17 ननु नात्र दोष इत्येतावदुक्तम् । गुणस्तु न कश्चित् । अयमेव गुणो यो दोषाभावः । तल्लक्षणत्वात्तस्य सर्वत्रेति यत्त्किञ्चिदेतम् । अ[नेन] चैतन्निरस्तं भङ्गया यदुक्तं भामहेन, आख्यायिकायां सुखदुःखरूपं स्वचरितं यथावृत्तमाख्यायते नायकेन न तु गुणरूपमिति । वृत्तमाख्यायते यस्यां नायकेन स्वचेष्ट