122

तमुदाहरन्नाह—

धैर्यलावण्यमाहात्म्यप्रमुखैस्त्वमुदन्वतः ।
गुणैस्तुल्योऽसि भेदस्तु वपुषैवेदृशेन ते ॥ १७९ ॥

धैर्यं निर्विकारत्वं लावण्यं सौन्दर्यं लवणरसत्वं च माहात्म्यं गुणलक्षणं वैपुल्यं च प्रमुखम् आदिर्येषामेवमादीनां तैर्गुणैः त्वं विवक्षितः कश्चित् । उदन्वतः समुद्रस्य तुल्योऽसि । सादृश्यमुक्तम् । भेदं दर्शयन्नाह- भेदस्त्वित्यादि । भेदस्तु विशेषको वपुषा ईदृशेन दृश्यमाने[न] करचरणादिमता रुचिरेण वपुषा शरीरेणैव नान्यथा । तस्येदृशं वपुर्नास्तीति ॥

तद् व्याचष्टे—

इत्येकव्यतिरेकोऽयं धर्मेणैकत्रवर्तिना ।
प्रतीतिविषयप्राप्तेर्भेदस्योभयवर्तिनः ॥ १८० ॥

इत्येवंप्रकारो यः सोऽयमेकव्यतिरेको विज्ञेयः । कुतः ? एकत्रवर्तिना पुंसि एकत्र वर्तमानेन धर्मेण स्वभावेनेदृशेन वपुरात्मना शब्दोपात्तेन हेतुना उभयवर्तिनः पुरुषोदन्वतोः, तस्य भेदस्य विंसदृशत्वस्य प्रतीतेः ।