1
॥ श्रीः ॥
सिंहलाचार्यरत्नश्रीज्ञानकृतया रत्नश्रिया टीकया समलंकृतम् आचार्यदण्डिकृतं काव्यलक्षणम् ।

First Pariccheda (Mārgavibhāga)

मार्गविभागो नाम प्रथमः परिच्छेदः ।

चतुर्मुखमुखाम्भोजवनहंसवधूर्मम ।
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ १ ॥

1* * * * * * * *

पूर्वशास्त्राणि संहृत्य प्रयोगानुपलक्ष्य च ।
यथासामर्थ्यमस्माभिः क्रियते काव्यलक्षणम् ॥ २ ॥

* * * * * * * *

  1. मातृकाया आदिमं पत्रत्रितयं प्रच्युतम् । तेन टीकाकर्तुर्मङ्गलांचरणं व्याख्या चादिमयोः श्लोकयोः पूर्णतया, तृतीयस्य च भागशो नष्टा । आदशमं पत्रेषु पुनरांशिकी त्रुटिः ।