Chapter 21

Atha mukharogavijñānādhyāyaḥ

K edn 504-508
Ah.6.21.001a mātsya-māhiṣa-vārāha-piśitāmaka-mūlakam |
Ah.6.21.001c māṣa-sūpa-dadhi-kṣīra-śuktekṣu-rasa-phāṇitam || 1 || 2285
Ah.6.21.002a avāk-śayyāṃ ca bhajato dviṣato danta-dhāvanam |
Ah.6.21.002c dhūma-cchardana-gaṇḍūṣān ucitaṃ ca sirā-vyadham || 2 ||
640
Ah.6.21.003a kruddhāḥ śleṣmolbaṇā doṣāḥ kurvanty antar mukhaṃ gadān |
Ah.6.21.003c tatra khaṇḍauṣṭha ity ukto vātenauṣṭho dvi-dhā kṛtaḥ || 3 || 2286
Ah.6.21.004a oṣṭha-kope tu pavanāt stabdhāv oṣṭhau mahā-rujau |
Ah.6.21.004c dālyete paripāṭyete paruṣāsita-karkaśau || 4 ||
Ah.6.21.005a pittāt tīkṣṇa-sahau pītau sarṣapākṛtibhiś citau |
Ah.6.21.005c piṭikābhir bahu-kledāv āśu-pākau kaphāt punaḥ || 5 || 2287
Ah.6.21.006a śītā-sahau gurū śūnau sa-varṇa-piṭikācitau |
Ah.6.21.006c sannipātād anekābhau dur-gandhāsrāva-picchilau || 6 || 2288
Ah.6.21.007a a-kasmān mlāna-saṃśūna-rujau viṣama-pākinau |
Ah.6.21.007c raktopasṛṣṭau rudhiraṃ sravataḥ śoṇita-prabhau || 7 ||
Ah.6.21.008a kharjūra-sadṛśaṃ cātra kṣīṇe rakte 'rbudaṃ bhavet |
Ah.6.21.008c māṃsa-piṇḍopamau māṃsāt syātāṃ mūrchat-kṛmī kramāt || 8 ||
Ah.6.21.009a tailābha-śvayathu-kledau sa-kaṇḍvau medasā mṛdū |
Ah.6.21.009c kṣata-jāv avadīryete pāṭyete cā-sakṛt punaḥ || 9 || 2289
Ah.6.21.010a grathitau ca punaḥ syātāṃ kaṇḍūlau daśana-cchadau |
Ah.6.21.010c jala-budbuda-vad vāta-kaphād oṣṭhe jalārbudam || 10 ||
Ah.6.21.011a gaṇḍālajī sthiraḥ śopho gaṇḍe dāha-jvarānvitaḥ |
Ah.6.21.011c vātād uṣṇa-sahā dantāḥ śīta-sparśe 'dhika-vyathāḥ || 11 ||
Ah.6.21.012a dālyanta iva śūlena śītākhyo dālanaś ca saḥ |
Ah.6.21.012c danta-harṣe pravātāmla-śīta-bhakṣā-kṣamā dvi-jāḥ || 12 || 2290
641
Ah.6.21.013a bhavanty amlāśaneneva sa-rujāś calitā iva |
Ah.6.21.013c danta-bhede dvi-jās toda-bheda-ruk-sphuṭanānvitāḥ || 13 || 2291
Ah.6.21.014a cālaś caladbhir daśanair bhakṣaṇād adhika-vyathaiḥ |
Ah.6.21.014c karālas tu karālānāṃ daśanānāṃ samudgamaḥ || 14 || 2292
Ah.6.21.015a danto 'dhiko 'dhi-dantākhyaḥ sa coktaḥ khalu vardhanaḥ |
Ah.6.21.015c jāyamāne 'ti-rug dante jāte tatra tu śāmyati || 15 || 2293
Ah.6.21.016a a-dhāvanān malo dante kapho vā vāta-śoṣitaḥ |
Ah.6.21.016c pūti-gandhiḥ sthirī-bhūtaḥ śarkarā sāpy upekṣitā || 16 || 2294
Ah.6.21.017a śātayaty aṇu-śo dantāt kapālāni kapālikā |
Ah.6.21.017c śyāvaḥ śyāva-tvam āyāto rakta-pittānilair dvi-jaḥ || 17 || 2295
Ah.6.21.018a sa-mūlaṃ dantam āśritya doṣair ulbaṇa-mārutaiḥ |
Ah.6.21.018c śoṣite majjñi suṣire dante 'nna-mala-pūrite || 18 ||
Ah.6.21.019a pūti-tvāt kṛmayaḥ sūkṣmā jāyante jāyate tataḥ |
Ah.6.21.019c a-hetu-tīvrārti-śamaḥ sa-saṃrambho 'sitaś calaḥ || 19 ||
Ah.6.21.020a pralūnaḥ pūya-rakta-srut sa coktaḥ kṛmi-dantakaḥ |
Ah.6.21.020c śleṣma-raktena pūtīni vahanty asram a-hetukam || 20 || 2296
Ah.6.21.021a śīryante danta-māṃsāni mṛdu-klinnāsitāni ca |
Ah.6.21.021c śītādo 'sāv upa-kuśaḥ pākaḥ pittāsṛg-udbhavaḥ || 21 ||
Ah.6.21.022a danta-māṃsāni dahyante raktāny utsedha-vanty ataḥ |
Ah.6.21.022c kaṇḍū-manti sravanty asram ādhmāyante 'sṛji sthite || 22 ||
642
Ah.6.21.023a calā manda-rujo dantāḥ pūti vaktraṃ ca jāyate |
Ah.6.21.023c dantayos triṣu vā śopho badarāsthi-nibho ghanaḥ || 23 ||
Ah.6.21.024a kaphāsrāt tīvra-ruk śīghraṃ pacyate danta-puppuṭaḥ |
Ah.6.21.024c danta-māṃse malaiḥ sāsrair bāhyāntaḥ śvayathur guruḥ || 24 ||
Ah.6.21.025a sa-rug-dāhaḥ sraved bhinnaḥ pūyāsraṃ danta-vidradhiḥ |
Ah.6.21.025c śvayathur danta-mūleṣu rujā-vān pitta-rakta-jaḥ || 25 || 2297
Ah.6.21.026a lālā-srāvī sa suṣiro danta-māṃsa-praśātanaḥ |
Ah.6.21.026c sa sannipātāj jvara-vān sa-pūya-rudhira-srutiḥ || 26 || 2298
Ah.6.21.027a mahā-suṣira ity ukto viśīrṇa-dvi-ja-bandhanaḥ |
Ah.6.21.027c dantānte kīla-vac chopho hanu-karṇa-rujā-karaḥ || 27 || 2299
Ah.6.21.028a pratihanty abhyavahṛtim śleṣmaṇā so 'dhi-māṃsakaḥ |
Ah.6.21.028c ghṛṣṭeṣu danta-māṃseṣu saṃrambho jāyate mahān || 28 ||
Ah.6.21.029a yasmiṃś calanti dantāś ca sa vidarbho 'bhighāta-jaḥ |
Ah.6.21.029c danta-māṃsāśritān rogān yaḥ sādhyān apy upekṣate || 29 || 2300
Ah.6.21.030a antas tasyāsravan doṣaḥ sūkṣmāṃ sañjanayed gatim |
Ah.6.21.030c pūyaṃ muhuḥ sā sravati tvaṅ-māṃsāsthi-prabhedinī || 30 ||
Ah.6.21.031a tāḥ punaḥ pañca vijñeyā lakṣaṇaiḥ svair yathoditaiḥ |
Ah.6.21.031c śāka-pattra-kharā suptā sphuṭitā vāta-dūṣitā || 31 ||
Ah.6.21.032a jihvā pittāt sa-dāhoṣā raktair māṃsāṅkuraiś citā |
Ah.6.21.032c śālmalī-kaṇṭakābhais tu kaphena bahalā guruḥ || 32 || 2301
643
Ah.6.21.033a kapha-pittād adhaḥ śopho jihvā-stambha-kṛd unnataḥ |
Ah.6.21.033c matsya-gandhir bhavet pakvaḥ so 'laso māṃsa-śātanaḥ || 33 ||
Ah.6.21.034a prabandhane 'dho jihvāyāḥ śopho jihvāgra-sannibhaḥ |
Ah.6.21.034c sāṅkuraḥ kapha-pittāsrair lāloṣā-stambha-vān kharaḥ || 34 || 2302
Ah.6.21.035a adhi-jihvaḥ sa-ruk-kaṇḍur vākyāhāra-vighāta-kṛt |
Ah.6.21.035c tādṛg evopa-jihvas tu jihvāyā upari sthitaḥ || 35 ||
Ah.6.21.036a tālu-māṃse 'nilād duṣṭe piṭikāḥ sa-rujaḥ kharāḥ |
Ah.6.21.036c bahvyo ghanāḥ srāva-yutās tās tālu-piṭikāḥ smṛtāḥ || 36 || 2303
Ah.6.21.037a tālu-mūle kaphāt sāsrān matsya-vasti-nibho mṛduḥ |
Ah.6.21.037c pralambaḥ picchilaḥ śopho nāsayāhāram īrayan || 37 ||
Ah.6.21.038a kaṇṭhoparodha-tṛṭ-kāsa-vami-kṛt gala-śuṇḍikā |
Ah.6.21.038c tālu-madhye ni-ruṅ māṃsaṃ saṃhataṃ tālu-saṃhatiḥ || 38 ||
Ah.6.21.039a padmākṛtis tālu-madhye raktāc chvayathur arbudam |
Ah.6.21.039c kacchapaḥ kacchapākāraś cira-vṛddhiḥ kaphād a-ruk || 39 ||
Ah.6.21.040a kolābhaḥ śleṣma-medobhyāṃ puppuṭo nī-rujaḥ sthiraḥ |
Ah.6.21.040c pittena pākaḥ pākākhyaḥ pūyāsrāvī mahā-rujaḥ || 40 ||
Ah.6.21.041a vāta-pitta-jvarāyāsais tālu-śoṣas tad-āhvayaḥ |
Ah.6.21.041c jihvā-prabandha-jāḥ kaṇṭhe dāruṇā mārga-rodhinaḥ || 41 ||
Ah.6.21.042a māṃsāṅkurāḥ śīghra-cayā rohiṇī śīghra-kāriṇī |
Ah.6.21.042c kaṇṭhāsya-śoṣa-kṛd vātāt sā hanu-śrotra-ruk-karī || 42 || 2304
644
Ah.6.21.043a pittāj jvaroṣā-tṛṇ-moha-kaṇṭha-dhūmāyanānvitā |
Ah.6.21.043c kṣipra-jā kṣipra-pākāti-rāgiṇī sparśanā-sahā || 43 ||
Ah.6.21.044a kaphena picchilā pāṇḍur asṛjā sphoṭakācitā |
Ah.6.21.044c taptāṅgāra-nibhā karṇa-ruk-karī pitta-jākṛtiḥ || 44 ||
Ah.6.21.045a gambhīra-pākā nicayāt sarva-liṅga-samanvitā |
Ah.6.21.045c doṣaiḥ kapholbaṇaiḥ śophaḥ kola-vad grathitonnataḥ || 45 ||
Ah.6.21.046a śūka-kaṇṭaka-vat kaṇṭhe śālūko mārga-rodhanaḥ |
Ah.6.21.046c vṛndo vṛttonnato dāha-jvara-kṛd gala-pārśva-gaḥ || 46 ||
Ah.6.21.047a hanu-sandhy-āśritaḥ kaṇṭhe kārpāsī-phala-sannibhaḥ |
Ah.6.21.047c picchilo manda-ruk śophaḥ kaṭhinas tuṇḍikerikā || 47 || 2305
Ah.6.21.048a bāhyāntaḥ śvayathur ghoro gala-mārgārgalopamaḥ |
Ah.6.21.048c galaugho mūrdha-guru-tā-tandrā-lālā-jvara-pradaḥ || 48 ||
Ah.6.21.049a valayaṃ nāti-ruk śophas tad-vad evāyatonnataḥ |
Ah.6.21.049c māṃsa-kīlo gale doṣair eko 'neko 'tha-vā 'lpa-ruk || 49 ||
Ah.6.21.050a kṛcchrocchvāsābhyavahṛtiḥ pṛthu-mūlo gilāyukaḥ |
Ah.6.21.050c bhūri-māṃsāṅkura-vṛtā tīvra-tṛḍ-jvara-mūrdha-ruk || 50 || 2306
Ah.6.21.051a śata-ghnī nicitā vartiḥ śata-ghnīvāti-ruk-karī |
Ah.6.21.051c vyāpta-sarva-galaḥ śīghra-janma-pāko mahā-rujaḥ || 51 || 2307
Ah.6.21.052a pūti-pūya-nibha-srāvī śvayathur gala-vidradhiḥ |
Ah.6.21.052c jihvāvasāne kaṇṭhādāv a-pākaṃ śvayathuṃ malāḥ || 52 ||
645
Ah.6.21.053a janayanti sthiraṃ raktaṃ nī-rujaṃ tad galārbudam || 53ab ||
Ah.6.21.053c pavana-śleṣma-medobhir gala-gaṇḍo bhaved bahiḥ || 53cd ||
Ah.6.21.053e vardhamānaḥ sa kālena muṣka-val lambate 'ti-ruk || 53ef || 2308
Ah.6.21.054a kṛṣṇo 'ruṇo vā todāḍhyaḥ sa vātāt kṛṣṇa-rāji-mān |
Ah.6.21.054c vṛddhas tālu-gale śoṣaṃ kuryāc ca vi-rasāsya-tām || 54 ||
Ah.6.21.055a sthiraḥ sa-varṇaḥ kaṇḍū-mān śīta-sparśo guruḥ kaphāt |
Ah.6.21.055c vṛddhas tālu-gale lepaṃ kuryāc ca madhurāsya-tām || 55 || 2309
Ah.6.21.056a medasaḥ śleṣma-vad dhāni-vṛddhyoḥ so 'nuvidhīyate |
Ah.6.21.056c dehaṃ vṛddhaś ca kurute gale śabdaṃ svare 'lpa-tām || 56 ||
Ah.6.21.057a śleṣma-ruddhānila-gatiḥ śuṣka-kaṇṭho hata-svaraḥ |
Ah.6.21.057c tāmyan prasaktaṃ śvasiti yena sa svara-hānilāt || 57 ||
Ah.6.21.058a karoti vadanasyāntar vraṇān sarva-saro 'nilaḥ |
Ah.6.21.058c sañcāriṇo 'ruṇān rūkṣān oṣṭhau tāmrau cala-tvacau || 58 ||
Ah.6.21.059a jihvā śītā-sahā gurvī sphuṭitā kaṇṭakācitā |
Ah.6.21.059c vivṛṇoti ca kṛcchreṇa mukhaṃ pāko mukhasya saḥ || 59 || 2310
Ah.6.21.060a adhaḥ pratihato vāyur arśo-gulma-kaphādibhiḥ |
Ah.6.21.060c yāty ūrdhvaṃ vaktra-daurgandhyaṃ kurvann ūrdhva-gudas tu saḥ || 60 || 2311
Ah.6.21.061a mukhasya pitta-je pāke dāhoṣe tikta-vaktra-tā |
Ah.6.21.061c kṣārokṣita-kṣata-samā vraṇās tad-vac ca rakta-je || 61 ||
Ah.6.21.062a kapha-je madhurāsya-tvaṃ kaṇḍū-mat-picchilā vraṇāḥ |
Ah.6.21.062c antaḥ-kapolam āśritya śyāva-pāṇḍu kapho 'rbudam || 62 || 2312
646
Ah.6.21.063a kuryāt tad ghaṭṭitaṃ chinnaṃ mṛditaṃ ca vivardhate |
Ah.6.21.063c mukha-pāko bhavet sāsraiḥ sarvaiḥ sarvākṛtir malaiḥ || 63 || 2313
Ah.6.21.064a pūty-āsya-tā ca tair eva danta-kāṣṭhādi-vidviṣaḥ |
Ah.6.21.064c oṣṭhe gaṇḍe dvi-je mūle jihvāyāṃ tāluke gale || 64 ||
Ah.6.21.065a vaktre sarva-tra cety uktāḥ pañca-saptatir āmayāḥ |
Ah.6.21.065c ekā-daśaiko daśa ca trayo-daśa tathā ca ṣaṭ || 65 ||
Ah.6.21.066a aṣṭāv aṣṭā-daśāṣṭau ca kramāt teṣv an-upakramāḥ |
Ah.6.21.066c karālo māṃsa-raktauṣṭhāv arbudāni jalād vinā || 66 || 2314
Ah.6.21.067a kacchapas tālu-piṭikā galaughaḥ suṣiro mahān |
Ah.6.21.067c svara-ghnordhva-guda-śyāva-śata-ghnī-valayālasāḥ || 67 || 2315
Ah.6.21.068a nāḍy-oṣṭha-kopau nicayād raktāt sarvaiś ca rohiṇī |
Ah.6.21.068c daśane sphuṭite danta-bhedaḥ pakvopa-jihvikā || 68 ||
Ah.6.21.069a gala-gaṇḍaḥ svara-bhraṃśī kṛcchrocchvāso 'ti-vatsaraḥ |
Ah.6.21.069c yāpyas tu harṣo bhedaś ca śeṣāñ chastrauṣadhair jayet || 69 || 2316
  1. Ah.6.21.001v/ 21-1av matsya-māhiṣa-vārāha-
  2. Ah.6.21.003v/ 21-3bv kurvanty antar-mukhe gadān
  3. Ah.6.21.005v/ 21-5cv piṭikābhir mahā-kledāv
  4. Ah.6.21.006v/ 21-6dv dur-gandha-srāva-picchilau 21-6dv dur-gandhāv ati-picchilau
  5. Ah.6.21.009v/ 21-9bv sa-kaṇḍū medasā mṛdū 21-9dv pāṭyete vā-sakṛt punaḥ
  6. Ah.6.21.012v/ 21-12dv -śīta-bhakṣyā-sahā dvi-jāḥ
  7. Ah.6.21.013v/ 21-13bv sa-rujaś calitā iva 21-13dv -bheda-ruk-vedanānvitāḥ
  8. Ah.6.21.014v/ 21-14dv daśanānāṃ samudbhavaḥ 21-14dv daśanānāṃ samudbhave
  9. Ah.6.21.015v/ 21-15cv jāyate jāyamāne 'ti 21-15dv rug jāte tatra śāmyati
  10. Ah.6.21.016v/ 21-16cv pūti-gandhaḥ sthirī-bhūtaḥ 21-16dv śarkarā so 'py upekṣitaḥ
  11. Ah.6.21.017v/ 21-17av śātayaty aṇu-śo danta- 21-17bv -kapālāni kapālikā 21-17cv śyāvaḥ śyāva-tvam āyātā 21-17dv rakta-pittānilair dvi-jāḥ
  12. Ah.6.21.020v/ 21-20av prabhūta-pūya-rakta-srut
  13. Ah.6.21.025v/ 21-25bv pūyāsre danta-vidradhiḥ
  14. Ah.6.21.026v/ 21-26cv sa sannipāta-jvara-vān
  15. Ah.6.21.027v/ 21-27bv viśīrṇa-rada-bandhanaḥ
  16. Ah.6.21.029v/ 21-29bv sa vaidarbho 'bhighāta-jaḥ
  17. Ah.6.21.032v/ 21-32dv kaphena bahulā guruḥ
  18. Ah.6.21.034v/ 21-34av pralambano 'dho jihvāyāḥ
  19. Ah.6.21.036v/ 21-36bv piṭikāḥ sa-rujāḥ kharāḥ 21-36cv bahvyo ghanāḥ srāva-yuktās
  20. Ah.6.21.042v/ 21-42bv rohiṇī sāśu-kāriṇī
  21. Ah.6.21.047v/ 21-47bv karpāsī-phala-sannibhaḥ
  22. Ah.6.21.050v/ 21-50bv pṛthu-mūlo galāyukaḥ
  23. Ah.6.21.051v/ 21-51av śata-ghnī-nicitevāntaḥ 21-51bv śata-ghnī cāti-ruk-karī
  24. Ah.6.21.053v/ 21-53bv nī-rujaṃ taṃ galārbudam 21-53fv muṣka-val lambate ni-ruk
  25. Ah.6.21.055v/ 21-55cv vṛddhas tālu-gale śophaṃ
  26. Ah.6.21.059v/ 21-59dv mukhaṃ pāko mukhasya ca
  27. Ah.6.21.060v/ 21-60dv kurvann ūrdhva-gadas tu saḥ
  28. Ah.6.21.062v/ 21-62dv śyāvaṃ pāṇḍu kapho 'rbudam
  29. Ah.6.21.063v/ 21-63av kuryāt tat pāṭitaṃ chinnaṃ 21-63av kuryāt tad vyadhitaṃ chinnaṃ
  30. Ah.6.21.066v/ 21-66bv kramād eṣv an-upakramāḥ
  31. Ah.6.21.067v/ 21-67cv svara-ghnordhva-gada-śyāva-
  32. Ah.6.21.069v/ 21-69av gala-gaṇḍaḥ svara-bhraṃśaḥ