देहो व्व इत्यादि । ‘देह इव पतति दिवसः कण्ठच्छेद इव लोहितो भवति रविः । गलति रुधिरमिव संध्या घूर्णते केशकृष्णं शिर इव तिमिरम् ॥’ इह दिनमङ्गमिव पतति, रक्तः सूर्यः कण्ठच्छेद इव भवति, रक्तमिव संध्या गलति, तिमिरं केशश्यामं शिर इव घूर्णते इतस्ततो याति । अत्र पतनादयः क्रियाः, लौहित्यादयो गुणाः, प्रधानक्रियाः पततीत्यादिकाः, तदध्यारोपो दिवसादिषु । इति समाध्युक्त्यलंकारनिरूपणम् ॥