अत्र सत्यसमस्तपदामिधाने सत्यपि चार्थसौकुमार्ये श्लेषादिगुणसामप्र्यभावान्न वैदर्मी रीतिः । नापि यथोक्तलक्षणाभावाद्गौडीयादय इति । खण्डितरीतित्वादयमोजोविपर्ययः शब्दार्थप्रधानो गुणविपर्ययो दोषो भवति । यदाह—