260 [अ]निश्चयः कश्चिंत् । तदीदृशं [स] संशयं द्रष्टव्यमिति ॥

अत्राप्यपवादमाह—

ईदृशं संशयायैव यदि जातु प्रयुज्यते ।
स्यादलङ्कार एवासौ न दोषस्तत्र तद्यथा ॥ १४१ ॥

ईदृशमेवंविधं ससंशयं वचनं यन्निश्चयार्थ[निगूहनेन] संशयायैव काव्यार्थसन्दे[होत्पादना]र्थमेव, तथेष्टत्वात् । जातु कदाचित्, न सर्वथा । तादृशे प्रस्तावे यदि प्रयुज्यते तदा असौ संशयः अदोषो जातः अलङ्कारो गुण एव स्यात् काव्यस्य । न दोषः स्यात् । तत्र तादृशि संशये विषये तस्यैव तत्र विधेयत्वात् । यथेत्युदाहरति ॥

पश्याम्यनङ्गजातङ्कलङ्घितां तामनिन्दिताम् ।
कालेनैव कठोरेण ग्रस्तां किं नस्त्वदाशया ॥ १४२ ॥

तां काञ्चिदिष्टाम् अनिन्दितां स्त्रियम् । अनङ्गात् कामात् जातः अनङ्गजः स च सा वा आतङ्कः पीडा । अङ्गात् शरीरात् जातः बाह्यभूतसंभूतत्वात् अनङ्गजः स च सा वा आतङ्क सन्तापश्चेतिं द्वैधम् । मदनेन लङ्घितामभिभूतां सतीं कालेन मृत्युनैव कठोरेण अस्थानप्रहारित्वात् । कालेनैव कठोरेण ग्रीष्मेण कालावर्षिकाग्रस्तां मृणालिकामिव कवलिताम्, पश्यामि अवैमि । नात्र सन्देहः इत्यपरं द्वैधम् । ततश्च त्वयि आशया अभिलाषेण नोऽस्माकं किं प्रयोजनम् ? न किञ्चित् । यदि सा अस्तिं तदथें त्वामभिलषामि किमिदानीं त्वयेति । किं नस्तदाशयेति पाठे—तत्र किमिंदानीं नः अस्माकं तस्यामाशया प्रत्याशया ? गता दूरमस्माकमसाविति व्याख्येयम् ॥

तद् विवृणोति—

कामार्ता घर्मतप्ता वेत्यनिश्चयकरं वचः ।
युवानमाकुलीकर्तुमिति दूत्याह नर्मणा ॥ १४३ ॥

उक्तेन प्रकारेण कामेन आर्ता घर्मेण तप्ता क्षपिता वा