārasphuraṇam eva bāhyasyādhyavasāya iti kācid arthasaṅgatiḥ, arthasyeti sambandhānupapatteḥ bodhe ca 75b bhramābhāvāt pratyakṣataiva, katham adhyavasāyaḥ | apratibhāsamānasyāpi svalakṣaṇasya bhrāntyāvasāyād iti tu na budhyāmahe | avasāyena hi tadvittisparśe pratibhāsaḥ ko 'paraḥ | tadvittāv apy aspaṣṭatvād adhyavasāya ity apy ayuktam, tadrūpavittāv aspaṣṭatvasyaivābhāvāt |

jāto nāmāśrayo 'nyonyaś cetasāṃ tasya vastunaḥ |
ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi yat ||

ity ācāryaḥ smaryatām | na ca tadā
sau bhrāntir bhavitum arhati, vastusvarūpasyaiva nirbhāsāt || alīkavṛtter iti cet | saivāstu | bāhyasyāsphurato 'dhyavasāyaḥ katham | saiva sa iti cet | alīkam idam iti viduṣo bāhyādhyavasāyavyasthābhāvāt, bāhyāsphuraṇāt tadapratibaddhatvāc ca | pratibandhe 'pi tasyeti syāt, na punas tadadhyavasāyaḥ, tadasphuraṇasphuraṇayor api tadayogād ity alamim atinirbandhena | tad evam apratibhāsino 'pi vipakṣād adhyavasāyamātrasiddhād eva vyāvṛtto doṣatrayanirmuktaḥ prakāśamānatātmako hetur yāvat prakāśāvadhijñānātmakacitrākāracakrasyaikatvaṃ sādhayaty eva || yad āhur guravaḥ

bhāsate yat tad ekaṃ tad yathā citre sitākṛtiḥ |
bhāsate cākhilaṃ citraṃ pītaśītasukhādikam || 111
nātrāsiddhiḥ prakāśasya citre dharmiṇi darśanāt |
na ca sādhyaviyuktatvaṃ dṛṣṭāntasyāpi dṛśyate ||
ekaikāṇunimagnatvāt saṃvittir na parasparam |
na caikāṇuprakāśo 'sti sthūlam eva sphuraty ataḥ ||
bāhyāṇūnāṃ pratībhāso buddhir ekā sthavīyasī |
jñānāṇūnāṃ ka ekas tu pratibhāso bhaviṣyati || 112
tasmāt sthūlatayā vyāpto nirbhāsas tannivṛttitaḥ |
nivartamāno 'nekasmād ekatve viniyamyate ||
yathā sajātīyamatād bhāgād bhedanirākriyā |
anābhāsaprasaṅgena vijātīyamatāt tathā ||
tan nāstu sādhyo dṛṣṭānto na ca śaṅkāviparyaye |
ato nirdoṣato hetoś citrādvaitavyavasthitiḥ || 113

saṅgrahaślokaś ca

ekatvena yathāptimān abhimato bhāsas tathā vyāpyate sthaulyenāpy aṇuśo na hi kvacid idaṃ svapne 'pi nirbhāsanam |
tena pratyaṇubhedanety uparataṃ tadvyāpakasyātyayād ekatvena parītam ākṛticayaś cāyaṃ vinirbhāsate

|| iti ||

nanu cātra dṛṣṭāntadārṣṭāntikayor ubhayatrāpy ekatvaṃ pratyakṣato 'numānāc ca viruddhadharmādhyāsalakṣaṇāt pratihatam, tat katham anumānād ekatvasiddhir iti cet | ucyate | yad etat pratyakṣaṃ bhedasādhakam upanīyate, tat kiṃ nīlādīnām anātmabhūtam ātambhūtaṃ vā | prathamapakṣe, āstāṃ tāvad eṣām ato bhedasiddhiḥ, sattāmātram api na sidhyet | sa hi nīlādiko 'rtho jaḍo vijñānāntarātmālīkasvabhāvo vā svīkartavyaḥ | triṣv api pakṣeṣu prakāśyaprakāśakabhāvābhāvaḥ | tathā hi jñānasya prakāśakatvaṃ nāma kiṃ vidyamānatvaṃ vyāpārāveśo vā | prathamapakṣe sarvasarvadarśitvaprasaṅgaḥ, sarvapuruṣajñānavidyamānatāyāḥ sarvaṃ pratyaviśiṣṭatvāt | tathā nīlādibhir api jñānasya grahaṇaprasaṅgaḥ, teṣām api vidyamānatvalakṣaṇagrāhakatvasambhavāt ||

atha jñānatve sati vidyamānatvam iti saviśeṣaṇaṃ lakṣaṇam ucyate | tat kiṃ nīlādīnām ajñānatve kośapānam āyuṣmatā kartavyam, yena sattāmātreṇa samasamayaṃ sphurator vijñānanīlādyoḥ pratijñāmātrād ekasya jaḍatvālīkatvabādhyatvāprakāśatvādi vyavasthāpyate |

atha dvitīyas tadā sa kiṃ vyāpāraḥ pratya
kṣasyātmā jñānāntaram, arthasyātmārthāntaraṃ vā syāt | prathamavikalpe svātmani kāritravirodhaḥ |114 dvitīyapakṣe jñānāntaraṃ yady anyaviṣayam arthasya na kiñcit | tadviṣayatvaṃ cādyāpi na siddham, tatpratyāsatter eva cintyamānatvāt ||

tṛtīye punaḥ saṅkalpe nīlādikaṃ kṛtam eva syāt, na prakāśitam, tailavartyādibhir iva pradīpaḥ | prakāśas tu svaya
m eva | tathā ca jñānāntaratvāt santānāntaravad apratibhāsaprasaṅgaḥ |

caturthe tu vikalpe arthāntare kṛte nīlādikaṃ tadavastham eva | na cānātmaprakāśanasāmarthyaṃ jñānasya svīkartum ucitam, vyāpāravat prakāśanasyāpy evaṃ nirākartavyatvāt | na cāgnidhūmayoḥ kāryakāraṇabhāva iva jñānajñeyayor api svābhāviko grāhyagrāhakabhāvo vaktavyaḥ, pramāṇasiddhakāryakāraṇabhāvavad grāhyagrāhakasvarūpayor adyāpi nirvaktum aśakyatvād iti kva nīlādivārtāpi yadbhedasiddhipratyāśā pratyakṣataḥ sampadyate ||

athātmabhūtaṃ tat pratyakṣam iti dvītyaḥ pakṣaḥ, tadātmasvasaṃvedanam eva bhedasādhakam abhyupagataṃ bhavet | tac ca yadi pratyākāraṃ bhinnaṃ tadā sarveṣāṃ svasvarūpanimagnatvāc citraprakāśapraṇāśaprasaṅga ity uktam |

athaitad doṣabhayāt sarveṣām ākārāṇām ekatvam eva svabhāvabhūtaṃ svasaṃvedanam iṣyate, tadaitad eva citrādvaitaṃ vijñānam ucyate, yad anekābhimatānāṃ sahopalabdhānāṃ nīlasukhādyākārāṇāṃ svabhāvabhūtākhaṇḍasvasaṃvedanapratyakṣaṃ nāma | yad āhur guruvaḥ

bhramābhramākalpanakalpanāni śātāsitādīny akhilākṣajāni |
jñānāny abhinnāni sahopalabdheḥ pūrvāparatvaṃ tu na vedyam eva ||
115

iti |

tad evaṃ dṛṣṭāntadārṣṭāntikayor ubhayatrāpi svasaṃvedanapratyakṣasiddham ekatvam avidyāvaśād vipratipattau satyām anumānataḥ sādhyate | ata eva svasaṃvedanapratyakṣād anumānāc ca ekatvasiddhau na pratyakṣāntaram | nāpi viruddhadharmādhyāsalakṣaṇam anumānaṃ bhedasādhanāya prāptāvasaram, bhedagrāhakasya bhinnasya pratyakṣasyoktakrameṇāprāmāṇyāt, pakṣasya pratyakṣādibādhitatvāt | nanu brūyān nāma kiñcit, tathāpi pratibhāsabhedād bheda eva, na hi dṛṣṭe 'nupapannaṃ nāmeti cet | hanta pratibhāsaśabdena kim abhipretam, kim ākāracakraṃ sphuraṇaṃ vā | tatra yadi prathamaḥ pakṣaḥ, tadā bāhye 'rthe pratyetavye buddhyākāraḥ pramāṇam | tathācākārabhedo vyavahartavya eva | anyathā bāhyabhedo na sidhyet | yadā punar ākāracakram eva prameyam svasaṃvedanaṃ ca pramāṇaṃ tadā tenaiva nīlādīnāṃ svabhāvabhūtenākhaṇḍātmanā ekīkṛtānāṃ katham apramādī bhedam ācakṣīta | dvitīyapakṣe tu sphuraṇaṃ svabhāvabhūtākhaṇḍasvasaṃvedanam evoktam iti | tathāpi kathaṃ bhedas tasmād yathordhvam indriyapratyakṣataḥ kṣaṇabhede pratīte 'py avidyāvaśād ekatvādhyavasāyaḥ tathā tiryaksvasaṃvedanapratyakṣeṇākārābhede 'dhigate 'py avidyāvaśād eva bhedāvasāyaḥ || yady evaṃ viruddhadharmādhyāsato vijñānākāracakravad vyāpto 'pi na bhidyeteti cet | na, bāhye dharmiṇy anekatvasya sādhyasya pratyakṣādyabādhitatvāt | buddhyākārakadambake tūktakrameṇa svasaṃvedanādisiddhaikatve 'nekatvasya pratyākhyānād bādhakāvatāra eva nāsti | tasmād vijñānatve satīti hetuviśeṣaṇaṃ kartavyam yena bāhyasyaiva bhedaḥ sidhyati || nanu yadi vijñānātmakaṃ vicitrākāracakram ekaṃ tadā nīlākāra eva pītādyākāravṛndaṃ praviśet | tathā prakāśākāracakrayor abhedo vyaktisāmānyavat prakāśa eva, ākāracakram eva vā syād iti cet | asad etat | tathā hi dvayor apy anayoḥ prasaṅgayor viparyayoprasaṅgaviparyayayoḥ bhedaḥ, sa ca bāhyārthavāda eva yujyate, tatra bhedagrāhakasyendriyapratyakṣasyeṣṭatvāt | vijñānavāde tv anātmaprakāśābhāvāt svasaṃvedanam evaikaṃ pramāṇam | tato 'pi viparyayasya bhedasyāsiddheḥbhedasya siddheḥ prasaṅgo 'py asaṅgataḥ ity advaitam eva | kiṃ ca evaṃ sthūlanīlādyākāro 'pi paramāṇumātre praviśed ity apratibhāsaṃ jagad āpadyeta | asti ca pratibhāsaḥ | tasmād yahtāvasthitānām evākārāṇām akhaṇḍasvasaṃvedanātmataivaikatvam, na bhedo na saṃkocaḥ svīkartavyo 'pratibhāsaprasaṅgāt | tathā kṛtakatvasyānityatvavastutvādibhir abhede kṛtakatvam evānityatvam eva vā syād ity api prasaṅgo vaktavya āpadyeta, sāmānyavyaktyor iva tayor vastuto 'bhedo 'khaṇḍātmatvāt || vyāvṛttibheda eva param iti cet | yady evaṃ prakāśanīlādyor apy ayam eva kramo jāgartīty ekāvaśeṣaprasaṅgo bālapralāpaḥ | tad evaṃ

bāhyaṃ na naśyati bhidāṇutayāpi sattvād arthakriyāvirahasaṃkaratātmabhede | buddhis tu naśyati bhidaiva vidaiva sattvāc citrāpy ato na bhidam eti kim atra kurmaḥ || 116 nanu deśavitānāptir nātmāntaraviyoginaḥ | deśavitānahānau na bhāsa ity api śakyate ||

iti cet |

na svātmāntaram anyātmā sa bāhyasyaiva yujyate | buddheḥ svavittiniṣṭhāyā yaḥ paras tasya kā gatiḥ || 117

hanta tathāpi

nīlādivat tad ekaṃ ca katham etat sametu cet | nīlam aṃśāntaraṃ caikaṃ kathaṃ tadbhāti saṅgatam || neṣṭaṃ tad api cet tarhi kvāṇvantarbhidi bhāsanam | na parīkṣākṣamaṃ cāṇuḥ kutas tasya tadā bhidā || mā bhūd avastubhāvāc cet so 'py ekatvahatau bhavet | nirbhāsād ekatāsiddhau svavitter vastutā sthitā || 118 na pratītyasamutpādo 'nutpādo vāsya bādhakaḥ | ekānekaviyoge 'pi sphūrtimātreṇa sattvataḥ || kiṃ ca pūrvāparajñānam advaite yan na vidyate | pratītyotpannatā tasmād asiddher apy asādhanam || 119 anutpādo 'py anekānto 'kāryakāraṇarūpakam | hāne 'pi hetuphalayoḥ sphuradrūpaṃ kva gacchatu || 120 ekānekatayā vastuvyāptiḥ siddhā yadi kvacit | sarvaśūnyatvasamaye hetur iṣṭavighātakṛt || atha lokaprasiddhau ca na sarvalokakalpitam | vastuvyavasthā śaraṇaṃ kiṃ tu mānena saṅgatam || na cādhyakṣānumānābhyām anaṅgaṃ kvacid īkṣitam | yasya rāśir anekaṃ syān nāpi vastu ca kiñcana || 121 yasya caikataratvābhyāṃ sattvavyāptiḥ sa hanyatām | abhrāntavittimātreṇa sattāvādī tu jitvaraḥ || 122

||samāptaś citrādvaitaprakāśavādo 'yam ||

grāhyaṃ na tasya grahaṇaṃ na tena jñānāntaragrāhyatayāpi śūnyaḥ |
tathāpi ca jñānamayaḥ prakāśaḥ pratyakṣapakṣas tu tavāvirāsīt ||

Santānāntaradūṣaṇam

atheha prakāśasahopalambhādisādhanabalena jaḍapadārtharāśāvapāste nīlapītādyaśeṣapadārthajāte ca svacittapratibhāsātmani svapnamāyādivad advayarūpe siddhe santānāntarasadasattānirūpaṇārtham idam ārabhyate | evaṃ hi kecid āhuḥ | asty eva santānāntaram anumānapratītam | tathā hīcchācittasamanantaravyāhāravyavahārābhāsasya darśanāt tadabhāve cādarśanād upalambhānupalambhasādhanam anvayavyatirekaśarīram icchācittena saha vyāhārādyābhāsasya kāryakāraṇabhāvam ātmasantāne 'vadhāryecchācittasyāpratisaṃvedanasamaye 'pi vicchinnavyāhārādyābhāsadarśanāt tatkāraṇabhūtam icchācittam anumīyamānaṃ santānāntaram eva vyavatiṣṭhata iti | atredam ālocyate | tadicchācittaṃ vyāhārādyābhāsasya kāraṇatayā vyavasthāpyamānam anumātur darśanayogyam atha dṛśyādṛśyaviśeṣaṇānapekṣam icchāmātram | yadi tāvad ādyo vikalpas tadānumātur darśanayogyatvād icchācittasyānumānakāle 'nupalabdhir abhāvam eva gamayatīty anupambhākhyapratyakṣabādhitatvāt kvānumānāvakāśas tasya | yadi punar icchācittam anumānakāle 'py anubhūyeta, tadā kim asyānumānena | athaivam agnidhūmayos tadutpattisiddhyanantaraṃ naganikuñje dhūmam upalabhamāno nāgnim apy anuminuyāt, tatrāpy agner anupalabdhibādhitatvāt, upalambhe cānumānavaiphalyāt | naivam, anumānasamaye deśaviprakarṣavato vahner darśanāyogyatvena dṛśyānupalabdhivirahāt, adṛśyānupalambhasya cābhāvasādhanatvavirodhāt | icchācittasya tu nāsti deśaviprakarṣaḥ | icchācittaṃ hi svasambaddham evānumātur darśanayogyam, tasya ca deśādiviprakarṣa ity alaukikam etat | atha dvitīyo vikalpaḥ | tathā hīcchācittamātraṃ svaparasantānasādhāraṇadṛśyādṛśyaviśeṣaṇānapekṣaṃ vyāhārādyābhāsaṃ prati kāraṇatayāvadhāryate | tadavadhāraṇaṃ kena pramāṇena | vyāhārādyābhāsasya hīcchāmātrābhāve 'bhāvaṃ pratītya tadutpattisiddhigaveṣaṇā | na cecchāmātrasya svaparasantānasādhāraṇasya svasaṃvedanenānyena vābhāvaḥ śakyāvagamaḥ | yathā hi vahnimātrasya deśakālavyavahitasyāpi dhūmotpādadeśakālayor yadi syād upalabhyetaiva mayeti sambhāvitasyānumātṛpuruṣendriyapratyakṣeṇa dhūmotpādāt prāgabhāvo 'vadhāryamāṇas tadutpattisiddhim adhyāsayatīti vyavahitadeśakālasyāpi vahner dhūmamātraṃ prati kāraṇatvāvadhāraṇam, svabhāvaviprakṛṣṭasya tu jaṭharabhavādisādhāraṇasya sarvathānumātṛpuruṣāśakyābhāvapratītikasya vyāptibahirbhāva eva | tathātrāpīcchācittaṃ parasantānasādhāraṇam api yāvad yadīha syād upalabhyetaiva mayeti yadi sambhāvayituṃ śakyeta tadā tadvyatirekasiddhidvāreṇa kāraṇatayāvadhāryate | kevalaṃ svabhāvaviprakṛṣṭe cittamātre 'stamiteyaṃ katheti || na ca pracittaṃ kālaviprakṛṣṭaṃ varamānatvād asya, atītānāgatayor eva kālaviprakṛṣṭatvena vyavahārāt | nāpi deśaviprakṛṣṭam, yasminn eva hi śuklaśaṅkhādideśe svacittaṃ śuklākārapratibhāsi svasaṃvedanena vedyate taddeśavarty eva pītākārapratibhāsi parasantānabhāvi cittaṃ na vedyate | tat katham eṣa deśaviprakarṣaḥ || athecchācittamātraṃ svasaṃvedanamātrāpekṣayā na svabhāvaviprakṛṣṭam | na hy agnir apy eko yenaivendriyavijñānena dṛśyate tenaivānyo 'pi dṛśyam | tatra yathā cakṣurvijñānamātrāpekṣayā agnimātraṃ dṛśyam iti vyavasthāpyate tathātrāpi svasaṃvedanamātrāpekṣayā icchācittamātraṃ svaparasantānasādhāraṇam api dṛśyam eveti | atrocyate | kim atra mātraśabdenānumātṛpuruṣasambandhāsambandhābhyām aviśeṣitaṃ yasya kasyacit puruṣasyendriyajñānaṃ vastuviṣayīkurvāṇam asya dṛśyatāsambhave 'pi nānimittam abhimatam | yady evaṃ piśācādir api dṛśyaḥ syāt | so 'pi hi kasyacit puṃso yogyādeḥ svajātīyasya vā piśācāntarasya bhavaty evendriyajñānagocara iti na kaścit svabhāvaviprakṛṣṭaḥ syāt | tasmād anumātṛpuruṣasambandhitvam anapāsya vijñānasya svalakṣaṇādibhedanirāsapara eva mātraśabdo yuktaḥ | etad evāśaṅkya Dharmottareṇābhihitam -

ekapratipattrapekṣaṃ cedaṃ pratyakṣalakṣaṇam | 123

ityādi | tenaivaṃ dṛśyatāsambhāvanā yadīha deśe kāle vā syād ghaṭādir niyamenopalabhyeta, madīyasya cakṣurvijñānamātrasya viṣayībhaved iti | paricitte tu na śakyam evam | yadīha paricittaṃ syāt niyamena madīyasya svasaṃvedanamātrasya viṣayi syād iti || yadi cecchācittamātraṃ tadutpattigrhaṇasamaye dṛśyatayā sambhāvayitavyam, tadānumānakāle 'pi dṛśyatayā sambhāvya tadanupalambhenābhāvasādhane katham anumānaṃ pravartayitum idam ārabdham, pratyakṣeṇaiva pakṣabādhāt | na ca kālabhedena svabhāvaviprakarṣetarāv iti yatkiñcid etat | tasmād icchācittamātrasya svaparasantānasādhāraṇasya dṛśyatayā sambhāvayitum aśakyatvāt vyahārādyutpādāt prāg anupalambhe 'py abhāvasiddhau na tadabhāvaprayukto vyāhārādyabhāvaḥ pratīyata iti kathaṃ kāraṇatvasiddhir yataḥ kāryahetudvāreṇānumīyeta | icchācittaviśeṣas tu svasantānabhāvī na bhavaty evānumātur dṛśyaḥ | kiṃ tu tasya dṛśyānupalambhāj jijñāsitaviśeṣe dharmiṇi bādhitasya katham anumānam ity uktam eva || tad evam icchācittaviśeṣe svasantānabhāvini sādhye pakṣasya pratyakṣabādhaḥ, icchācittamātre 'pi svaparasantānasādhāraṇe sādhye yady anupalambhamātreṇa dṛśyaviśeṣaṇānapekṣeṇa pratibandhasiddhisamaye tasyābhāvaḥ pratīyate, tadā pakṣīkṛte dharmiṇi tatheti sa eva doṣaḥ | atha na pratīyate tadā sandigdhavyatireko hetvābhāso vyāhārādir iti sthitam | evaṃ tarhi santānāntarasādhakasyābhāvād bādhakasyāpi kasyacid adarśanād bhavatu tatra sandeha eveti kecit | tair idaṃ bādhakam abhidhīyamānam avadhīyatām | yadi hi santānāntaraṃ sambhavet tadā tato bhedena svasantānasyāvaśyaṃ bhavitavyam | anyathā svasantānād api prakāśamānāt tasya parasantānābhimatasya bhedo na syāt | na cābhedas tayor iti svasantānād bhedābhedābhyām abādhyasya parasantānasya sāmānyaśaśaviṣāṇādivad abhāva evāyāta iti kathaṃ sandehaḥ | tasmāt parasantānāpekṣayā svasantānasya bhedo 'py avaśyambhāvyah | sa ca bhedaḥ santānasya svabhāvaḥ svasantāne pratibhāsamāne niyamena pratibhāseta | katham aparathā pratibhānāpratibhānalakṣaṇaviruddhadharmādhyāse 'pi svasantānasya parasantānād bhedaḥ svabhāvatām āsādayet || na cāsau bhedaḥ pratibhāsate | bhedapratibhāse hi upagamyamāne tadavadhibhūtasyāpi parasantānasya pratibhāso durapahnavaḥ syāt |

asmād bhinnam itīdaṃ cet svarūpaṃ svasya cetasaḥ | sāvadher asya bhāsaḥ syān na vā grāhyaṃ tadātmanā || 124

bhede 'nyaleśam api naiti kuto bhinnaḥ | evam ādikam aśeṣam iha pravacanapradīpaśrīsākārasaṅgrahādivacanam anusmryatām | yathā hi svasantānamātre parisphurati śaśaviṣāṇād asphurato na bhedaḥ pratibhāti tathā parasantānād api sphuraṇavirahiṇo na bhāty eva bhedaḥ | na hi parasantānāpekṣayā kaścid viśeṣaleśaḥ svasantānasya parisphurati yo nāsti śaśaviṣāṇāpekṣayā | na ca śaśaviṣāṇaparasantānāv apekṣya samāne svasantānapratibhāse śaśaviṣāṇāpekṣayā na bhedo nāpy abhedaḥ pratibhāti | parasantānāpekṣayā tu bheda eva bhātīty evam avasthāpayituṃ śakyam | bhedābhedayor abhāvaparihāreṇa hi yathā bhedo vyavasthitaḥ tadvad bhedapratibhāso 'pi bhedābhedābhāvapratibhāsavilakṣaṇa evocito bhavitum, na ca tathānubhūyate | tathāpi bhedaḥ pratibhātīti vacanaracanam etat | bhāṣyakāranyāyo 'py atra bhedapratibhāsadūṣaṇe vistarato 'vagantavyaḥ || yadi cāvadhipratibhāsavirahe 'pi bhedapratibhānam idaṃ paracittānukampayā kṣamitavyaṃ tarhi bahirarthasyāpi katham abhāvaḥ sidhyati | śakyaṃ hi tatrāpi sandeham avatārayitum, na bahirarthaḥ kasyacid ābhāsate, parasantānas tu parasya pratibhāsata eva, tataś cātraiva sandeho na bahirartha iti cet | etad api sakalaṃ sandigdham eva | na hy avaśyaṃ parasantānaḥ parasyābhāsate, kadācid asau nāsaty eva na cāsāv avabhāsata ity api vaktuṃ śakteḥ | kiṃ ca mā nāma bhāsiṣṭa bahirarthaḥ kasyacid api tathāpi kathaṃ tadabhāvasiddhir bhedapratibhāsābhyupagamavādina itīyanmātram iha vivakṣitam | na cātra kaścid doṣaḥ | tasmād bahirarthena sādhāraṇaṃ santānāntaram iti kathaṃ vijñāptivādinām api saṃmataṃ bhaviṣyati | kiṃ ca kāryakāraṇabhāvo 'pi vijñānadvayasya bhedapratibhāsavādinā bādhitum aśakyaḥ | pūrvabhāvinī hi saṃvittiḥ parasaṃvittyapekṣayā bhedaṃ pūrvatvaṃ cātmano gṛhṇāty evāvadhipratibhāsavigame 'pi || parabhāviny api saṃvittiḥ pūrvasaṃvittyapekṣayā bhedaṃ paratvaṃ cātmano 'dhigacchaty eva santānāntaravad iti niyatapūrvāparabhāvalakṣaṇe kāryakāraṇabhāve 'vabhāsamāne 'vasīyamāne ca nīlādicitrākāravat katham

saṃvṛttyāstu yathā tathā 125

iti bhagavato Vārtikakārasya vacanena phalitam atra mate | api ca citrākāracakre dharmiṇy advaitasādhanārtham upanyastasya prakāśamānatvādihetor bhedagrāhakapratyakṣāpahṛtaviṣayatvam udbhāvayataḥ prativādino bhedagrahaṇam anumanyamānena santānāntarasandehaṃ ca vinā katham uttaritavyaṃ bhavatā | nanv evam api santānāntarābhāvaḥ kena pramāṇena siddhaḥ | na tāvat pratyakṣeṇa, tasya vidhiviṣayasya pratiṣedhasādhanānadhikārāt | nāpy anumānena, tasya dṛśyābhāvasādhananiyatasyātīndriyaparacittābhāvasādhane 'navatārād iti cet | atra brūmaḥ | santānāntarasambhave niyatabhāvaḥ tato bhedaḥ svacittasya | abhede svasantānāt parasantāna eva syāt | yathā ca yad upalabhyamānaṃ yena rūpeṇa na bhāsate na tat tena rūpeṇa sadvyavahārayogyaṃ yathā nīlaṃ pītarūpeṇa | nopalabhyate ca svacittam upalabhyamānaṃ parasantānād bhinnena rūpeṇeti bhedasya svacittatādātmyaniṣedhe dṛśyaviśeṣaṇaprayogānapekṣā svabhāvānupalabdhir iyam || nāpy asiddhiḥ, bhedapratibhāse tadavadher api pratibhāsaprāpteḥ | avadhyapratibhāse tu bhedapratibhāsābhāvaḥ śaśaviṣāṇabhedapratibhāsābhāvavat siddha eva | evam anena pramāṇena santānāntarasya svacittāpekṣayā bhede pratikṣipte abhede ca svayam evāsambhavini bhedābhedābhyām avācyatvaṃ siddham | sāmānyādivad vastutāpahatir iti, kathaṃ bādhakābhāvāt santānāntare sandeho 'bhidhīyate | etac ca śāstrīyaprameyasmāraṇamātraphalaṃ kiñcil likhitam iti | param iha svayam anusandheyam | api ca santānātare tāvad arvāgdṛśāṃ sandeho bhavadbhir anumanyate | bhagavatas tu kim avasthāpyatām | saṃdehāvasthāpane kathaṃ sarvajñatā | vidyamānam eva kadācit santānāntaraṃ bhagavatā nāvadhāryate tathāpy asau sarvajña iti katham etat | anumānaṃ ca santānāntaraviṣayaṃ prāg eva cintitam | na cānumānena pratītāv api sarvajñatā bhavitam arhati | pratyakṣeṇa paracittapratītau grāhyagrāhakabhāvo 'pi paracittasya bhagavaccittena sahāyāta iti bahirarthavāda eva mukhāntareṇopagataḥ syāt, katham ayaṃ vañcayati vādaḥ || asmadīyam etena tu paracittaṃ nāsty eveti tadavadhāraṇakṛto [na] bhagavataḥ sarvajñatākṣatidoṣaḥ | yāvac ca bhedagrahaṇābhimānarūpā saṃvṛsttitāvat santānāntare sandehāt tadavabodhanārthaṃ vacanādir api pravartata iti svavacanavirodho 'pi na sambhavaty eva | na khalu santānāntaraviṣayaḥ sarvathā sandeho nāsty evety abhimatam asmākam, api tu paramārthagatir iyam upadarśitā | idam hi santānāntarābhāvasādhanam advayasādhanena sādhāraṇam iti naikaniyataḥ svavacanādivirodhas tatparihāro vā | citrākārasambhavamātreṇāpi ca vedāntadhvāntāpasāro Bhāṣyakāreṇa darśitaḥ | tathā ca

ātmā sa tasyānubhavaḥ sa ca nānyasya kasyacit 126

ityādivārtikavyākhyānabhāṣyam | ātmavādas tarhi prasakta iti cet | na citrākārasaṃvedanāt 127 ityādi dveṣacikaluṣāśeṣā eva tuṣākāro 'pi vedāntasiddhānta ity alakṣita tadgranthānutthāpayantī santānāntarāpekṣayā paṭhitavatīty avasthā (?) sarvā saṃvṛtisatyāntaḥpātinī hy evāpaitīti sakalam anākulam iti ||

|| santānāntaradūṣaṇaṃ samāptam ||

Back matter
  • Ratnākaraśānti's Prajñāpāramitopadeśa. sde dge 4079, sems tsam, hi, 133b7--162b1; Peking 5579, sems tsam, ku, 151a4-184b6 (vol.114, p.236-250); Narthang ku 153b5-187b7; Kinsha 3578, ku 196b1 (p.99-3-1).128
  • Citrādvaitaprakāśavāda, in Ratnakīrtinibandhāvaliḥ (Buddhist Nyāya Works of Ratnakīrti), pp. 129--144.
  • Vācaspatimiśra. “Nyāyavārttikatātparyaṭīkā”. In: Nyāyavārttikatātparyaṭīkā of Vācaspatimiśra. Ed. by Anantalal Thakur. New Delhi: Indian Council of Philosophical Research, 1996.
  • Vācaspatimiśra. “Nyāyakaṇikā”. In: Vidhiviveka of Śrī Maṇḍana Miśra With the Commentary Nyāyakaṇikā of Vācaspati Miśra. Ed. by Mahaprabhu Lal Goswami. Varanasi: Tara Printing Works, 1984.
  • Jñānaśrīmitra. “Sākārasiddhiśāstram”. In: Jñānaśrīmitranibandhāvali. Ed. by Anantalal Thakur. 2nd ed. Tibetan Sanskrit Works Series 5. Patna: Kashi Prasad Jayaswal Research Institute, 1987, 367–513.
  • Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 Based on six editions (details see below). Input by Andreas Pohlus http://gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/3_phil/mimamsa/msbh1-7u.htm
  • Mīmāṃsāślokavarttikakāśikā Sucaritamiśra 129
  • Mokṣākaragupta. “Tarkabhāṣā”. In: Tarkabhāṣā of Mokṣākara Gupta. Ed. by Embar Krishnamacharya. Gaekwad’s Oriental Series 94. Baroda: Oriental Institute, 1942, 1–39
  • Mokṣākaragupta. “Tarkabhāṣa”. In: Tarkabhāṣa and Vādasthāna of Mokṣākaragupta and Jitāripāda. Ed. by H.R. Rangaswami Iyengar. 2nd ed. Mysore: The Hindusthan Press, 1952, 1–71.
  • Krasser, H. (2002). Śaṅkaranandanas Īśvarāpākaraṇasaṅkṣepa. 1: Texte. Wien: Verl. der Österr. Akad. der Wiss.
  • Krasser, H. (2002). Śaṅkaranandanas Īśvarāpākaraṇasaṅkṣepa. 2: Annotierte Übersetzungen und Studie zur Auseinandersetzung über die Existenz Gottes. Wien: Verl. der Österr. Akad. der Wiss.
  • Vādidevasūri. Syādvādaratnākara. In: Śrīmad Vādidevasūriviracitaḥ Pramāṇanayatattvālokālaṅkāraḥ Tadvyākhyā ca Syādvādaratnākaraḥ, ed. by Motīlāl Lādhājī. Puṇyapattana: Lakṣmaṇ Bhāurāv Kokāṭe, 1926--30

Critical Annotations

nipuṇamanyena nipuṇaṃmanyena nipuṇammanyena pakṣasthaṃ sādhanaṃ pakṣasthaṃ sādhanaṃ 130 bhedamātre na bhedamātrebhedena bhedamātre na svasvarūpopā° svasvarūpo3pā svasvarūpopā 131 sādhyate | svarūpam iha ca dvyaṇukaṃ kāryam | upādānam sādhyate |svarūpamihacadvyaṇukaṃkāryaṃ3upādānam bhir abhipraiti | bhirapraiti | 132 kulāladṛṣṭānte upādānā kulāladṛṣṭāntena upādānā jñānasattāmātreṇa jñānasattāmātreṇa jñānaṃ sattāmātreṇa kṛtabuddhihetutvaviśeṣaḥ kṛtabuddhihetutvaviśeṣaḥ kṛtabuddhihetutvaṃ viśeṣaḥ 133 syād etat | ... prabodhāśrayāyattatāsiddheḥ | See 235 (../../../../research/buddh/jJAnazri/texts/jJAnazri_nibandhavali.xml#jnā__573894). abhilāpa abhilāpa abhilāṣa abhilāpe abhilāpe abhilāṣe abhilāpaś abhilāpaś abhilāṣaś 134 buddhimatpūrvakatve … tadviśeṣaṇatvānupapatteḥ | 135 136 tathehāpi … āpatati | 137 138 tena … °pratikṣepahetutvāt || 139 140 tathāsya … tatheti | 141 tathā … tatheti | 142 trilocanas tu … iti | 143 tena … api || 144 bhūyodarśanena … iti || 145 146 kathaṃ … veti 147 tathā … iti || 148 vittokas … etad 149 yac … brūmaḥ | 150 sidhyaty … parvatavartitvādiviśeṣo 151 avaśyaṃ ... apaśyatām | 152 nopalabdhā | nopalabdhā | nopalabddhā | siddhyan vā sidhyanvā siddhaṃ vā nirviśeṣasyāsambhavādviśeṣasya … tasyānupapatteḥ | nirviśeṣasyāsambhavadviśeṣasya vā tasyānupapatteḥ | 153 154 cchidādyaḥ cchidādyaḥ cchidādyāḥ indriyasādhanā vraścanādīnām indriyasādha
nāvraścanādīnām indriyasādhanāḥ, vraścanādīnām indriyasādhanāḥ| vraścanādīnām indriyasādhanā, vraścanādīnām na … kriyā | 155 vraścanādīnām anindriyatvāt | 156 bhavatu … tādṛgīśvarād 157 vivādādhyāsitās … tatheti 158 evaṃbhūte evaṃ bhūte yathāsmadādiḥ | tadupādānādyabhijñaś yathāsmadādiḥ | tadupādānādyabhijñaś yathāsmadādiḥ | tadupādānādyanabhijñatvaprasaṅgāt tadupādānādyabhijñaś tadupakaraṇādimātrajñānam | … sarvajñatāsiddhiḥ | tadupakaraṇādimātrajñānam | tanmātrajñāne na sarvajñatāsiddhiḥ tadupakaraṇādimātrajñānaṃ tanmātrajñāne ca na sarvajñatāsiddhiḥ tadupakaraṇādimātrajñāne na sarvajñatāsiddhiḥ prathamaḥ pakṣaḥ | prathamaḥ pakṣaḥ | prathamapakṣaḥ | tathā coktam ... āśrayam | 159 bahūnāṃ … syād 160 siddhasādhanam siddhasādhanam siddhisādhanam sad iti liṅgāviśeṣād 161 ekatve … ityādi 162 sakalātadrūpaparāvṛttaṃ vastumātraṃ sakalātadrūpaparāvṛttaṃ vastumātraṃ sakalātadrūpaparāvṛttavastumātraṃ cetoguṇacetoguṇatva cittacitya kāryañcakāryatvaṃ ca boddhavyaṃboddhavyaḥ bālādivad ity āha | bālonmattādīnāṃbālonmattādīnāṃbālādivad ity āha | bālonmattādīnāṃbālādivad ity aha---bālonmattādayaśca kulālādiskulālādisku
  1. (PVin I 15)
  2. (PV III 235)
  3. (PVin?)
  4. (PV III 147)
  5. PV I 162
  6. Corresponds to AP 229.3–4, SāSiŚā 443.13–14.
  7. (PVA)
  8. Cf. #note-2objects-neither-real.
  9. (PV II 396)
  10. (PVA II 411)
  11. Chapter starts on 51a5.
  12. (JNA 363f.)
  13. (PV IV 215)
  14. pramāṇetarasāmānyasthiter anyadhiyo gateḥ /
    pramāṇāntarasadbhāvaḥ pratiṣedhāc ca kasyacit //
    63
  15. (PVin I 2)
  16. (PVin I 2)
  17. arthasyāsambhave 'bhāvāt pratyakṣe 'pi pramāṇatā /
    pratibaddhasvabhāvasya taddhetutve samaṃ dvayam //
    (PVin I 3)
  18. Find this! (Not in e-text of śv.)
  19. (NSū 1.1.7)
  20. Cf. : upamānam api sādṛśyam asaṃnikṛṣṭe 'rthe buddhim utpādayati, yathā gavayadarśanaṃ gosmaraṇasya.
  21. (ŚV XI 39; 38)
  22. (NSū 1.1.6)
  23. (ŚV XIII 11; 1)
  24. (ŚV XIII 18)
  25. (HB 25,12-14)
  26. (ŚV, abhāva, 11ab)
  27. (J2 vyāvṛttaḥ)
  28. Cf. #thakur75-46.27.
  29. (PV I 324cd)
  30. (PV I 324cd)
  31. (ŚV II 60d)
  32. (=TS 2871)
  33. (ŚV II 80; =TS 2904)
  34. See also PVA 21,17f = PVAO 53,4f; TBV 13,24f, 318,25f, 394,16f; TR 126,21, ; Ravigupta, D304b1-2 (vol 9) = Q151a1:; cf. Mimaki 1976: 88f and 284f.
  35. (JNA 107,13ff.)
  36. (JNA 108,4ff.)
  37. (JNA 108,21ff.)
  38. (JNA 109,4ff; 23)
  39. (JNA 110,1)
  40. (JNA 117,23ff.)
  41. (JNA 115,16ff.)
  42. (JNA 119,20ff.)
  43. JNA 140,4ff.
  44. (JNA 150,24ff.)
  45. Cf. PVin 1.54a.
  46. This is where starts. The verso of this folio is numbered as 4 in the left margin.

  47. (JNA 391,1ff.)
  48. (JNA 391,13f.)
  49. (JNA 391,16f.)
  50. (JNA 399,3f.)
  51. tato yat --- patitam Ce'e JNA 392,15f. (has evāpatitam).
  52. Ce' JNA 391,5f. For ab also cf. JNA 563,5.
  53. (JNA 391,7ff.)
  54. Parallel to 388.7--18
  55. #quote-nk-adhyavasāya-start to #quote-nk-adhyavasāya-end is a quote from 184.8--23.
  56. Thakur suggests an emendation to yuktyāgamabahirbhūto, but that seems unnecessary.
  57. Cf. 392,19-393,3.
  58. Cf. #pv3_tosakiPramāṇavārttika, Pratyakṣa Chapter 349:
    yathā niviśate so 'rtho yataḥ sā prathate tathā |
    arthasthites tadātmatvāt svavid apy arthavin matā ||
  59. JNA 554,17-25
  60. This is where folio 13 of ends.

  61. JNA 227,6ff.
  62. JNA 554,11-16
  63. (JNA 569,13f.)
  64. (JNA 569,19-22)
  65. (JNA 570,3-8)
  66. kāritra actually in ms, not kāritva
  67. (JNA 458,14-17)
  68. (JNA 573,21-24)
  69. (JNA 572,3f.)
  70. (JNA 571,19-24)
  71. (JNA 577,22)
  72. (JNA 578,2)
  73. (JNA 574,8-11)
  74. (JNA 574, 16f.)
  75. (NBṬ 104,5f.)
  76. (JNA 570,15f.)
  77. (PV III 4d)
  78. (PVA III 326ab)
  79. (PVA 352,26)
  80. Bibliographical information according to http://web1.otani.ac.jp/cri/twrpe/peking/tibet.php?&key=derge&word=4079.
  81. E-text of Trivandrum Sanskrit Series, 90, 99, 150 1926, 1929, 1943
  82. Thakur's note 2 is wrong, it is clealy °kṣastha° in the ms.
  83. As pointed out in fn. 4. Perhaps the intended correction was svarūpo, however.
  84. Possible that something is added in the top margin. Only the bottom of two akṣāras are visible there, because the folio is overlapped by the one on top on the photo.
  85. Emend to kṛtabuddhihetu-ka-tvaviśeṣaḥ?
  86. Inserted in bottom margin. Very illegible.
  87. 150--151.
  88. Sanskrit and translation in 92--97.
  89. Cf. 151.17--21
  90. Sanskrit and translation in 98--100
  91. Cf. 151.21--25
  92. Sanskrit and translation in 98--100
  93. Sanskrit and translation in 62--64
  94. Sanskrit and translation in 61, n.~80
  95. Sanskrit and translation in 74.
  96. Mentioned in the context of NVTṬ and VyN in 171--172, n.~232.
  97. Cf. #thakur75-106.16.
  98. Sanskrit, translation, and discussion of parallels in 71--72.
  99. Translation, and parallels in 176, and n.~241.
  100. Sanskrit and translation in 66--67.
  101. Sanskrit and translation in 133--136.
  102. Sanskrit quoted in 68, n.~94.
  103. Sanskrit, translation, and relation to Īśvarāpākaraṇasaṅkṣepa specified in 195, n.~282.
  104. Quoted from 324cd.
  105. Cf. 151: nirviśeṣasyāsambhavāt, viśeṣasya cānyasyānupapatteḥ.
  106. Cf. 408?: nirviśeṣasya tasyānupapatteḥ.
  107. 151 has plural: na ca vraścanādisādhanāḥ sambhavanti rūpādiparicchittilakṣaṇāḥ kriyāḥ |. But 408.27--28: na ca paraśvadhādisādhanā rūpādiparicchittirūpā kriyā sambhavati |.
  108. 408.26--27: paraśvadhādīnām anindriyatvāt |
  109. Cf. ../../../nyAyA/vAcaspatimizra/texts/nyAyavArttikatAtparyaTIka.xml#nvtṭ__36r1NJ1GUNHV7JE0L7ACW6RSRE0.
  110. Similar to: NVTT.
  111. Cf. 93a: एककर्तुरसिद्धौ च सर्वज्ञत्वं किमाश्रयम् ।. p. 56, n. 1 notes that this is a ``marginal edition, separate hand".
  112. Corresponds to 269.
  113. sad iti jñānāviśeṣāt #ratnakīrtinibandhāvali__36r1NSAS7AJHGG1XWSGMMV9343A.
  114. Quote of #ratnakīrtinibandhāvali__36r1NSAZCVOOMC2YM2ZB4UM8USC.