270 कावेरी नाम नदी । तस्यास्तीरे तद्रूपा वा भूमयः । चोलाश्चोलजनपदरूपाः कालैः कृष्णैरगरुभिः श्यामा नीला । इदं राष्ट्ररूपं देशविरुद्धम् । चोलराष्ट्रस्वभावानां कावेरीतीरभूमीनां कालागरुशून्यत्वात् ।

देशविरोधं निगमयति । देशोऽद्रिवनादि[ना] यथोक्तेन विरोधो बाधा यस्यामिति देशविरोधिन्या [वाचः] वाक्यस्य ईदृशमेवंविधं प्रस्थानं स्वरूपं वेदितव्यमिति ॥

कालविरोधमुदाहरन्नाह—

पद्मिनी नक्तमुन्निद्रा स्फुटत्यह्नि कुमुद्वती ।