मदन एव दारु काष्ठं तत उत्थितः । शिखा मञ्जरीच्छटा ज्वाला च । स्वभावताम्रमेव मधुमदेन यव्द्दिगुणमरुणं हूणमुखं तच्छविर्दारुणो भयंकरो मम हृदा समं दिशोऽरुणद्रुद्धवान् । आम्रवणमेव तापकारितयानलो वह्निः । अत्र यद्यपि प्रतिपादमपि व्यवायेन मध्ययमकं संभवति, तथापि न तथोल्लेखीति पूर्वापरसदृशमेवोदाहृतम् ॥