36b त्तिः । एवं हि काव्यं व्युत्पन्नं भवति यदि तदङ्गं विद्यास्थानं श्रुतं चिन्तितं भावितं च यथावद् भवेत् । अन्यथा कीदृशी काव्यव्युत्पत्तिः सर्वत्रोपायव्युत्पत्तिलक्षणत्वादुपेयव्युत्पत्तेः । [तदृते चो]पेयव्युत्पत्तिरसूत्रपटात् न हीयते । अभिमानमात्रं तु विजृम्भताम् । कस्तस्य निषेद्धा ? तदेवंविधाः काव्यव्युत्पत्तिः कारणं काव्यसम्पदः काव्यरचनाया निरवद्यायाः हेतुः । अस्याः प्रस्तुताया यदर्था काव्यव्युत्पत्तिः । परकीयकाव्यपरिज्ञानं तु सुलभमेवेदृशीं काव्यव्युत्पत्तिमाश्रितवता । ततश्च कीर्तिलाभः सत्कारः अन्यो वा पुरुषार्थ इति गम्यत एव । वक्ष्यति च कीर्तिमीप्सुभिः67 इति ॥

ननु केचिदेव सहजशक्तियुक्ताः । तत्किमिदानीं मा भूदन्येषामिह प्रवृत्तिः ? येनोच्यते नैसर्गिकी च प्रतिभेत्यत्र आह—

न विद्यते यद्यपि पूर्ववासना-गुणानुबन्धि प्रतिभानमद्भुतम् ।
श्रतेन यत्नेन च वागुपासिताध्रुवं करोत्येव कमप्यनुग्रहम् ॥ १०४ ॥

पूर्ववासना जन्मान्तराभ्यासाहितः संस्कारः अभ्यासानुबन्धित्वात् । यथोक्तमाचार्यशूरेण—

अभ्यासयोगेन शुभाशुभानिकर्माणि सात्म्यैव भवन्ति पुंसाम् ।
तथाविधान्येव यदप्रयत्ना-ज्जन्मान्तरे स्वप्न इवाचरन्ति ॥ इति ।
68

  1. १. १०५
  2. जातकमालायाम् पृः ९५