तद् व्याचष्टे—

इत्यपूर्वसमासोक्तिः पूर्वधर्मनिवर्तनात् ।
समुद्रेण समानस्य पुंसो व्यावृत्तिसूचने ॥ २११ ॥

इति ईदृक् अपूर्वसमासोक्तिः इष्यते । व्यावृत्तिसूचनेऽपरिशेषेण प्रतीतौ विषये । तेन समुद्रेण समानस्य पुंसः उभयोरपि शोषणलक्षणस्य विनाशस्य वृत्तेरुपात्तापेक्षया एतदुक्तम् । गाम्भीर्यादावपि समानस्येति गम्यत एव । समुद्रे अपूर्वस्य प्रसिद्धस्य धर्मस्य व्यालसंसर्गादेः निवर्तनात् निषेधात् निवृत्तव्याल इत्यादिना । अपूर्वसमासोक्तिरिति प्रकृतम् ॥