162

तद् व्याचष्टे—

इत्याह युक्तं विदुरो नान्यतस्तादृशी धृतिः ।
भक्तिमात्रसमाराध्यः सुप्रीतश्च ततो हरिः ॥ २७५ ॥

इत्येतदनन्तरोक्तं युक्तं प्राप्तकालमाह ब्रवीति विदुरो नरोत्तमः कश्चिदेवमभिधानः । यतो नैव गोविन्दागमनादृतेऽन्यतः कुतश्चिदपि तादृशी गोविन्दागमनभाविनी धृतिः प्रीतिर्जायते । यतो युक्तमाहेत्यपीक्षणीयं ततः ईदृशात् प्राप्तकालात् । सुप्रीतोः अत्यन्तप्रसन्नो हरिर्विष्णुरभूत् । किमेतावता सुप्रीतः स्यात् ? नकिञ्चिद् गृहागताय तस्मै तथाविधायातिथये तादृशं वस्तूपहृतं यतः सुप्रीतः स्यादित्याह- भक्तिरीदृशी वचनादिरूपा यथाभाविनी सेवा सैव तन्मात्रम् बहिर्वस्तूपहाराद्यनपेक्षणात् । तेन समाराध्यः प्रतिपूजनीयो यतस्तस्मात् तत एव भक्तेः सुप्रीत इति निगमनीयम् ॥

सोमः सूर्यो मरुद् भूमिर्व्योम होतानलो जलम् ।
इति मूर्त्तीरतिक्रम्य त्वां द्रष्टुं देव ! के वयम् ॥ २७६ ॥

होता यजमानः । इत्येवंभूतानि रूपाणि व्यक्तानि अष्टौ मूर्त्तीस्तवातिक्रम्य मु[क्त्वा] देव ! त्वामत्यन्ताव्यक्तपरमतत्त्वं योगिभिरपि महद्भिरगम्यं द्रष्टुं साक्षात्कर्तु के वयमितरे प्राणिनः ? नैवास्मादृशोऽगोचरो देवः । सोमादीनि व्यक्तानि रूपाणि देवस्य यदि वयं पश्येम इति ॥

तद्विभजन्नाह—

इति साक्षात्कृते देवे राज्ञो यद्रातवर्मणः ।
प्रीतिप्रकाशनं तच्च प्रेय इत्यनुगम्यताम् ॥ २७७ ॥

इतीदृशं यत् प्रीतिप्रकाशनं तत् प्रेयोवचनम् प्रकाश्यतेऽनेनेति कृत्वा रातवर्मणः तन्नाम्नो रघुवंशजन्मनो राज्ञः सम्बन्धि तत्प्रयुक्तत्वात् । देवे शंकरे परमभक्तिसमाराधिते प्रसन्ने किल दत्तदर्शने साक्षात्कृते दृष्टे सति । तेनेत्यर्थाद् गम्यते । तच्च तादृशं वचनमीश्वरविषयं रातवर्मप्रयुक्तं प्रेय इत्येवमनुगम्यतां ज्ञातव्यमिति ॥

॥ इति प्रेयश्चक्रम् ॥