लोकांतीत इति । ‘अनामये प्रियालापे वार्तं वार्ता च कीर्त्यते । वर्णनास्वपि’ इत्यादिपदविवरणं दृश्यते । कान्तमित्यभिसंबन्धः । लौकिकार्थानुयायि यज्जगति लोके कान्तमुच्यते तथाभूतमतिक्रम्य यत्कवीनां प्रस्थानं प्रवर्तते तदपि गौडानां मनसो मुदे प्रोक्तम् । शब्दाडम्बरात्मकगौडरीतिप्रियाणां विदग्धकामाज्ञापकं सद्गुणी भवतीति श्लोकार्थः । धिष्ण्यं गृहम् । ननु प्रियालापवर्णनयोरेवंविधा एव लोके काव्ये च वचनसंदर्भा इति नास्त्यतिमात्रतानतिमात्रतयोर्भेद इति पृच्छति—अथेति । सुगभमन्यत् ॥