यश्चेत्यादि । यो निम्बवृक्षं परशुना कुठारेण छिनत्ति, यश्चैनं निम्बं मधुसर्पिषा मधुसहितेन घृतेन सिञ्चति, यश्चैनं गन्धमाल्याभ्यामर्चति सर्वस्य कृते स निम्बः कटुरेव तिक्त एव । ‘पुष्पपुष्पस्रजोर्माल्यम्’ इत्यमरः । अत्र समासोक्तया समसनेन । साम्यापादनेनेति यावत् । उपमेयनिन्दज्ञानम् ॥ इति तुल्ययोगितालंकारानिरूपणम् ॥