उदारत्वं निर्दिशन्नाह—

उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्ते प्रतीयते ।
तदुदाराह्वयं तेन सनाथा सर्वपद्धतिः ॥ ७६ ॥

यस्मिन् कस्मिंश्चित् उक्ते प्रयुक्ते कश्चिद्विवक्षिंतो गुणो विशेषस्त्यागादिलक्षण उक्तर्षवानधिमात्रः प्रतीयते अवगम्यते तत् काव्यमुदाराह्वयमुदारं नाम वेदितव्यमिति विधिः । उदारमित्याह्वयः संज्ञा यस्येति विग्रहः । यद्येवं स एवोत्कर्षवान् गुण उदारोऽस्तु, काव्यं कथमुदारमुच्यते इति चेदाह—तेनेत्यादि । यतस्तेनोत्कर्षवता गुणेन वाच्यत्वेनापिं रूपेण सर्वा पद्धतिः सर्वं तत्काव्यं विवक्षितं यत्किञ्चित् सनाथा युक्ता, तस्मादुदारगुणयोगात् सर्वं तत् काव्यमुदारमिति द्रष्टव्यम् ॥