14
न्यूनमप्यत्र यैः कैश्चिदङ्गेः काव्यं न वर्ज्यते ।
यद्युपात्तेषु सम्पत्तिराराधयति तद्विदः ॥ २० ॥

अत्रोक्तेष्वङ्गेषु अवयवेषु यैः कैश्चिद् यथासम्भवं तु मधुपानकुमारोदयपर्वतवर्णनादिभिर्न्यूनं रहित[म]पि, न के[व]लं पूर्णं काव्यं, महाकाव्यं न वर्ज्यते सद्भिरुपादीयत इत्यर्थः । न दुष्यतीत्यपि पाठः । अस्तु स एव । अस्योत्सर्गस्यापवादमाहयदीत्यादि । उपात्तेषु [गृहीते]षु सम्पत्तिर्विभूतिः शब्दार्थसाद्गुण्यलक्षणा । तद्विदः तां काव्यसम्पत्तिं ये विदन्ति तान् पुरुषान् आराधयति रञ्जयति यदि, तदा नवर्ज्यते । अर्थोपात्तान्यङ्गानि । यद् वि[गतार्थं] तद् हेयमित्यर्थाद् गम्यते ।

अत्रेदं चिन्त्यते । कथमत्र क्रमः । किं पूर्ववर्णितेन नायकेन रिपोर्जयात् नायकस्योत्कर्षः कथ्यते । अथ प्राग्वर्णि[तस्य रि]पोर्नायकेन जयात् तदुत्कर्षः ख्याप्यत इति । अत्र भामहः पूर्वकमेव क्रममिच्छति, द्वितीयं तु द्वेष्टि—

नायकं प्रागुपन्यस्य वंशवीर्यश्रुतादिभिः ।
न तस्यैव वधं कुर्यादन्योत्कर्षाभिधित्सया ॥
यदि काव्यशरीरस्य न स व्यापितयेष्यते ।
न चाभ्युदयभाक् तस्य मुधाऽऽदौ ग्रहणं स्तवे ॥
19

इति । दण्डी तु प्रकारद्वयमपि युक्तमिच्छन्नाह—

गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम् ।
निराकरणमित्येष मार्गः प्रकृतिसुन्दरः ॥ २१ ॥

ना[यकं प्रति]पक्षं प्राक् प्रथममुपन्यस्याभिधाय गुणतो गुणैः शौर्यादिभिरभिलक्षितं नायकं पूर्व वर्णयित्वेत्यर्थः । तेन पूर्ववर्णितेन नायकेन विद्विषां विपक्षाणां निराकरणमभिभ[वः पराज]यः कथ्यत इति एष मार्गः क्रमः प्रकृत्या सुन्दरः शोभनः । स्वरूपसिद्ध ऋजुरयं क्रम इति मन्यते ॥

द्वितीयं क्रममाह, यो भामहेन द्विष्टः—

वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि ।
तज्जयान्नायकोत्कर्षकथनं च धिनोति नः ॥ २२ ॥

  1. काव्यालङ्कारे १.२२-२३