वस्तुन इति । हेतुतया प्रतीतोऽपि कार्यं न करोतीत्यभिधीयमानोऽहेतुः । स द्विविधः। स्वरूपेण कार्यव्यभिचारी, व्यापारविरोधेन वा । तथाभूतोऽपि च कार्यं न करोति । तत्र द्वयं निबन्धनं यद्गतं कार्यमुपजनयितव्यं तस्य वस्तुनः स्वभावो हेतुत्वाभिमतस्य शक्तिहानिर्वा । सापि द्विधा—आत्यन्तिकोऽभावः, प्रतिबन्धमात्रं वा । तत्र वस्तुस्वभावेन शक्तेरत्यन्तासत्त्वेन च द्विरूपस्वरूपाव्यभिचारीकृतात्मीकार्य इत्यनेनोक्तम्, वस्तुस्वभावेन शक्तिप्रतिबन्धेन च द्विप्रकारोऽपि च व्यापाराव्यभिचारी व्याहतः, इत्यनेन यद्यपि शक्तिरत्यन्तासत्त्वे हेतुभाव एव न भवति, तथापि गुणवृत्त्या हेतुभावाध्यासो बोद्धव्यः । सा च गुणवृत्तिः श्लेषोपहितान्यादृशी भवति ।

ननु चात्र चेष्टाया हेतुत्वं तृतीयया प्रतीयत इति सा हेतुत्वेन वक्तुमुचितेत्यत आह—