253 प्रतिज्ञा साध्यनिर्देशः, विधिरूपो निषेधलक्षणो वा । साध्यस्य सर्वस्य सदसत्त्वाभ्यां व्याप्तेः । स च प्रमाणान्तराव्याहतः । प्रमाणान्तरनिरस्तस्याहेतुगोचरत्वात् । यथोक्तम्—

सन्दिग्धे हेतुवचनाद् व्यस्तो हेतुरनाश्रयः ।
137 इति । तथा
हेतुभिस्त्राणमुपेतं नैव यो हतः ।
138 इत्यादिः । अन्यत्र तद्विस्तरः । हेतुः, तस्या एवंरूपायाः प्रतिज्ञाया साधनभूतोऽर्थः त्रिरूपोऽन्यो वा । तस्यापि तल्लक्षणशास्त्रे विस्तरः । दृष्टान्तः साध्यसाधनयोः सम्बन्धप्रतिपत्तिविषयभूतोऽर्थः कश्चित् । स च साधर्म्यदृष्टान्तो वैधर्म्यदृष्टान्तश्चेत्यादिना अन्यत्र निर्णीतः । तेषां त्रयाणां हानिर्यथा[क्रमं] प्रतिज्ञाहेतुदृष्टान्तहानिः । [द्वन्द्वात् परं श्रूयमाणस्य] प्रत्येकमभिसम्बन्धात् प्रतिज्ञाहानिः हेतुहानिः दृष्टान्तहानिश्चेति त्रिविधो भवति । तत्र प्रतिज्ञाहानिः- तयैव प्रतिज्ञया हेतुना सिद्धान्तेन सर्वागमैः प्रसिद्धधर्मतया प्रत्यक्षेण च बाधेत्यनेकधा । यथोक्तं भामहेन—
तदर्थहेतुसिद्धान्तसर्वागमविरोधिनी ।

  1. प्रमाणवार्त्तिके ४. ९१
  2. [