26
कथादिः सर्वभाषाभिः संस्कृतेन च पठ्यते ।
भूतभाषामयीं त्वाहुरद्भतार्थां बृहत्कथाम् ॥ ३८ ॥

कथा आदिर्यस्याख्यानकादेः स कथादिः प्रबन्धः । सर्वाभिर्भाषाभिः संस्कृतप्राकृतापभ्रंशपैशाचिका[दि]भिः । समुच्चयविकल्पाभ्यां यथासम्भवं