अभिमतमुक्तादिवस्तुचिन्तननियमादनन्तरं भावलक्षणम् । तदाह—अभिप्रायेति । अभिमतवस्तुचिन्ता अभिप्रायः । तदनुकूलतया प्रवृत्तिः क्रियालक्षणाभावः । अत एव सूक्ष्माद्भेदः । प्रवृत्तिप्रतिपादकेन स्वार्थप्रकाशनद्वारा प्रकाश्यमानोऽभिप्रायः क्वचित्पदान्तरवृत्तिसहकृतेन प्रकाश्यते, क्वचित्केवलेन । ताविमौ सोद्भेदनिरुद्भेदौ । मिथोऽनुबन्धविषयश्चायं चमत्करोति । तत्र प्रवृत्तिरुच्यमानानेन तस्योच्यते तयोर्वा । तदिदमाह—एकतश्चाभितश्चेति । अभिप्रायोद्भावनादशायां रूढः स्वादपदवीमासाद्य चमत्कारमावहति । अत एव तत्कार्ययोः प्रवृत्तेरनुभावरूपतया तद्यावानकुण्ठ इति हृदयम् (?) ॥