28a यथोक्तं प्राक् । तस्मादभिप्रायमात्रमेतत् मयैवं विवक्षितमिति । न चैतावता प्रतीतिः प्राप्यते, शब्दस्य न्यायस्य तादृशस्यानुपादानात् । यदि पुनरपरः कश्चित्तादृशमर्थं कथञ्चित् स्वयमभ्यूह्य गृह्णीयात्तस्यैवासौ गुणः । काव्यं तु तादृशं दृष्टमेव । अत एव लोहितादुदधेरित्येतावद् वक्तुं न तु तथाविधः कश्चिद्विशेष उपात्तः, यतो नागरुधिरलोहितत्वमुदधेर्गम्येत । यथोक्तं प्राक् । ततश्चेयत्येव लोहितादुदधेरुद्धृता महावराहेण महीति एतावत्येव निर्विशेषशब्देन न्यायेन वा तादृशेन रहिते वाक्ये निर्दिष्टेन प्रयुज्य उरगासृजो नागरक्तस्य न्येत्वं मयैवं विवक्षितमितिं विवक्षामात्रगम्यत्वं जायते । न तु शब्दोपात्तं न्यायोपात्तं वा नागशोणितं यदुपाधिंकमरुणत्वमर्णवस्य । न च तादृशं सुलभं न्यायशब्दानां रूढ़स्यार्थस्य विवक्षामात्रेण दुष्प्रापत्वात् । तस्मादीदृशं नेयमवगम्यं परिंहर्त्तंव्यम् इति ॥