नूनं नुन्नानि नानेन नाननेनाननानि नः ।
नानेना ननु नानूनेनैनेनानानिनो निनीः ॥ ९५ ॥

नूनं निश्चितमेतत् । किं तत् ? नोऽस्माकमाननानि मुखानि न [न] नुन्नानि किं तु नुन्नान्यभिभूतान्येव । केन ? अनेन पुरुषेण, येन सार्धं योद्धव्यम् । केन ? अनेनात्मीयेन मुखेन मातेण्डमण्डलेनेव तेजस्विना मुखेन । आस्तां तावद् युद्धम्, मुखमप्यस्यावलोकयितुमस्मन्मुखानि न शक्नुवन्ति । काऽप्ययमतिमानुषः पुरुषः । तादृशेन सह [यो] योद्धुमस्मान् नियुङ्क्तेऽसौ प्रभुरपरीक्षकोऽस्माकमिति कथयति । एतेन पूर्वोक्तेनानूनेनापि 107b केना[प्य]तिबलीयसा योद्धुमित्यर्थात् । निनीः.......... नियोक्तुमिच्छुः । अनान् प्राणिनः प्राणोऽनुजीविनोऽस्मान् नयतेः सन्नन्तात् क्विपि रूपम् । इनोऽस्माकं प्रभुः । ना पुरुषोऽयं नानेनाः एनः पापं न विद्यतेऽस्येत्यनेनाः न भवतीति किं तु सपाप एव । ननु वितर्क निश्चये वा, यदेनेनातिमानुषप्रभावेणास्मान् धातयितुमिच्छति । स्वयमप्यत्र योद्धुं प्राप्तः । इति केनचित् अतिबलीयसा योद्धुं नियुक्ताः प्रभुना अनुजीविनो वितर्कयन्ति । अयं नकारमात्रनिबन्धत्वादेकवर्णः श्लोकः ॥