अत्र स्थानतः समानश्रुतीनां मूर्धन्यतालव्यदन्त्यौष्ठ्यकण्ठ्यवर्णानां प्रथमतृतीयपादयोर्निरन्तरा द्वितीयचतुर्थयोश्च सान्तरा पट इव स्रग्दाम्नीव वा वर्णप्रदानान्मसृणैवावृत्तिः । सोऽयं श्रुत्यनुप्रासो मसृण इत्युच्यते ॥