142-b
पक्वं घृतं वल्लभकेति नाम्ना
हृच्छ्वासशूलोदरमारुतघ्नम् ॥ २७ ॥
श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम् ।
दर्भमूलं पृथक्पर्णी पलाशर्षभकौ स्थिरा ॥ २८ ॥
पलिकान्साधयेत्तेषां रसे क्षीरे चतुर्गुणे ।
कल्कैः स्वगुप्तर्षभकमेदाजीवन्तिजीरकैः ॥ २९ ॥
शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीविषैः ।
प्रस्थः सिद्धो घृताद्वातपित्तहृद्रोगशूलनुत् ॥ ३० ॥
मूत्रकृच्छ्रप्रमेहार्शःश्वासकासक्षयापहः ।
धनुःस्त्रीमद्यभाराध्वक्षीणानां बलमांसदः ॥ ३१ ॥
घृतं बलानागबलार्जुनाम्बु
सिद्धं सयष्टीमधुकल्कपादम् ।
हृदोगशूलक्षतरक्तपित्त-
कासानिलासृक् शमयत्युदीर्णम् ॥ ३२ ॥