269-b
सोमग्रहणे विधिवत्
त्केक्रिशिखामूलमुद्धृतं बद्धम् ।
जघनेऽथ कन्धरायां
क्षपयत्यहिण्डिकां नियतम् ॥ ६ ॥
सप्तदलपुष्पं मरिचं पिष्टं गोरोचनासहितम् ।
पीतं तद्वत्तण्डुलभक्तकृतो दग्धपिष्टकप्राशः ॥ ७ ॥
जम्बूकनासावायसजिह्वा नाभिर्वराहसंभूता ।
कांस्यं रसोऽथ गरलं प्रावृड्भेकस्य वामजङ्घास्थि ॥ ८ ॥
इत्येकशोथमिलितं विधृतं ग्रीवादिकटिदेशे ।
अहिण्डिकाप्रशमनमभ्यङ्गो नातिपथ्यविधिः ॥ ९ ॥
अनामके घुर्घुरिकाबुक्कामरिचरोचना ।
नवनीतं च संमिश्र्य खादेत्तद्रोगनाशनम् ॥ १० ॥
तैलाक्तशिरस्तालुनिसप्तदलार्कस्नुहीभवं क्षीरम् ।
दत्त्वा रजनीचूर्णे दत्ते नश्येदनामकोरोगः ॥ ११ ॥
लेहयेच्च शुना बालं नवनीतेन लेपितम् ।
स्फुटकपत्रजरसोद्वर्तनं च हि तद्धितम् ॥ १२ ॥