302-a
उत्तमा मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति ।
उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमे ॥ १४ ॥
जघन्यस्य पलार्धेन स्नेहक्वाथ्यौषधेषु च ।
जलमुष्णं घृते पेयं यूषस्तैलेऽनुशस्यते ॥ १५ ॥
वसामज्ज्ञोस्तु मण्डः स्यात्सर्वेषूष्णमथाम्बु वा ।
भल्लातेतौरवे स्नेहे शीतमेव जलं पिबेत् ॥ १६ ॥
स्नेहपीतस्तु तृष्णायां पिबेदुष्णोदकं नरः ।
एवं चानुप्रशाम्यन्तं स्नेहमुष्णाम्बुनोद्धरेत् ॥ १७ ॥
मिथ्याचाराद्वहुत्वाद्वा यस्य स्नेहो न जीर्यति ।
विष्टभ्य वापि जीर्येत्तं वारिणोष्णेन वामयेत् ॥ १८ ॥
ततः स्नेहं पुनर्दद्याल्लघुकोष्ठाय देहिने ।
जीर्णाजीर्णविशङ्कायां पिबेदुष्णोदकं नरः ॥ १९ ॥
तेनोद्गारो भवेच्छुद्धो रुचिश्चान्नं भवेत्प्रति ।
भोज्यान्नं मात्रया पास्यन् श्वः पिबन्पीतवानपि ।
द्रवोष्णमनभिष्यन्दि नातिस्निग्धमशङ्करम् ॥ २० ॥
त्र्यहावरं सप्तदिनं परन्तु
स्निग्धो परः स्वेदयितव्य इष्टः ।
नातः परं स्नेहनमादिशन्ति
सात्मी भवेत् सप्तदिनात्परं तु ॥ २१ ॥