87 मेययोरभेदारोपणात् यस्यां तथाभूता सती रूपकं नाम अलङ्कारः कल्प्यत इति भेदोद्भवाभिभवप्रभावितं नानात्वम् अनयोर्व्यञ्जनेन शब्दाभेदमात्रं रूपयति । उपमा[नोपमेययो]रभेदमारोपयति इति रूपकम् । यथेत्युदाहरति—बाहुर्लतातुल्यो लतारूपेण निरूप्यते इत्यभेदारोपः । तिरोहितो भेदः । नतूद्भेदः । बाहुर्लते एवेति