158
आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम् ।
अक्षि मे पुष्परजसा वातोद्धृतेन दूषितम् ॥ २६५ ॥

कन्यकां पतिम्वरां दृष्ट्वैव दर्शनसमनन्तरमेवानन्दजनितमश्रु हर्षवाष्पः प्रवृत्तं जातं मे । कथमेतदयुक्तं बत संवृत्तमिति निर्भिन्नस्य वस्तुनोऽनुरागस्य लेशेन निगूहनमिदं क्रियते । आ ज्ञातमक्षि मे पुष्पाणां रजसा रेणुना वातैरुद्धूतेन प्रेरितेन दूषितमुपद्रुतम् इति अश्रुपातस्य रजोदूषणादपि सम्भवात् संवृत्तो लेशेन भावस्तादृश इति ॥

तामनुस्मृत्य पद्माक्षीमक्षि वाष्पायते मम ।
श्रोत्रं सुभाषितानन्दममन्दमभिनन्दति ॥

इत्यपरमुदारहणम् ॥

लेशप्रकारमुपसंहृत्य प्रकारान्तरमस्य दर्शयन्नाह—

इत्येवमादिस्थानेऽयमलङ्कारोऽतिशोभते ।
लेशमेके विदुर्निन्दां स्तुतिं वा लेशतः कृताम् ॥ २६६ ॥

इत्येवंरूपमनन्तरोक्तं राजकन्यादर्शनादि यस्य रागनिगूहनादेस्यस्मिन् स्थाने प्रस्तावे अयमलङ्कारो लेशः अतिशोभते, तस्यात्यन्तसुन्दरत्वात् इति स्वमतमुपसंहृतम् । एके अन्ये पुनर्निन्दां दोषोक्तिं लेशतो व्याजेन कथञ्चित् कृतां तादृशविषयां स्तुतिं वा गुणाविष्क्रियामीषत्प्रयुक्तां लेशं विदुः स्मरन्ति । अ[य]मपरो लेशप्रकार इति ॥

तमुदाहरन्नाह—

युवैव गुणवान् राजा योग्यस्ते पतिरूर्जितः ।
रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि ॥ २६७ ॥

युवा तरुणः । विषयसम्भोगैकरसे विविधा[नन्दजु]षि वयसि वर्तमान एव गुणवान् विनयसम्पन्नः । एवम्भूतोऽपि, न यः कश्चित् । किं तु राजा मध्यमलोकपालः । ऊर्जितस्तेजस्वो महानुभावः तवायमेव योग्यः समुचितः पतिर्वरो वरारोहे ! पुण्येन महता प्राप्तः । यस्य विक्रमैकरसस्य रणे उत्सवे प्रीतिकरत्वान्मनः सक्तं निरतं कामोसवात्सुरतसुखादप्यधिकम्, न तस्यात्रास्था यथा समरमहोत्सवे इति ॥