वह्निसमागतं सद् द्रुतं विलीनमत एव द्रुतं शीघ्रं महीं गतं पृथिव्यां विस्तीर्य पतितमहीनया द्युत्या रोचितं शोभितम् । चितं निबिडेन संनिवेशेन स्थापितम् । समन्तात्सर्वतः समं सलक्ष्मीकमस्थपुटं वा । परैः शत्रुभिः परैः श्रेष्ठैरनिराकृतं यदासीत्तदेव वह्निना हेममयं पुरमपगोपुरमपगतद्वारं महीं गतं च कृतमिति संबन्धः ॥