9 भावार्थगाम्भीर्यात् । न तु शब्दगाम्भीर्येण । अन्यथा प्रमादो न स्यात् । नानारसामृतत्वात् । सूक्तरत्नाकरत्वात् । अकृतधियां च [वैरस्याधायकत्वात्] काव्यसागरं वि[विक्षूणां अवगा]हितुमिच्छतां स्वयं कर्तुं परकीयं वा ज्ञातुमिच्छतामित्यर्थः । सा छन्दोविचितिविद्या नौरूपा । सापि ज्ञातव्येति भावः ॥

संघाताद्यपि वृत्तजातिप्रकारोऽस्ति छन्दःशास्त्रोक्तः