त्वदाननमिवोन्निद्रमरविन्दमभूदिति ।
सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते ॥ १७ ॥

73 उन्निद्रं विकसितमरविन्दं पद्मं तवाननं मुखमिवाभूत् । ईदृशी या सादृश्योक्तिः सा विपर्यासोपमेष्यते कविभिः । पद्ममुपमानमुपमेयं मुखमिति या प्रसिद्धिः निरुढिस्तस्याः विपर्यासाद् वैपरीत्यात् कारणात् । पद्मस्योपमेयीकरणात् वक्त्रस्योपमानीकृतेः ततो विपर्यासोपमैवेदृशी द्रष्टव्या । कान्त्यादिविशेषश्चाननम्यात्र कश्चिद् विवक्षित इति गम्यते । अन्यथा किं विपर्यासेनेति ॥