आवृत्तीति । यज्जातीयमाद्यपादे पदमावृत्तं तज्जातीयमेव द्वितीयादिपादेष्वपि यथास्थानमावर्तत इति प्रकारान्तरमप्यावृत्तिपदेनैव संगृहीतमित्यर्थः । यामत्रयाधीनायामया प्रहरत्रयविश्रान्तियावद्दीर्घताप्रकारया निशा रात्र्या मरणं यामेति वियोगखिन्नस्य प्रार्थना । किमित्येवममङ्गलमाशास्यत इत्याह—यामिति । धिया वुध्द्या यामयां जीवितसर्वस्वाभिमानगोचरतामनैषं सा अनया कल्पकोटिशतायमानयामया रजन्या असूनां प्राणानामार्तिः पीडा तया द्वारभूतया प्रायेण मथितैव भविष्यतीति सुकुमारतरकान्ताजीवितानध्यवसायोक्तिरियम् । अत्र यामेत्येव पदं पादचतुष्टयेऽप्यावृत्तम् । एवमुत्तरत्र ॥