अल्पं निमिंतमाकाशमनालोच्यैव वेधसा ।
इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् ॥ ९१ ॥

इदं प्रत्यक्षम् एवंविधमतिशयं भवत्याः तव स्तनयाजृ म्भणं व्यापन भावि भविष्यत्कालापेक्षया अनालोच्यादृष्ट्वैवाल्पं संकीर्णं यथा न मातः स्तनौ, आकाशं व्योम निर्मितं विहितं वेधसा विधिना यद्यालोचयिष्यन्नैवं स्तोकमाकाशं निरमास्यत् प्रथमं तावत् जातवेदा इति वर्णनमसंस्कृतमेव ॥ नेदृशं सर्वजगत्कान्तं लौकिकार्थातिक्रमात् ॥