देवः सृष्टिस्थितिसंहारक्रीडारतः, दानवनन्दी हिरण्यकशिपुस्तस्य दानेऽवखण्डने यो नादो वक्षःकपाटपाटनकटकटाशब्दस्तेन दिवं स्वर्गं दुदाव किमेतदित्याकस्मिकसंभ्रमेणेत्युपतापयामास । जगत्कण्टकनिराकरणाद्देवानां नन्दन आनन्दकृत् । वेदनिन्दिनां च नोदनः प्रतिक्षेपकः । सामान्याभिप्रायेणैकवचनम् ॥