इदानीं क्रमप्राप्तं महायमकं लक्षयन्नाह—एकाकारेति । द्विविधमेकाकारं भवति । एकभावृत्तिचतुष्केण, अपरभावृत्त्यष्टकेन । तदिदमुक्तमाद्यं पुनरनावृत्तमिति । प्रतिपादमवान्तरावृत्तिभेदेनैवाष्टकनिर्वाहात् ॥