‘मेदच्छेदकृशोदरं लघु 166भवत्युत्साहयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ।
471
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः १११’
  1. ‘त्युत्थानयोग्यं’ इति पाठः