atha ṣaḍviṃśo 'dhyāyaḥ |

AS.Sū.26.1 athātaḥ svedavidhiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.26.2 caturvidho 'gnisvedo bhavati tāpopanāhadravoṣmabhedena |

tatra tāpasvedaḥ pāṇikāṃsyaphālavālukāvastraghaṭikādibhiḥ sākṣādagninā ca prayoktavyaḥ ||

AS.Sū.26.3 upanāhasvedastu sarvagandhadhānyasarṣapakiṇvavacādevadārurāsnairaṇḍamūlamadhukaśatāhvāsurākiṭṭādivātaharadravyacūrṇairyavagodhūmaśakalairānūpāsṛkpittaśiraḥpādāmiṣaveśavāraiśca |

tathā śleṣmasaṃsṛṣṭe vāyau surasādibhiḥ |

pittasaṃsṛṣṭe ca padmakādibhiḥ |

pṛthak sahitairvā |

kṣīraśuktadhānyāmlalavaṇamastupragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiḥ sālvalābhidhānaistairbahuśaḥ pradihyoṣṇavīryāpūtisṛduromacarmabhistadabhāve ghanavātaharapatrāvikakauśeyairupanaddhamaṅgamahasthitaṃ vidāhaparihārārthaṃ niśi muñcet |

divā niśi baddham |

doṣakālavalavaśena vā ||

AS.Sū.26.4 dravasvedastu dvividhiḥ |

pariṣeko 'vagāhaśca |

tatra śigruvaraṇāmrātakamūlakasarṣapasurasārjakavāsāvaṃśāśmantakāśokaśirīṣārkakarañjairaṇḍamālatīpatrabhaṅgapūtīkadaśamūlādivātaharairdravyairmastusalilasurākṣīraśuktādibhiḥ kvathitaiḥ pūrvoktaiśca yathādoṣaṃ pṛthak sahitairvā kumbhīrvarṣalikāḥ praṇālīrvā pūrayitvā vātaharasiddhasnehābhyaktamanabhyaktaṃ vopaviṣṭaṃ kiliñje vā śayānamekāṅge sarvāṅge vā vastrāvacchanne pariṣecayet |

tairevādbhiḥ pūrṇe mahati kaṭāhe kuṇḍe droṇyāṃvāvagāhayet ||

AS.Sū.26.5 ūṣmasvedaḥ punaraṣṭadhā bhidyate |

piṇḍaḥ saṃstaro nāḍī ghanāśma kumbhī kūpaḥ kuṭī jentākaśca |

tatra mṛtkapālapāṣāṇaloṣṭalohapiṇḍānagnivarṇān sandaṃśena gṛhītvāmbhasyamle vā nimajjayet tairārdrāvakivastreṇa veṣṭitaiḥ śleṣmamedobhūyiṣṭhaṃ sarujamaṅgaṃ granthimadvā svedayet |

pāṃsusikatāgavādipurīṣadhānyabusapulākapalalairvāmlotkvathitaiḥ pūrvavadveṣṭitaiḥ |

gavādiśakṛtārdreṇa piṇḍīkṛtenopanāhadravyotkārikākṛsaramāṃsapiṇḍairvā vātarogeṣviti piṇḍasvedaḥ |

sa eva saṅkarākhyaḥ ||

AS.Sū.26.6 yathārhasvedadravyāṇi pihitamukhāyāmukhāyāṃ samyagupasvedya nivātaśaraṇaśayanasthe kiliñje prastīryāvikakauśeyavātaharapatrānyatamottarapracchade rauravājinaprāvārādibhiḥ svavacchannaṃ svedayediti saṃstarasvedaḥ ||

AS.Sū.26.7 pūrvavadevopasvedyokhāmukhe 'nyāmukha |

nāḍīmūlacchidrapramāṇapārśvacchidrāmupasandhāyāvalipya ca pārśvacchidrasthayā nāḍyā śaroṣikāvaṃśadalakiliñjakarañjapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayādhyarddhavyāmadīrghayā vā svāyāmacaturbhāgāṣṭabhāgapariṇāhamūlāgrasrotasā sarvatovātaharapatrasaṃvṛtachidrayā dvistrirvā vinamitayā sukhopaviṣṭasya svabhyaktaprāvṛteṅge bāṣpamupaharet |

bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacamavidahan sukhaṃ svedayatīti nāḍīsvedaḥ ||

AS.Sū.26.8 puruṣāyāmamātramadhikaṃ vā ghanaṃ samaṃ ca śilātalaṃ bhūpradeśaṃ vā vātaharadārudīptenāgninā sarvatastāpayitvāgnimapohyoṣṇodakāmlādibhirabhyukṣya yathoktapracchade saṃstaravatsvedayediti ghānāśmasvedaḥ ||

AS.Sū.26.9 pūrvavat svedadravyāṇi kumbhyāmutkvāthyāśliṣyopaviṣṭastadvadūṣmāṇaṃ gṛhṇīyāt |

bhūmau vā tāṃ nikhāya tadūrdhvamāsanaṃ śayanaṃ vā nātighanapracchadaṃ paritaḥ pralambamānakuthākambalagoṇikaṃ nidhāya tatrasthasyoṣmāṇaṃ gṛhṇataḥ kumbhyāmagnivarṇānayoguḍānupalāṃśca śanairnimajjayediti kumbhīsvedaḥ ||

AS.Sū.26.10 śayanasyādhovistāradviguṇakhāte kūpe vātaharadārukarīṣānyatarapūrṇadagghe vigatadhūme svāstīrṇaśayanasthaṃ svedayediti kūpasvedaḥ ||

AS.Sū.26.11 kuṭīṃ nātyuccavistārāṃ vṛttāmacchidrāmupanāhakalkaghanapradigdhakuḍyāṃ sarvatovidhūmapradīptakhadirāṅgārapūrṇahasantikāsamūhaparivṛtāṃ vidhāya tanmadhye ca śayyāṃ tatrasthaṃ svedayediti kuṭīsvedaḥ ||

AS.Sū.26.12 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta |

pūrvasyāmuttarasyāṃ vā diśi guṇavati praśastabhūmibhāge |

deśe kṛṣṇamṛttike vā |

suvarṇavarṇamṛttike parighāpuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle |

dakṣiṇe paścime vā sutīrthe samasuvibhaktabhūmibhāge |

saptāṣṭau vāratnīrapakramyodakāt prāṅmukhamudaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet |

utsedhavistārataḥ paramaratnayaḥ ṣoḍaśa |

samantātsuvṛttaṃ mṛtkarmasaṃpannamanekavātāyanam |

asya ca kūṭāgārasyāntaḥ samantato bhittimaratnivistārocchrāyāṃ piṇḍikāṃ kārayedākavāṭāt |

madhye cāsya kūṭāgārasya kiṣkumuktaṃ dvipuruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃbahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sāpidhānaṃ kārayet |

taṃ ca khādirāṇāmaśvakarṇānāṃ vā kāṣṭhānāṃ pūrayitvā dīpayet |

sa yadā jānīyātsādhudagdhāni kāṣṭhāni vigatadhūmānyavataptaṃ sarvamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti |

tatrainaṃ vātaharābhyaṅgābhyaktagātraṃ vastrāvacchannaṃ praveśayet |

anuśiṣyātsaumya praviśa kalyāṇāyārogyāya ca |

praviśya caināṃ piṇḍikāmāruhya ṣārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ |

na ca tvarayāsvedamūrchāparītenāpi piṇḍikaiṣā vimoktavyāprāṇocchvāsāt |

bhraśyamāno hyataḥ piṇḍikāvakāśād dvāramanadhigacchan svedamūrcchā parītatayā sadyaḥ prāṇān jahyāḥ |

tasmāt piṇḍikāmenāṃ na kathañcana muñcethāḥ |

tvaṃ yadā jānīyā vigatābhiṣyandamātmānaṃ samyak prasrutasvedapicchaṃ sarvasroto vimuktaṃ laghubhūtamapagatavibandhastambhasuptivedanāga ravamiti |

tataḥ piṇḍikānusāreṇa dvāraṃ prapadyethāḥ |

niṣkramya ca cakṣuṣoḥ paripālanārthamatisvinno 'pi na sahasā śītodakamanupraviśethāḥ |

samyak svinnastvapagatasantāpaklamo muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāditi jentākasvedaḥ ||

AS.Sū.26.13 teṣāṃ viśeṣatastāpoṣmasvedau kaphe prayojayet |

upanāhamanile |

kiñcit pittasaṃsṛṣṭe 'nyatarasmin dravamiti ||

AS.Sū.26.14 anāgneyaṃ punarmedaḥkaphāvṛte vāyau nivātasadanaguruprāvaraṇabahumadyapānavyāyāmakṣudātapaniyuddhādhvabhārabharaṇāmarṣabhayaiḥ |

upanāhaṃ ca pittānvaye pūrvoktenaiva vidhināgnirahitamiti |

bhavati cātra ||

AS.Sū.26.15 nivāte 'ntarbahiḥsnigdho jīrṇānnaḥ svedamācaret |

vyādhivyādhitadeśarttuvaśānmadhyavarāvaram ||

AS.Sū.26.16 kaphārto rūkṣaṇaṃ rūkṣo rūkṣasnigdhaṃ kaphānile |

āmāśayagate vāyau kaphe pakvāśayāśrite ||

AS.Sū.26.17 rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ |

alpaṃ vaṅkṣaṇayoḥ svalpaṃ dṛṅbhuṣkahṛdaye na vā ||

AS.Sū.26.18 padmotpalādibhiḥ saktupiṇḍyā vācchādya cakṣuṣī |

śītairmuktāvalīpadmakumudotpalabhājanaiḥ ||

AS.Sū.26.19 muhuḥ karaiśca toyardraiḥ svidyate hṛdayaṃ spṛśet |

śītaśūlakṣaye svinno jāte 'ṅgānāṃ ca mārdave |

syācchanairmṛditaḥ snātastataḥ snehavidhiṃ bhajet ||

AS.Sū.26.20 pittāsrakopatṛṇmūrcchāsvarāṅgasadanabhramāḥ |

sandhipīḍājvaraśyāvaraktamaṇḍaladarśanam ||

AS.Sū.26.21 svedātiyogācchardiśca tatra stambhanamauṣadham |

viṣakṣārāgnyatīsārachardimehātureṣu ca ||

AS.Sū.26.22 svedanaṃ guru tīkṣṇoṣṇaṃ prāyaḥ stambhanamanyathā |

dravasthirasarasnigdharūkṣasūkṣmaṃ ca bheṣajam ||

AS.Sū.26.23 svedanaṃ stambhanaṃ ślakṣṇarūkṣasūkṣmasaradravam |

prāyastiktaṃ kaṣāyaṃ ca madhuraṃ ca samāsataḥ ||

AS.Sū.26.24 stammitaḥ syāt bale labdhe yathoktāmayasaṅkṣayāt |

stambhatvaksnāyusaṅkocakampahṛdvāgghanugrahaiḥ ||

AS.Sū.26.25 pādauṣṭhatvakkaraiḥ śyāvairatistambhitamādiśet |

na svedayedatisthūlarūkṣadurbalamūrcchatān |

stambhanīyakṣatakṣīṇākṣāmamadyavikāriṇaḥ ||

AS.Sū.26.26 timirodaravīsarpakuṣṭhaśoṣāḍhyarogiṇaḥ |

pītadugdhadadhisnehamadhūn kṛtavirecanān ||

AS.Sū.26.27 bhraṣṭadagdhagudaglānikrodhaśokabhayārditān |

kṣuttṛṣṇākamalāpāṇḍumehinaḥ pittapīḍitān ||

AS.Sū.26.28 garbhiṇīṃ puṣpitāṃ sūtāṃ mṛdu vātyayike gade |

śvāsakāsapratiśyāyahidhmādhmānavibandhiṣu |

svarabhedānilavyādhipakṣāghātāpatānake ||

AS.Sū.26.29 aṅgamardakaṭīpārśvapṛṣṭhakukṣihanugrahe |

mahattve muṣkayoḥ khalyāmāyāṃme vātakaṇṭake ||

AS.Sū.26.30 mūtrakrcchrārbudagranthiśukrāghātāḍhyamārute |

vepathuśvayathusvāpastambhajṛmbhāṅgagaurave ||

AS.Sū.26.31 karṇamanyāśiraḥkoṣṭhajaṅghāpādorurukṣu ca |

svedaṃ yathāyathaṃ kuryāttadauṣadhavibhāgataḥ ||

AS.Sū.26.32 svinno 'nnaṃ pathyamaśnīyāddoṣarogānurodhataḥ |

tadahaḥ svinnasarvāṅgo vyāyāmaṃ sutarāṃ tyajet ||

AS.Sū.26.33 agnerdīptiṃ mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ nirmalatvam |

kuryāt svedo jāḍyatandrāpahāraṃ stabdhān sandhīṃśceṣṭayatyāśu cāsya ||

AS.Sū.26.34 snehaklinnāḥ koṣṭhagā dhātugā vā srotolīnā ye ca śākhāsthisaṃsthāḥ |

doṣāḥ svedaiste dravīkṛtya koṣṭhaṃ nītāḥ samyak śuddhibhirnirhriyante ||

iti ṣaḍviṃśo 'dhyāyaḥ ||